ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {119} Chaṭṭhasikkhāpade. Palibuddhantīti paṭhamataraṃ gantavā pattacīvaraṃ
atiharitvā rumbhitvā tiṭṭhanti. There bhikkhū vuṭṭhāpentīti amhākaṃ
āvuso pāpuṇātīti vassaggena gahetvā vuṭṭhāpenti. Anūpakhajja
seyyaṃ kappentīti tumhākaṃ bhante mañcaṭṭhānaṃyeva pāpuṇāti
na sabbo vihāro amhākandāni idaṃ ṭhānaṃ pāpuṇātīti
anuppavisitvā mañcapīṭhaṃ paññāpetvā nisīdantipi nipajjantipi sajjhāyaṃpi
karonti. {120} Jānanti anuṭṭhāpanīyo ayanti jānanto. Tenevassa
Vibhaṅge vuḍḍhoti jānātīti ādi vuttaṃ. Vuḍḍho hi attano
vuḍḍhatāya anuṭṭhāpanīyo gilāno gilānatāya. Saṅgho pana
bhaṇḍagārikassa vā dhammakathikavinayadharādīnaṃ vā gaṇavācakaācariyassa
vā bahūpakārataṃ guṇavisiṭṭhatañca sallakkhento dhuvavāsatthāya vihāraṃ
sammannitvā deti. Tasmā yassa saṅghena dinno sopi
anuṭṭhāpanīyo. Kāmaṃ cettha gilānassāpi saṅghoyeva anucchavikaṃ senāsanaṃ
deti gilāno pana apaloketvā saṅghena adinnasenāsanopi na
pīḷetabbo anukampitabboti dassetuṃ visuṃ vutto. {121} Upacāreti
ettha mañcapīṭhānaṃ tāva mahallake vihāre samantā diyaḍḍho hattho
upacāro. Khuddake yato pahoti tato diyaḍḍho hattho.
Pāde dhovitvā pavisantassa passāvatthāya nikkhamantassa ca yāva
dvāre nikkhittapādadhovanapāsāṇaṭṭhānato passāvaṭṭhānato ca
mañcapīṭhaṃ tāva diyaḍḍhahatthavitthāro maggo upacāro nāma.
Tasmiṃ mañcassa vā pīṭhassa vā upacāre ṭhitassa vā bhikkhuno
pavisantassa vā nikkhamantassa vā upacāre yo anūpakhajja seyyaṃ
kappetukāmo seyyaṃ santharati vā santharāpeti vā āpatti
dukkaṭassa. Abhinisīdati vā abhinipajjati vāti ettha abhinisīdanamattena
abhinipajjanamatteneva vā pācittiyaṃ. Sace pana dvepi karoti
dve pācittiyāni. Uṭṭhāyuṭṭhāya nisīdato vā nipajjato vā
payoge payoge pācittiyaṃ. {122} Upacāraṃ ṭhapetvā seyyaṃ santharati
vā santharāpeti vāti imasmiṃ ito pare ca vihārassa upacāreti
Ādike dukkaṭavārepi yathā idha abhinisīdanaabhinipajjanamatte ubhayakaraṇe
payogabhede ca pācittiyappabhedo vutto evaṃ dukkaṭappabhedo
veditabbo. Evarūpena hi visabhāgapuggalena ekavihāre vā
ekapariveṇe vā vasantena attho natthi tasmā sabbatthevassa nivāso
vārito. Aññassa puggaliketi idhāpi vissāsikassa puggalikaṃ
attano puggalikasadisameva tattha anāpatti. {123} Āpadāsūti sace
bahi vasantassa jīvitabrahmacariyantarāyo hoti evarūpāsu āpadāsu
yo pavisati tassāpi anāpatti. Sesaṃ uttānamevāti.
Paṭhamapārājikasamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ
kāyakammaṃ akusalacittaṃ dukkhavedananti.
                  Anūpakhajjasikkhāpadaṃ chaṭṭhaṃ.



             The Pali Atthakatha in Roman Book 2 page 342-344. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7215              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7215              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=564              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=17841              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=7641              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=7641              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]