ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {116} Dutiyasenāsanasikkhāpade. Bhisīti mañcakabhisī vā pīṭhakabhisī vā.
Cimilikādīni purimasikkhāpade vuttappakārāniyeva. Nisīdananti sadasaṃ
veditabbaṃ. Paccattharaṇanti pāvāro kojavoti ettakameva vuttaṃ.
Tiṇasanthāroti yesaṃ kesañci tiṇānaṃ santhāro. Esa nayo paṇṇasanthāre.
Parikkhepaṃ atikkāmentassāti ettha paṭhamapādaṃ atikkāmentassa
dukkaṭaṃ. Dutiyātikkame pācittiyaṃ. Aparikkhittassa upacāro nāma
senāsanato dve leḍḍupātā. Anāpucchaṃ vā gaccheyyāti ettha

--------------------------------------------------------------------------------------------- page339.

Bhikkhumhi sati bhikkhu āpucchitabbo. Tasmiṃ asati sāmaṇero tasmiṃ asati ārāmiko tasmiṃpi asati yena vihāro kārito so vihārassāmiko tassa vā kule yokoci āpucchitabbo. Tasmiṃpi asati catūsu pāsāṇesu mañcaṃ ṭhapetvā mañce avasesamañcapīṭhāni āropetvā upari bhisīādikaṃ dasavidhaṃpi seyyaṃ rāsiṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānāni pidahitvā gamiyavattaṃ pūretvā gantabbaṃ. Sace pana senāsanaṃ ovassati chadanatthañca tiṇaṃ vā iṭṭhakā vā ānītā honti sace ussahati chādetabbaṃ. No ce sakkoti yo okāso anovassako tattha mañcapīṭhādiṃ nikkhipitvā gantabbaṃ. Sace sabbaṃpi ovassati ussahantena antogāme upāsakānaṃ ghare ṭhapetabbaṃ. Sace tepi saṅghikaṃ nāma bhante bhāriyaṃ aggidāhādīnaṃ bhāyāmāti na sampaṭicchanti ajjhokāsepi pāsāṇānaṃ upari mañcaṃ ṭhapetvā sesaṃ pubbe vuttanayeneva nikkhipitvā tiṇehi ca paṇṇehi ca paṭicchādetvā gantuṃ vaṭṭati. Yaṃ hi tattha aṅgamattaṃpi avasissati taṃ aññesaṃ tattha āgatānaṃ bhikkhūnaṃ upakāraṃ bhavissatīti. {117} Vihārassa upacāreti ādīsu vihārassa upacāro nāma pariveṇaṃ. Upaṭṭhānasālāti pariveṇabhojanasālā. Maṇḍapoti pariveṇamaṇḍapo. Rukkhamūlanti pariveṇarukkhamūlaṃ. Ayaṃ tāva nayo kurundaṭṭhakathāyaṃ vutto. Kiñcāpi vutto athakho vihāroti antogabbho vā aññaṃ vā sabbaparicchannaṃ guttasenāsanaṃ veditabbaṃ. Vihārassa upacāreti tassa bahi āsanne okāse. Upaṭṭhānasālāyaṃ

--------------------------------------------------------------------------------------------- page340.

Vāti bhojanasālāyaṃ vā. Maṇḍape vāti aparicchanne paricchanne vāpi bahūnaṃ sannipātamaṇḍape. Rukkhamūle vattabbaṃ natthi. Āpatti dukkaṭassāti vuttappakāraṃ hi dasavidhaṃ seyyaṃ antogabbhādimhi guttaṭṭhāne ca paññāpetvā gacchantassa yasmā seyyāpi senāsanaṃpi upacikādīhi palujjati vammikarāsiyeva hoti tasmā pācittiyaṃ vuttaṃ. Bahi pana upaṭṭhānasālādīsu paññāpetvā gacchantassa seyyamattameva nasseyya ṭhānassa aguttatāya na senāsanaṃ tasmā ettha dukkaṭaṃ vuttaṃ. Mañcaṃ vā pīṭhaṃ vāti ettha yasmā na sakkā mañcapīṭhaṃ sahasā upacikāhi khāyituṃ tasmā taṃ vihārepi santharitvā gacchantassa dukkaṭaṃ vuttaṃ. Vihārūpacāre pana taṃ vihāracārikaṃ āhiṇḍantāpi bhikkhū disvā paṭisāmessanti. {118} Uddharitvā gacchatīti ettha uddharitvā gacchantena mañcapīṭhakavānaṃ sabbaṃ apanetvā saṃharitvā cīvaravaṃse laggetvā gantabbaṃ. Pacchā āgantvā vasanakabhikkhunāpi puna mañcapīṭhaṃ vāyitvā gacchantena tatheva kātabbaṃ. Antokuḍḍato seyyaṃ bahikuḍḍe paññāpetvā vasantena gamanakāle gahitagahitaṭṭhāneyeva paṭisāmetabbā. Uparipāsādato oropetvā heṭṭhāpāsāde vasantasasāpi eseva nayo. Rattiṭṭhānadivāṭṭhānesu mañcapīṭhaṃ paññāpetvāpi gamanakāle puna gahitaṭṭhāneyeva ṭhapetabbaṃ. Āpucchaṃ gacchatīti ettha ayaṃ āpucchitabbānāpucchitabbavinicchayo. Yā tāva bhūmiyaṃ dīghasālā vā paṇṇasālā vā hoti yaṃ vā rukkhatthambhesu katagehaṃ upacikānaṃ uṭṭhānaṭṭhānaṃ hoti tato

--------------------------------------------------------------------------------------------- page341.

Pakkamantena tāva āpucchitvā pakkamitabbaṃ. Tasmiṃ hi katipayāni divasāni ajaggiyamāne vammikāva santiṭṭhanti. Yaṃ pana pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ siluccayaleṇaṃ vā sudhālittasenāsanaṃ vā yattha upacikāsaṅkā natthi tato pakkamantassa āpucchitvāpi anāpucchitvāpi gantuṃ vaṭṭati. Āpucchanaṃ pana vattaṃ. Sace tādisepi senāsane ekena passena upacikā ārohanti āpucchitvāva gantabbaṃ. Yo pana āgantuko bhikkhu saṅghikaṃ senāsanaṃ gahetvā vasantaṃ bhikkhuṃ anuvattanto attano senāsanaṃ aggahetvā vasati. Yāva so na gaṇhāti tāva taṃ senāsanaṃ purimabhikkhusseva palibodho. Yadā pana so senāsanaṃ gahetvā attano issariyena vasati tato paṭṭhāya āgantukasseva palibodho. Sace ubhopi vibhajitvā gaṇhanti ubhinnaṃpi palibodho. Mahāpaccariyaṃ pana vuttaṃ sace dve tayo ekato hutvā paññāpenti gamanakāle sabbehi āpucchitabbaṃ. Tesu ce paṭhamaṃ gacchanto pacchimo jaggissatīti ābhogaṃ katvā gacchati vaṭṭati. Pacchimassa ābhogena mutti natthi. Bahū ekaṃ pesetvā santharāpenti gamanakāle sabbehi āpucchitabbaṃ ekaṃ vā pesetvā āpucchitabbaṃ. Aññato mañcapīṭhādīni ānetvā aññatra vasitvāpi gamanakāle tattheva netabbāni. Sace aññato ānetvā vasamānassa añño vuḍḍhataro āgacchati na paṭibāhitabbo mayā bhante aññāvāsato ānītaṃ pākatikaṃ kareyyāthāti vattabbaṃ. Tena evaṃ

--------------------------------------------------------------------------------------------- page342.

Karissāmīti sampaṭicchite itarassa gantuṃ vaṭṭati. Evaṃ aññattha haritvāpi saṅghikaparibhogena paribhuñjantassa hi naṭṭhaṃ vā jiṇṇaṃ vā corehi vā haṭaṃ gīvā na hoti puggalikaparibhogena paribhuñjantassa pana gīvā hoti. Aññassa mañcapīṭhaṃ pana saṅghikaparibhogena vā puggalikaparibhogena vā paribhuñjantassa naṭṭhaṃ gīvāyeva. Kenaci palibuddhaṃ hotīti vuḍḍhatarabhikkhuissarayakkhasīhavāḷamigakaṇhasappādīsu kenaci senāsanaṃ palibuddhaṃ hoti. Sāpekkho gantvā tattha ṭhito āpucchati kenaci palibuddho hotīti ajjeva āgantvā paṭijaggissāmīti evaṃ sāpekkho nadīpāraṃ vā gāmantaraṃ vā gantvā yatthassa gamanacittaṃ uppannaṃ tattheva ṭhito kañci pesetvā āpucchati nadīpūrarājacorādīsu vā kenaci palibuddho hoti. Upaddūto na sakkoti paccāgantuṃ evaṃ tassapi anāpatti. Sesaṃ paṭhamasikkhāpade vuttanayameva saddhiṃ samuṭṭhānādīhi. Dutiyasenāsanasikkhāpadaṃ pañcamaṃ.


             The Pali Atthakatha in Roman Book 2 page 338-342. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7131&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7131&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=538              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=17310              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=7262              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=7262              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]