ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {89} Senāsanavaggassa paṭhamasikkhāpade. Anādiyantoti tassā
vacanaṃ aggaṇhanto. Dārakassa bāhuṃ ākoṭṭesīti ukkhittapharasuṃ
niggahetuṃ asakkonto manussānaṃ cakkhuvisayātikkante
cātummahārājasantikā laddhe rukkhaṭṭhakadibbavimāne nipannassa
dārakassa bāhuṃ thanamūleyeva chindi. Na kho panetaṃ paṭirūpanti ādimhi ayaṃ

--------------------------------------------------------------------------------------------- page315.

Saṅkhepavaṇṇanā. Himavante kira pakkhadivasesu devatāsannipāto hoti tattha rukkhadhammaṃ pucchanti tvaṃ rukkhadhamme ṭhitā na ṭhitāti. Rukkhadhammo nāma rukkhe chijjamāne rukkhadevatāya manopadosassa akaraṇaṃ. Tattha yā devatā rukkhadhamme aṭṭhitā hoti sā devatā sannipātaṃ pavisituṃ na labhati. Iti sā devatā imañca rukkhadhamme aṭṭhānapaccayaṃ ādīnavaṃ addasa bhagavato ca sammukhā sutapubbadhammadesanānusārena tathāgatassa chaddantādikāle pubbacaritaṃ anussari. Tenassā etadahosi nakho panetaṃ paṭirūpaṃ .pe. Jīvitā voropeyyanti. Yannūnāhaṃ bhagavato etamatthaṃ āroceyyanti idaṃ panassā ayaṃ bhikkhu sapitiko putto addhā bhagavā imassa imaṃ ajjhācāraṃ sutvā mariyādaṃ bandhissati sikkhāpadaṃ paññāpessatīti iti paṭisañcikkhantiyā ahosi. Sacajja tvaṃ devateti sace ajja tvaṃ devate. Pasaveyyāsīti janeyyāsi uppādeyyāsi. Evañca pana vatvā bhagavā taṃ devataṃ saññāpento yo ve uppatitaṃ kodhaṃ rathaṃ bhantaṃva dhāraye tamahaṃ sārathiṃ brūmi rasmiggāho itaro janoti 1- imaṃ gāthaṃ abhāsi. Gāthāpariyosāne sā devatā sotāpattiphale patiṭṭhāsi. Puna bhagavā sampattaparisāya dhammaṃ desento yo ve uppatitaṃ vineti kodhaṃ visaṭaṃ sappavisaṃva osathehi so bhikkhu jahāti orapāraṃ @Footnote: 1. khu. dha. 25/44-45.

--------------------------------------------------------------------------------------------- page316.

Urago jiṇṇamiva tacaṃ purāṇanti 1- imaṃ gāthamabhāsi. Tattha paṭhamagāthā dhammapade saṅgahaṃ āruḷhā dutiyā suttanipāte vatthu pana vinayeti. Atha bhagavā dhammaṃ desentoyeva tassā devatāya vasanaṭṭhānaṃ āvajjento paṭirūpaṃ ṭhānaṃ disvā gaccha devate amukasmiṃ okāse rukkho vivitto tasmiṃ upagacchāti āha. So kira rukkho na āḷavīraṭṭhe jetavanassa antoparikkhepe yassa devaputtassa pariggaho ahosi so cuto tasmā vivittoti vutto. Tato paṭṭhāya ca pana sā devatā sammāsambuddhato laddhaparihārā buddhūpaṭṭhāyikā ahosi. Yadā devatāsamāgamo hoti mahesakkhadevatāsu āgacchantīsu aññā appesakkhā devatā yāva mahāsamuddacakkavāḷapabbatā tāva paṭikkamanti. Ayaṃ pana attano vasanaṭṭhāne nisīditvāva dhammaṃ suṇāti. Yaṃpi paṭhamayāme bhikkhū pañhaṃ pucchanti majjhimayāme devatā taṃ sabbaṃ tattheva nisīditvā suṇāti. Cattāro mahārājānopi bhagavato upaṭṭhānaṃ āgantvā gacchantā taṃ devataṃ disvāva gacchanti. {90} Bhūtagāmapātabyatāyāti ettha bhavanti āhuvanti cāti bhūtā. Jāyanti vaḍḍhanti jātā vaḍḍhitā vāti attho. Gāmoti rāsi. Bhūtānaṃ gāmoti bhūtagāmo. Bhūtāeva vā gāmo bhūtagāmo. Patiṭṭhitaharatatiṇarukkhādīnametaṃ adhivacanaṃ. Pātabyassa bhāvo pātabyatā. Chedanabhedanādīhi yathāruciṃ paribhuñjitabbatāti attho. Tassa bhūtagāmapātabyatāya. Nimittatthe bhummavacanaṃ. @Footnote: 1. khu. su. 25/324.

--------------------------------------------------------------------------------------------- page317.

Bhūtagāmapātabyatāhetu bhūtagāmassa chedanādipaccayā pācittiyanti attho. {91} Idāni taṃ bhūtagāmaṃ vibhajitvā dassento bhūtagāmo nāma pañca vījajātānīti ādimāha. Tattha bhūtagāmo nāmāti bhūtagāmaṃ uddharitvā yasmiṃ sati bhūtagāmo hoti taṃ dassetuṃ pañca bījajātānīti ādimāhāti aṭṭhakathāsu vuttaṃ. Evaṃ santepi yāni vā panaññānipi atthi mūle jāyantīti ādīni na samenti. Na hi mūlabījādīni mūlādīsu jāyanti mūlādīsu jāyamānāni pana tāni bījāni tasmā evamettha vaṇṇanā veditabbā. Bhūtagāmo nāmāti vibhajitabbapadaṃ. Pañcāti tassa vibhāgaparicchedo. Bījajātānīti paricchinnadhammanidassanaṃ. Tassattho bījehi jātānīti bījajātāni. Rukkhādīnaṃ etaṃ adhivacanaṃ. Aparo nayo. Bījāni ca tāni jātāni ca pasutāni nibbattapaṇṇamūlānīti bījajātāni. Etena allavālikādīsu ṭhapitānaṃ nibbattapaṇṇamūlānaṃ siṅgaverādīnaṃ saṅgaho kato hoti. Idāni yehi bījehi jātattā rukkhādīni bījajātānīti vuttāni tāni dassento mūlabījanti ādimāha. Tesaṃ uddeso pākaṭoeva. Niddese yāni vā panaññānipi atthi mūle jāyanti mūle sañjāyantīti ettha bījato nibbattanabījaṃ dassitaṃ. Tasmā evamettha attho daṭṭhabbo yāni vā panaññānipi atthi āluvakaserukamaluppalapuṇḍarīkakuvalayakaṇḍapāṭalīmūlādibhede mūle gacchavallīrukkhādīni jāyanti sañjāyanti tāni yamhi mūle jāyanti ceva sañjāyanti ca tañca pāliyaṃ vuttaṃ haliddādi

--------------------------------------------------------------------------------------------- page318.

Sabbaṃpi etaṃ mūlabījaṃ nāmaṃ 1-. Esa nayo khandhabījādīsu. Ye 2- vā pana bījesu panettha ambāṭakaindasālanuhipālibhaddakaṇṇikārādīni khandhabījāni ambilavallī caturassavallī kaṇaverādīni phalubījāni makacisumanajayasumanādīni aggabījāni ambajambūpanasaṭṭhiādīni bījabījānīti daṭṭhabbāni. {92} Idāni yaṃ vuttaṃ bhūtagāmapātabyatāya pācittiyanti tattha saññāvasena āpattānāpattibhedaṃ pātabyatābhedañca dassento bīje bījasaññīti ādimāha. Tattha yathā sālīnañceva odanaṃ bhuñjatīti ādīsu sālītaṇḍulānaṃ odano sālīnaṃ odanoti vuccati evaṃ bījato sambhūto bhūtagāmo bījanti vuttoti veditabbo. Yaṃ pana bījagāmabhūtagāmasamārambhā paṭiviratoti ādīsu vuttaṃ bhūtagāmaparimocanaṃ katvā ṭhapitabījaṃ taṃ dukkaṭavatthu. Athavā yadetaṃ bhūtagāmo nāmāti sikkhāpadavibhaṅgassa ādipadaṃ tena saddhiṃ yojetvā yaṃ bījaṃ bhūtagāmo nāma hoti tasmiṃ bīje bījasaññī satthakādīni gahetvā sayaṃ vā chindati aññena vā chedāpeti pāsāṇādīni gahetvā sayaṃ vā bhindati aññena vā bhedāpeti aggiṃ upasaṃharitvā sayaṃ vā pacati aññena vā pacāpeti āpatti pācittiyassāti evamettha attho veditabbo. Yathārutaṃ pana gahetvā bhūtagāmavinimuttassa bījassa chindanādibhedāya pātabyatāya pācittiyaṃ na vattabbaṃ. Ayaṃ hettha vinicchayakathā. Bhūtagāmaṃ vikopentassa pācittiyaṃ. Bhūtagāmaparimocitaṃ pañcavidhaṃpi vījagāmaṃ vikopentassa dukkaṭaṃ. @Footnote: 1. ito paraṃ itisaddo icchitabbo. 2. yāni.

--------------------------------------------------------------------------------------------- page319.

Bījagāmabhūtagāmo nāmesa atthi udakaṭṭho atthi thalaṭṭho. Tattha udakaṭṭho sāsapamattikātilabījakādibhedā sapaṇṇikā ca apaṇṇikā ca sabbā sevālajāti antamaso udakapappaṭakaṃ upādāya bhūtagāmoti veditabbo. Udakapappaṭako nāma upari thaddho pharusavaṇṇo heṭṭhā mudu nīlavaṇṇo hoti. Tattha yassa sevālassa mūlaṃ orohitvā paṭhaviyaṃ patiṭṭhitaṃ tassa paṭhavī ṭhānaṃ. Yo udake sañcarati tassa udakaṃ. Paṭhaviyaṃ patiṭṭhitaṃ yattha katthaci vikopentassa uddharitvā vā ṭhānantaraṃ saṅkāmentassa pācittiyaṃ. Udake sañcarantaṃ vikopentasseva pācittiyaṃ. Hatthehi pana itocītoca viyūhitvā nahāyituṃ vaṭṭati. Sakalaṃ hi udakaṃ tassaṭṭhānaṃ. Tasmā na so ettāvatā ṭhānantaraṃ saṅkāmito hoti. Udakato pana udakena vinā sañcicca ukkhipituṃ na vaṭṭati. Udakena saddhiṃ ukkhipitvā puna udake pakkhipituṃ vaṭṭati. Parissāvanantarena nikkhamati kappiyaṃ kārāpetvāva udakaṃ paribhuñjitabbaṃ. Uppalinīpaduminīādīni jalajavallītiṇāni udakato uddharantassa vā tattheva vikopentassa vā pācittiyaṃ. Parehi uppāṭitāni vikopentassa dukkaṭaṃ. Tāni hi bījagāme saṅgahaṃ gacchanti. Tilabījakasāsapamattakasevālopi udakato uddhaṭo amilāto aggabījasaṅgahaṃ gacchati. Mahāpaccariyādīsu anantakatilavījakaudakapappaṭakādīni dukkaṭavatthukānīti vuttaṃ. Tattha kāraṇaṃ na dissati. Andhakaṭṭhakathāyaṃ sampuṇṇabhūtagāmo na hoti tasmā dukkaṭanti vuttaṃ. Taṃpi na sameti. Bhūtagāme hi pācittiyaṃ

--------------------------------------------------------------------------------------------- page320.

Bījagāme dukkaṭaṃ vuttaṃ. Asampuṇṇabhūtagāmo nāma tatiyo koṭṭhāso neva pāliyaṃ na aṭṭhakathāsu āgato. Atha ca taṃ bījagāmasaṅgahaṃ gacchissatīti. Taṃpi na yuttaṃ abhūtagāmamūlattā tādisassa bījassāti. Apica garukalahukesu garuke ṭhātabbanti etaṃ vinayalakkhaṇaṃ. Thalaṭṭhe chinnarukkhānaṃ avasiṭṭho haritakhāṇuko nāma hoti. Tattha kakudhakarañjapiyaṅgupanasādīnaṃ khāṇu uddhaṃ vaḍḍhati. So bhūtagāmena saṅgahito. Tālanāḷikerādīnaṃ khāṇu uddhaṃ na vaḍḍhati. So bījagāmena saṅgahito. Kadaliyā pana aphalitāya khāṇu bhūtagāmena saṅgahito. Phalitāya bījagāmena. Kadalī pana phalitā yāva nīlapaṇṇā tāva bhūtagāmeneva saṅgahitā. Tathā phalito veḷu. Yadā pana aggato paṭṭhāya sussati tadā bījagāmena saṅgahaṃ gacchati. Katarabījagāmena. Phalubījagāmena. Kintato nibbattati. Na kiñci yadi hi nibbatteyya bhūtagāme saṅgahaṃ gaccheyya. Indasālādirukkhe chinditvā rāsiṃ karonti. Kiñcāpi rāsikatadaṇḍakehi ratanappamāṇāpi sākhā nikkhamanti bījagāmeneva saṅgahaṃ gacchanti. Maṇḍapatthāya vā vatiatthāya vā vallīāropanatthāya vā bhūmiyaṃ nikkhananti. Mūlesu ceva paṇṇesu ca niggatesu pana bhūtagāmasaṅkhyaṃ gacchanti. Mūlamattesu pana paṇṇamattesu vā niggatesu bījagāmasaṅgahitāeva. Yāni kānici bījāni paṭhaviyaṃ vā udakena siñcitvā ṭhapitāni kapālādīsu vā allapaṃsuṃ pakkhipitvā nikkhittāni honti sabbāni mūlamatte vā paṇṇamatte vā niggatepi bījāniyeva. Sacepi

--------------------------------------------------------------------------------------------- page321.

Mūlāni ca upariaṅkuro ca niggacchati yāva aṅkro harito na hoti tāva bījāniyeva. Muggādīnaṃ pana paṇṇesu uṭṭhitesu vīhiādīnaṃ vā aṅkure harite nīlavaṇṇapaṇṇe jāte bhūtagāmasaṅgahaṃ gacchanti. Tālaṭṭhīnaṃ paṭhamaṃ sūkaradāḍhā viya mūlaṃ niggacchati. Niggatepi yāva upari pattavaṭṭi na niggacchati tāva bījagāmoyeva. Nāḷikerassa tacaṃ bhinditvā daṇḍasūci viya aṅkuro niggacchati yāva migasiṅgasadisā nīlapattavaṭṭi na hoti tāva bījagāmoyeva. Mūle aniggatepi tādisāya pattavaṭṭiyā jātāya amūlakabhūtagāme saṅgahaṃ gacchati. Ambaṭṭhiādīni vīhiādīhi vinicchinitabbāni. Vaṇṭakā vā aññā vā yākāci rukkhe jāyitvā rukkhaṃ ottharati rukkhoyeva tassā ṭhānaṃ. Taṃ vikopentassa vā tato uddharantassa vā pācittiyaṃ. Ekā amūlikā latā hoti aṅguliveṭhako viya vanappagumbadaṇḍake veṭheti tassāpi ayameva vinicchayo. Gehamukhapākāravedikācetiyādīsu nīlavaṇṇo sevālo hoti. Yāva dve tīṇi pattāni na sañjāyanti tāva aggabījasaṅgahaṃ gacchati. Pattesu jātesu pācittiyavatthu. Tasmā tādisesu ṭhānesu sudhālepampi dātuṃ vaṭṭati. Anupasampannena littassa upari siniddhalepaṃ dātuṃ vaṭṭati. Sace nidāghasamaye sukkhasevālo tiṭṭhati taṃ sammajjanīādīhi ghaṃsitvā apanetuṃ vaṭṭati. Pānīyaghaṭādīnaṃ bahi sevālo dukkaṭavatthu anto abbohāriko. Dantakaṭṭhapūvādīsu kaṇṇakitaṃpi abbohārikameva. Vuttañhetaṃ sace gerukaparikammakatā bhitti kaṇṇakitā hoti colakaṃ

--------------------------------------------------------------------------------------------- page322.

Temetvā pīḷetvā pamajjitabbāti 1-. Pāsāṇajātipāsāṇadaddu- sevālaseleyyakādīni aharitavaṇṇāni apattakāni ca dukkaṭavatthukāni. Ahicchattakaṃ yāva makulaṃ hoti tāva dukkaṭavatthu. Pupphitakālato paṭṭhāya abbohārikaṃ. Allarukkhato pana ahicchattakaṃ gaṇhanto rukkhatacaṃ vikopeti tasmā tattha pācittiyaṃ. Rukkhapappaṭikāyaṃpi eseva nayo. Yā pana indasālakakudhādīnaṃ pappaṭikā rukkhato muccitvā tiṭṭhati taṃ gaṇhantassa anāpatti. Niyāsampi rukkhato muccitvā vā ṭhitaṃ sukkharukkhesu vā laggaṃ gaṇhituṃ vaṭṭati allarukkhato na vaṭṭati. Lākhāyapi eseva nayo. Rukkhaṃ cāletvā paṇḍupalāsaṃ vā pariṇatakaṇṇikārādipupphaṃ vā pātentassa pācittiyameva. Hatthakukkuccena mudukesu indasālanuhikkhandhādīsu vā tattha jātakatālapaṇṇādīsu vā akkharaṃ chindantassāpi eseva nayo. Sāmaṇerānaṃ pupphaṃ ocinantānaṃ sākhaṃ onāmetvā dātuṃ vaṭṭati. Tehi pana pupphehi pānīyaṃ na vāsetabbaṃ. Pānīyavāsatthikena sāmaṇeraṃ ukkhipitvā ocināpetabbāni. Phalasākhāpi attanā khāditukāmena na onāmetabbā. Sāmaṇeraṃ ukkhipitvā phalaṃ gāhetabbaṃ. Yaṅkiñci gacchaṃ vā lataṃ vā uppāṭentehi sāmaṇerehi saddhiṃ gahetvā ākaḍḍhituṃ na vaṭṭati. Tesaṃ pana ussāhajananatthaṃ ākaḍḍhantena kaḍḍhanākāraṃ dassentena viya agge gahetuṃ vaṭṭati. Yesaṃ rukkhānaṃ sākhā ruhati tesaṃ sākhaṃ makkhikāvījanādīnaṃ atthāya kappiyaṃ akārāpetvā gahitaṃ tace vā patte vā antamaso nakhenapi @Footnote: 1. vi. cullavagga. 7/249.

--------------------------------------------------------------------------------------------- page323.

Vilekhantassa dukkaṭaṃ. Allasiṅgaverādīsupi eseva nayo. Sace pana kappiyaṃ kārāpetvā sītale padese ṭhapitassa mūlaṃ sañjāyati uparibhāge chindituṃ vaṭṭati. Sace aṅkuro jāyati heṭṭhābhāge chindituṃ vaṭṭati. Mūle ca nīlaṅkure ca jāte chindituṃ na vaṭṭati. Chindati vā chedāpeti vāti antamaso sammajjanīsalākāyapi tiṇāni chindissāmīti bhūmiṃ sammajjanto sayaṃ vā chindati aññena vā chedāpeti. Bhindati vā bhindāpeti vāti antamaso caṅkamantopi chijjanakaṃ chijjatu bhijjanakaṃ bhijjatu caṅkamitaṭṭhānaṃ dassessāmīti sañcicca pādehi akkamanto tiṇavallīādīni sayaṃ vā bhindati aññena vā bhedāpeti. Sacepi tiṇaṃ vā lataṃ vā gaṇṭhiṃ karontassa bhijjati gaṇṭhimpi kātuṃ na vaṭṭati. Tālarukkhādīsu pana corānaṃ anāruhaṇatthāya dārumakkaṭakaṃ ākoṭṭenti kaṇṭake bandhanti. Bhikkhussa evaṃ kātuṃ na vaṭṭati. Sace pana dārumakkaṭako rukkhe allīnamattova hoti rukkhaṃ na pīḷeti vaṭṭati. Rukkhaṃ chinda lataṃ chinda kaṇḍaṃ vā mūlaṃ vā uppāṭehīti vattuṃpi vaṭṭati aniyāmitattā. Niyāmetvā pana imaṃ rukkhaṃ chindāhītiādiṃ vattuṃ na vaṭṭati. Nāmaṃ gaṇhitvāpi ambarukkhaṃ catūrassavalliṃ āluvakaṇḍaṃ muñajatiṇaṃ asukarukkhacchalliṃ chinda bhinda uppāṭehītiādivacanaṃpi aniyāmitameva hoti. Imaṃ ambarukkhanti ādivacanameva hi niyāmitaṃ nāma taṃ na vaṭṭati. Pacati vā pacāpeti vāti antamaso pattampi pacitukāmo tiṇādīnaṃ upari

--------------------------------------------------------------------------------------------- page324.

Sañcicca aggiṃ karonto sayaṃ vā pacati aññena vā pacāpetīti sabbaṃ paṭhavīkhananasikkhāpade vuttanayeneva veditabbaṃ. Aniyāmetvā pana mugge paca māse pacātiādiṃ vattuṃ vaṭṭati. Ime mugge paca ime māse pacāti evaṃ vattuṃ na vaṭṭati. Anāpatti imaṃ jānāti ādīsu imaṃ mūlabhesajjaṃ jāna imaṃ mūlaṃ vā paṇṇaṃ vā dehi imaṃ rukkhaṃ vā lataṃ vā āhara iminā pupphena vā phalena vā paṇṇena vā attho imaṃ rukkhaṃ vā lataṃ vā phalaṃ vā kappiyaṃ karohīti evamattho daṭṭhabbo. Ettāvatā bhūtagāmaparimocanaṃ kataṃ hoti. Paribhuñjantena pana bījagāmaparimocanatthaṃ punapi kappiyaṃ kāretabbaṃ. Kappiyakaraṇañcettha iminā suttānusārena veditabbaṃ anujānāmi bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjituṃ aggiparicitaṃ satthaparicitaṃ nakhaparicitaṃ abījaṃ nibbaṭṭabījameva pañcamanti 1-. Tattha aggiparicitanti agginā paricitaṃ abhibhūtaṃ daḍḍhaṃ phuṭṭhanti attho. Satthaparicitanti satthena paricitaṃ abhibhūtaṃ chinnaṃ viddhaṃ vāti attho. Eseva nayo nakhaparicite. Abījanibbaṭṭabījāni sayameva kappiyāni. Agginā kappiyaṃ karontena kaṭṭhaggigomayaggiādīsu yenakenaci antamaso lohakhaṇḍenapi ādittena kappiyaṃ kātabbaṃ. Tañcakho ekadesaṃ phusantena kappiyanti vatvāva kātabbaṃ. Satthena karontena yassa kassaci lohamayasatthassa antamaso sūcinakhacchedanādīnaṃpi tuṇḍena vā dhārāya vā chedaṃ vā bhedaṃ vā dassentena @Footnote: 1. vi. cullavagga. 7/11

--------------------------------------------------------------------------------------------- page325.

Kappiyanti vatvāva kātabbaṃ. Nakhena kappiyaṃ karontena pūtinakhena na kātabbaṃ. Manussānaṃ pana sīhabyagghadīpimakkaṭādīnaṃ sakuṇānañca nakhā tikkhiṇā honti tehi kātabbaṃ. Assamahisasūkaramigagorūpādīnaṃ khurā atikkhiṇā tehi na kātabbaṃ. Kataṃpi akataṃ hoti. Hatthinakhā pana khurā na honti tehi vaṭṭati. Yehi pana kātuṃ vaṭṭati tehi tattha jātakehipi uddharitvā gahitakehipi chedanaṃ vā bhedanaṃ vā dassentena kappiyanti vatvā kātabbaṃ. Tattha sacepi bījānaṃ pabbatamatto rāsi rukkhasahassaṃ vā chinditvā ekābaddhaṃ katvā ucchūnaṃ vā mahābhāro bandhitvā ṭhapito hoti ekasmiṃ bīje vā rukkhasākhāya vā ucchumhi vā kappiye kate sabbaṃ kataṃ hoti. Ucchūni ca dārūni ca ekato baddhāni honti. Ucchuṃ kappiyaṃ karissāmīti dāruṃ vijjhati vaṭṭatiyeva. Sace pana yāya rajjuyā vā valliyā vā baddhāni honti taṃ vijjhati na vaṭṭati. Ucchukhaṇḍānaṃ pacchiṃ pūretvā āharanti. Ekasmiṃ khaṇḍe kappiye kate sabbaṃ katameva hoti. Sace pana maricipakkādīhi missitvā bhattaṃ āharanti kappiyaṃ karohīti vutte sacepi 1- bhattasitthe vijjhati vaṭṭatiyeva. Tilataṇḍulādīsupi eseva nayo. Yāguyā pakkhittāni pana ekābaddhāni hutvā na santiṭṭhanti. Tattha ekamekaṃ vijjhitvā kappiyaṃ kātabbameva. Kapiṭṭhaphalādīnaṃ anto miñjaṃ kaṭāhaṃ muñcitvā sañcarati. Bhindāpetvā kappiyaṃ @Footnote: 1. idaṃ padaṃ niratkakaṃ hoti purimaparikappena siddhattā.

--------------------------------------------------------------------------------------------- page326.

Kārāpetabbaṃ. Ekābaddhaṃ hoti. Kaṭāhaṃpi kātuṃ vaṭṭati. Asañciccāti pāsāṇarukkhādīni vā pavaṭṭentassa sākhā vā kaḍḍhantassa kattaradaṇḍena vā bhūmiṃ paharitvā gacchantassa tiṇādīni chijjanti. Tāni tena chindissāmīti evaṃ sañcicca acchinnattā asañcicca chinnāni nāma honti. Iti asañcicca chindantassa anāpatti. Asatiyāti aññāvihito kenaci saddhiṃ kiñci kathento pādaṅguṭṭhena vā hatthena vā tiṇaṃ vā lataṃ vā chindanto tiṭṭhati. Evaṃ asatiyā chindantassa anāpatti. Ajānantassāti ettha abbhantare bījagāmoti vā bhūtagāmoti vā na jānāti chindāmītipi na jānāti kevalaṃ vatiyā vā palāsapuñje vā nikhādanaṃ vā khanittiṃ vā kuddālaṃ vā saṅgopanatthāya ṭhapeti dayhamānahattho vā aggiṃ pāteti. Tatra ce tiṇādīni chijjanti vā dayhanti vā anāpatti. Manussaviggahapārājikavaṇṇanāyaṃ pana sabbaaṭṭhakathāsu sace bhikkhu rukkhena vā ajjhottharito hoti opāte vā patito sakkā ca hoti rukkhaṃ chinditvā taṃ rukkhaṃ pavaṭṭetvā bhūmiṃ vā khanitvā nikkhamituṃ jīvitahetupi attanā na kātabbaṃ aññena pana bhikkhunā bhūmiṃ vā khanitvā rukkhaṃ vā chinditvā allarukkhato vā daṇḍakaṃ chinditvā taṃ rukkhaṃ pavaṭṭetvā nikkhāmetuṃ vaṭṭati anāpattīti vuttaṃ. Tattha kāraṇaṃ na dissati anujānāmi bhikkhave davadāhe dayhamāne paṭaggiṃ dātuṃ parittaṃ kātunti 1- idaṃ pana ekameva suttaṃ dissati. Sace etassa anulomaṃ @Footnote: 1. vi. cullavagga. 7/69.

--------------------------------------------------------------------------------------------- page327.

Attano na vaṭṭati aññassa vaṭṭatīti idaṃ nānākaraṇaṃ na sakkā laddhuṃ. Ettha attano atthāya karonto attasinehena akusalacitteneva karoti paro pana kāruññena tasmā anāpattīti ce. Etaṃpi akāraṇaṃ. Kusalacittenāpi hi imaṃ āpattiṃ āpajjati. Sabbaaṭṭhakathāsu pana vuttattā na sakkā paṭisedhetuṃ gavesitabbā ettha yutti aṭṭhakathācariyānaṃ vā saddhāya gantabbanti. Sesaṃ uttānameva. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Bhūtagāmasikkhāpadaṃ paṭhamaṃ.


             The Pali Atthakatha in Roman Book 2 page 314-327. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6624&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6624&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-489              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=16156              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6480              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6480              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]