ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {86} Dasamasikkhāpade. Jātā ca paṭhavī ajātā ca paṭhavīti
imehi padehi jātapaṭhaviñca ajātapaṭhaviñca dasseti.
Appapāsāṇādīsu appā pāsāṇā etthāti appapāsāṇāti evamattho
daṭṭhabbo. Tattha muṭṭhippamāṇato upari pāsāṇo veditabbo.
Muṭṭhippamāṇā sakkharā. Kathalāti kapālakhaṇḍāni. Marumbāti
pākaṭasakkharā. Vālukāti vālukāyeva. Yebhuyyena paṃsūti tīsu
koṭṭhāsesu dvekoṭṭhāsā paṃsu eko pāsāṇādīsu aññataro.
Adaḍḍhāpīti uddhanapattapacanakumbhakārāvāpādivasena tathā tathā
adaḍḍhā. Sā pana visuṃ natthi suddhapaṃsuādīsu aññatarā
veditabbā. Yebhuyyena sakkharāti bahutarā sakkharā. Hatthikucchiyaṃ

--------------------------------------------------------------------------------------------- page309.

Kira ekapacchipūraṃ āharāpetvā doṇiyaṃ dhovitvā paṭhaviyā yebhuyyena sakkharabhāvaṃ ñatvā sayaṃ bhikkhū pokkharaṇiṃ khaniṃsu. Yāni pana majjhe appapaṃsu appamattikāti dve padāni tāni yebhuyyena pāsāṇādipañcakameva pavisanti. Tesaṃyeva hi dvinnaṃ pabhedadassanametaṃ. Sayaṃ khanati āpatti pācittiyassāti ettha pahāre pahāre pācittiyaṃ veditabbaṃ. Sakiṃ āṇatto bahukaṃpi khanatīti sacepi sakaladivasaṃ khanati āṇāpakassa ekaṃyeva pācittiyaṃ. Sace pana kusito hoti punappunaṃ āṇāpetabbo taṃ āṇāpetvā khanāpentassa vācāya vācāya pācittiyaṃ. Ayaṃ tāva pālivaṇṇanā. Ayaṃ pana pālimuttakavinicchayo. Pokkharaṇiṃ khanāti vadati vaṭṭati. Khatāyeva hi pokkharaṇī nāma hoti tasmā ayaṃ kappiyavohāro. Eseva nayo vāpiṃ taḷākaṃ āvāṭaṃ khanāti ādīsupi. Imaṃ okāsaṃ khana imasmī okāse pokkharaṇiṃ khanāti vattuṃ pana na vaṭṭati. Kaṇḍaṃ khana mūlaṃ khanāti aniyametvā vattuṃ vaṭṭati. Imaṃ valliṃ khana imasmiṃ okāse kaṇḍaṃ vā mūlaṃ vā khanāti vattuṃ na vaṭṭati. Pokkharaṇiṃ sodhentehi yo kuṭehi ussiñcituṃ sakkā hoti tanukakaddamo taṃ apanetuṃ vaṭṭati. Bahalaṃ na vaṭṭati. Ātapena sukkhakaddamo phalati. Tatra yo heṭṭhā paṭhaviyā asaṃbaddho tameva apanetuṃ vaṭṭati. Udakena gataṭṭhāne udakapappaṭako nāma hoti vātappahārena calati taṃ apanetuṃ vaṭṭati. Pokkharaṇiyādīnaṃ taṭaṃ bhijjitvā udakasāmantā patati.

--------------------------------------------------------------------------------------------- page310.

Sace omakacātummāsaṃ ovuṭṭhaṃ chindituṃ vā bhindituṃ vā vaṭṭati. Cātummāsato uddhaṃ na vaṭṭati. Sace pana udakeyeva patati deve atirekacātummāsaṃ ovuṭṭhepi udakeyeva udakassa patitattā vaṭṭati. Pāsāṇapiṭṭhiyaṃ soṇḍiṃ khananti. Sacepi tattha paṭhamameva sukhumarajaṃ pati taṃ devena ovuṭṭhaṃ hoti cātummāsaccayena akappiyapaṭhavīsaṅkhyaṃ gacchati. Udake pariyādinne soṇḍiṃ sodhentehi taṃ vikopetuṃ na vaṭṭati. Sace paṭhamameva udakena pūrati pacchā rajaṃ patati taṃ vikopetuṃ vaṭṭati. Tattha hi deve vassantepi udakeyeva udakaṃ patatīti. Piṭṭhipāsāṇesu sukhumarajaṃ hoti. Taṃ deve phusāyante alliyati. Taṃpi cātummāsaccayena vikopetuṃ na vaṭṭati. Akatapabbhāre vammiko uṭṭhito hoti yathāsukhaṃ vikopetuṃ vaṭṭati. Sace abbhokāse uṭṭhahati omakacātummāsaṃ vuṭṭhoyeva vaṭṭati. Rukkhādīsu āruḷhaupacikāmattikāyapi eseva nayo. Gaṇḍuppādagūthamūsikakukkuragokaṇṭakādīsupi eseva nayo. Gokaṇṭako nāma gāvīnaṃ khuracchinnakaddamo vuccati. Sace pana heṭṭhimatalena bhūmisambaddho hoti ekadivasaṃpi na vaṭṭati. Kasitaṭṭhānepi naṅgalacchinnaṃ mattikāpiṇḍaṃ gaṇhantassa eseva nayo. Purāṇasenāsanaṃ hoti acchadanaṃ vā vinaṭṭhacchadanaṃ vā atirekacātummāsaṃ ovuṭṭhaṃ jātapaṭhavīsaṅkhyameva gacchati. Tato avasesaṃ chadaniṭṭhakaṃ vā gopānasīādikaṃ upakaraṇaṃ vā iṭṭhakaṃ gaṇhāmi gopānasiṃ bhittipādaṃ padarattharaṇaṃ pāsāṇatthambhaṃ gaṇhāmīti saññāya gaṇhituṃ vaṭṭati.

--------------------------------------------------------------------------------------------- page311.

Tena saddhiṃ mattikā patati anāpatti. Bhittimattikaṃ gaṇhantassa pana āpatti. Sace yā yā atintā tantaṃ gaṇhāti anāpatti. Antogehe mattikāpuñjo hoti. Tasmiṃ ekadivasaṃ ovuṭṭhe gehaṃ chādenti. Sace sabbo tinto cātummāsaccayena jātapaṭhavīyeva. Sacassa upari bhāgoyeva tinto anto atinto yattakaṃ tintaṃ taṃ kappiyakārakehi kappiyavohārena apanāmetvā sesaṃ yathāsukhaṃ valañjetuṃ vaṭṭati. Udakena temetvā ekābaddhāyeva hi jātapaṭhavī hoti na itarāti. Abbhokāse mattikāpākāro hoti. Atirekacātummāsaṃ ce ovuṭṭho jātapaṭhavīsaṅkhyaṃ gacchati. Tattha laggapaṃsuṃ pana allahatthena chupitvā gahetuṃ vaṭṭati. Sace iṭṭhakāpākāro hoti yebhuyyena kathalaṭṭhāne tiṭṭhati yathāsukhaṃ vikopetuṃ vaṭṭati. Abbhokāse ṭhitaṃ maṇḍapatthambhaṃ itocītoca sañcāletvā paṭhaviṃ vikopentena gahetuṃ na vaṭṭati. Ujukameva uddharituṃ vaṭṭati. Aññaṃpi sukkharukkhaṃ vā sukkhakhāṇukaṃ vā gaṇhantassa eseva nayo. Navakammatthaṃ pāsāṇaṃ vā rukkhaṃ vā daṇḍakehi uccāletvā pavaṭṭentā gacchanti. Tattha paṭhavī bhijjati. Sace suddhacittā pavaṭṭenti anāpatti. Atha pana tena apadesena paṭhaviṃ bhinditukāmāyeva honti āpatti. Sākhādīni kaḍḍhantānaṃpi paṭhaviyaṃ dārūni phālentānaṃpi eseva nayo. Paṭhaviyaṃ aṭṭhisūcikaṇṭakādīsupi yaṅkiñci ākoṭṭetuṃ vā pavesetuṃ vā na vaṭṭati. Passāvadhārāya vegena paṭhaviṃ

--------------------------------------------------------------------------------------------- page312.

Bhindissāmīti evaṃ passāvaṃpi kātuṃ na vaṭṭati. Karontassa bhijjati āpatti. Visamaṃ bhūmiṃ samaṃ karissāmīti sammajjaniyā ghaṃsituṃpi na vaṭṭati. Vattasīseneva hi sammajjitabbaṃ. Keci kattarayaṭṭhiyā bhūmiṃ koṭṭenti pādaṅguṭṭhakena vilikhanti. Caṅkamitaṭṭhānaṃ dassessāmāti punappunaṃ bhūmiṃ bhindantā caṅkamanti sabbaṃ na vaṭṭati. Viriyassa sampaggahaṇatthaṃ pana samaṇadhammaṃ karontena suddhacittena caṅkamituṃ vaṭṭati. Karontassa bhijjati anāpatti. Hatthaṃ dhovissāmāti paṭhaviyaṃ ghaṃsanti na vaṭṭati. Aghaṃsantena pana allahatthaṃ paṭhaviyaṃ ṭhapetvā rajaṃ gahetuṃ vaṭṭati. Keci kaṇḍukacchuādīhi ābādhikā chinnataṭādīsu aṅgapaccaṅgāni ghaṃsanti na vaṭṭati. {87} Khanati vā khanāpeti vāti antamaso pādaṅguṭṭhakenapi sammajjanīsalākāyapi sayaṃ vā khanati aññena vā khanāpeti. Bhindati vā bhindāpeti vāti antamaso udakampi chaḍḍento sayaṃ vā bhindati aññena vā bhedāpeti. Dahati vā dahāpeti vāti antamaso pattaṃ pacanto sayaṃ vā dahati aññena vā dahāpeti. Yattakesu ṭhānesu aggiṃ deti vā dāpeti vā tattakāni pācittiyāni. Pattaṃ pacantenapi pubbe pakkaṭṭhāneyeva pacitabbo. Adaḍḍhāya paṭhaviyā ṭhapetuṃ na vaṭṭati. Pattapacanakapālassa pana upari aggiṃ ṭhapetuṃ na vaṭṭati. Dārūnaṃ upari ṭhapeti so aggi tāni dahanto gantvā paṭhaviṃ dahati na vaṭṭati.

--------------------------------------------------------------------------------------------- page313.

Iṭṭhakapāsāṇādīsupi eseva nayo. Tatrāpi hi iṭṭhakādīnaṃyeva upari ṭhapetuṃ vaṭṭati. Kasmā. Tesaṃ anupādānattā. Na hi tāni aggissa upādānasaṅkhayaṃ gacchanti. Sukkhakhāṇusukkharukkhādīsupi aggiṃ dātuṃ na vaṭṭati. Sace pana paṭhaviṃ appattameva nibbāpetvā gamissāmīti deti vaṭṭati. Pacchā nibbāpetuṃ na sakkoti avisayattā anāpatti. Tiṇukkaṃ gahetvā gacchanto hatthe ḍayhamāne bhūmiyaṃ pāteti anāpatti. Patitaṭṭhāneyeva upādānaṃ datvā aggiṃ kātuṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Daḍḍhapaṭhaviyā ca yattakaṃ ṭhānaṃ usumāya anugataṃ sabbaṃ vikopetuṃ vaṭṭatīti tattheva vuttaṃ. Yo pana ajānanako bhikkhu araṇisahitena aggiṃ nibbattetvā hatthena ukkhipitvā kiṃ karomīti vadati jālehīti vattabbo. Hattho me ḍayhatīti vadati yathā na ḍayhati tathā karohīti vattabbo. Bhūmiyaṃ pātehīti pana na vattabbo. Sace hatthe ḍayhamāne pāteti paṭhaviṃ ḍayhissāmīti apātitattā anāpatti. Patitaṭṭhāne pana aggiṃ kātuṃ vaṭṭatīti kurundiyaṃ vuttaṃ. {88} Anāpatti imaṃ jānāti ādīsu pana imassa thambhassa āvāṭaṃ jāna mahāmattikaṃ jāna thusamattikaṃ jāna mahāmattikaṃ dehi thusamattikaṃ dehi mattikaṃ āhara paṃsuṃ āhara mattikāya attho paṃsunā attho imassa thambhassa āvāṭaṃ kappiyaṃ karohi imaṃ mattikaṃ kappiyaṃ karohi imaṃ paṃsuṃ kappiyaṃ karohīti evamattho veditabbo. Asañciccāti pāsāṇarukkhādīni vā pavaṭṭentassa

--------------------------------------------------------------------------------------------- page314.

Kattaradaṇḍena vā āhacca āhacca gacchantassa paṭhavī bhijjati. Sā tena bhindissāmīti evaṃ sañcicca abhinnattā asañcicca bhinnā nāma hoti. Iti asañcicca bhindantassa anāpatti. Asatiyāti aññāvihito kenaci saddhiṃ kiñci kathento pādaṅguṭṭhakena vā kattarayaṭṭhiyā vā paṭhaviṃ vilikhanto tiṭṭhati. Evaṃ asatiyā vilikhantassa vā bhindantassa vā anāpatti. Ajānantassāti antogehe ovuṭṭhaṃ channaṃ paṭhaviṃ akappiyapaṭhavīti na jānāti kappiyapaṭhavīti saññāya vikopeti khanāmi bhindāmi dahāmīti vā na jānāti kevalaṃ saṅgopanatthāya khanittādīni vā ṭhapeti ḍayhamānahattho vā aggiṃ pāteti evaṃ ajānantassa anāpatti. Sesaṃ uttānameva. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Paṭhavīkhananasikkhāpadaṃ dasamaṃ. Samatto vaṇṇanākkamena musāvādavaggo paṭhamo.


             The Pali Atthakatha in Roman Book 2 page 308-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6493&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6493&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-486              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=16118              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6442              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6442              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]