ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {78} Navamasikkhāpade. Duṭṭhullā nāma āpatti cattāri pārājikāni
terasa ca saṅghādisesāti imissā pāliyā pārājikāni
duṭṭhullasaddadassanatthaṃ vuttāni saṅghādisesaṃ pana idhādhippetanti aṭṭhakathāsu
vuttaṃ. Tatrāyaṃ vicāraṇā. Sace 1- pārājikaṃ ārocentassa
pācittiyaṃ na bhaveyya. Yathā samānepi bhikkhubhikkhunīnaṃ
upasampannasadde yattha bhikakhunī anadhippetā hoti tattha bhikkhuṃ
ṭhapetvā avaseso anupasampannoti vuccati evamidha samānepi
pārājikasaṅghādisesānaṃ duṭṭhullasadde yadi pārājikaṃ anadhippetaṃ duṭṭhullā
nāma āpatti terasa saṅghādisesāti etadeva vattabbaṃ siyā.
Tattha bhaveyya yo pārājikaṃ āpanno so bhikkhubhāvato cuto
tasmā tassa āpattiṃ ārocento dukkaṭaṃ āpajjatīti. Evaṃ
sati akkosantopi dukkaṭaṃ āpajjeyya pācittiyameva ca āpajjatīti.
Vuttaṃ hetaṃ asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ
ajjhāpanno tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā
akkosādhippāyo vadati āpatti omasavādassāti. Evaṃ pāliyā
vicārayamānāya pārājikaṃ ārocentassāpi pācittiyameva dissati.
Kiñcāpi dissati athakho sabbaaṭṭhakathāsu vuttattā aṭṭhakathācariyāva
@Footnote: 1. idaṃ padaṃ pamādalikhitaṃ hoti. athavā. sace pārājikaṃ ārocetīti vattabbaṃ.
Ettha pamāṇaṃ. Na aññāpi vacāraṇā. Pubbepi avocumha
              buddhena dhammo     vinayo ca vutto
              yo tassa puttehi   tatheva ñātoti 1- ādi.
     Aṭṭhakathācariyā hi buddhassa adhippāyaṃ jānanti. Imināpi
cetaṃ pariyāyena veditabbaṃ. Aññatra bhikkhusammatiyāti hi vuttaṃ.
Bhikkhusammatiyā ca ārocanaṃ āyatiṃ saṃvaratthāya puna tathārūpaṃ āpattiṃ
anāpajjanatthāya bhagavatā anuññātaṃ na ca tassa bhikkhuno
avaṇṇamattappākāsanatthāya na ca sāsane tassa patiṭṭhānisedhanatthāya
na ca pārājikaṃ āpannassa puna tathārūpāya āpattiyā
anāpajjanena bhikkhubhāvo nāma atthi tasmā pārājikāni
duṭṭhullasaddadassanatthaṃ vuttāni saṅghādisesaṃ pana idhādhippetanti
yaṃ aṭṭhakathāsu vuttaṃ taṃ suvuttaṃ. {80} Atthi bhikkhusammati
āpattipariyantāti ādīsu pana yā ayaṃ bhikkhusammati vuttā sā na katthaci
āgatā idha vuttattāyeva pana abhiṇhāpattikaṃ bhikkhuṃ disvā evamesa
paresu hirottappenāpi āyatiṃ saṃvaraṃ āpajjissatīti tassa bhikkhuno
hitesitāya tikkhattuṃ apaloketvā saṅghena kātabbāti veditabbā.
     {82} Aduṭṭhullaṃ āpattiṃ āroceti āpatti dukkaṭassāti pañcapi
āpattikkhandhe ārocentassa dukkaṭaṃ. Mahāpaccariyaṃ pārājikaṃ
ārocentassāpi dukkaṭameva vuttaṃ. Anupasampannassa duṭṭhullaṃ vā
aduṭṭhullaṃ vā ajjhācāranti ettha ādito pañca sikkhāpadāni
duṭṭhullo nāma ajjhācāro sesāni aduṭṭhulalo.
Sukkavisaṭṭhikāyasaṃsaggaduṭṭhullaattakāmā panassa ajjhācāro nāmāti vuttaṃ.
@Footnote: 1. samanta. 1/39.
     {83} Vatthuṃ ārocetīti ayaṃ sukkavisaṭṭhiṃ āpanno kāyasaṃsaggaṃ āpanno
duṭṭhullaṃ āpanno attakāmaṃ āpannoti evaṃ vadantassa anāpatti.
Āpattiṃ ārocetīti ayaṃ pārājikaṃ āpanno saṅghādisesaṃ āpanno
thullaccayaṃ āpanno pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ
āpannoti vadati anāpatti. Ayaṃ asuciṃ mocetvā saṅghādisesaṃ
āpannoti ādinā nayena vatthunā saddhiṃ āpattiṃ ghaṭetvā
ārocentasseva āpatti. Sesamettha uttānameva. Tisamuṭṭhānaṃ
kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā
saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ
dukkhavedananti.
                Duṭṭhullārocanasikkhāpadaṃ navamaṃ.



             The Pali Atthakatha in Roman Book 2 page 306-308. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6441              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6441              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-463              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=15576              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=6273              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=6273              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]