ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {49} Pancamasikkhapade. Mutthassati asampajanati pubbabhage
satisampajannassa akaranavasenetam vuttam. Bhavangotinnakale pana
kuto satisampajannam. Vikujjamanati vippalapamana. Kakacchamanati
nasaya kakasaddam viya niratthakasaddam muncamana. Upasakati
Pathamataram utthitaupasaka. {50} Etadavocunti bhagavata avuso rahula
sikkhapadam pannattanti bhikkhu sikkhapadagaraveneva etadavocum.
Pakatiya pana te bhagavati ca garavena ayasmato ca rahulassa
sikkhakamataya tassayasmato vasanatthanam agatassa culamancakam
va apassenam va yankinci atthi tam pannapetva civaram va
uttarasangam va ussisakaranatthaya denti. Tatridam tassa ayasmato
sikkhakamataya. Bhikkhu kira tam duratova agacchantam disvana
mutthisammajjaninca kacavarachaddanikanca bahi khipanti. Athannehi
avuso kenidam patitanti vutte anne evam vadanti bhante rahulo
imasmim padese sancari tena nukho patitanti. So panayasma
na mayham bhante idam kammanti ekadivasampi avatva tam patisametva
bhikkhu khamapetvava gacchati. Vaccakutiyam seyyam kappesiti tamyeva
sikkhakamatam anubruhanto dhammasenapatimahamoggallanaanandat-
theradinam santikam agantva bhagavato valanjanakavaccakutiya seyyam
kappesi. Sa kira kuti kavatabaddha gandhaparibhandakata samosaritapupphadama
cetiyatthanamiva titthati aparibhoga annesam. {51} Uttarim dvirattatirattanti
bhagava samaneranam sangahakaranatthaya tirattam pariharam
adasi. Na hi yuttam kuladarake pabbajetva nanuggahetunti.
Sahaseyyanti ekato seyyam. Seyyati kayappasaranasankhatam sayanampi
vuccati yasmim senasane sayanti tampi. Tattha senasanam tava
dassetum seyya nama sabbacchannati adi vuttam. Kayappasaranam
Dassetum anupasampanne nipanne bhikkhu nipajjatiti adi vuttam.
Tasma ayamettha attho senasanasankhataseyyam pavisitva
kayappasaranasankhatam seyyam kappeyya vidaheyya sampadeyyati.
Sabbacchannati adina pana tassa senasanasankhataya seyyaya lakkhanam
vuttam. Tasma yam senasanam upari pancahi chadanehi annena va
kenaci sabbameva paticchannam ayam sabbacchanna nama seyya.
Atthakathasu pana pakatavoharam gahetva vacuggatavasena sabbacchanna
nama pancahi chadanehi channati vuttam. Kincapi vuttam athakho
dussakutiyam vasantassapi na sakka anapatti katum tasma
yankinci paticchadanasamattham idha chadananca paricchadananca veditabbam.
Pancavidhacchadaneyeva hi gayhamane padaracchannepi sahaseyya na
bhaveyya. Yam pana senasanam bhumito patthaya yava chadanam ahacca
pakarena va annena va kenaci antamaso vatthenapi parikkhittam
ayam sabbaparicchanna nama seyya veditabba. Chadanam anahacca
sabbantimena pariyayena diyaddhahatthubbedhena pakaradina parikkhittapi
sabbaparicchannayevati kurundatthakathayam vuttam. Yasma pana upari
bahutaram thanam channam appam acchannam samantato va bahutaram parikkhittam
appam aparikkhittam ayam yebhuyyena channa yebhuyyena paricchanna
nama. Imina hi lakkhanena samannagato sacepi sattabhumiko
pasado ekupacaro hoti satagabbham va catussalam 1- eka
@Footnote: 1. satagabbha va catussala.
Seyyaicceva sankhyam gacchati. Tam sandhaya vuttam catutthe divase
atthangate suriye anupasampanne nipanne bhikkhu nipajjati apatti
pacittiyassati adi. Tattha ca nipajjanamatteneva pacittiyam.
Sace pana sambahula samanera eko bhikkhu samaneragananaya
pacittiya. Te ce utthayutthaya nipajjanti tesam payoge payoge
bhikkhussa apatti. Bhikkhussa utthayutthaya nipajjanena pana bhikkhusseva
payoge bhikkhussa apatti. Sace sambahula bhikkhu eko
samanero ekopi sabbesam apattim karoti. Tassa utthayutthaya
nipajjanenapi bhikkhunam apattiyeva. Ubhayesam sambahulabhavepi eseva
nayo. Apicettha ekavasadikampi catukkam veditabbam. Yo hi
ekasmim avase ekeneva anupasampannena saddhim tirattam sahaseyyam
kappeti tassapi catutthadivasato patthaya devasika apatti. Yopi
ekasmimyeva avase nanaanupasampannehi saddhim tirattam sahaseyyam
kappeti tassapi. Yopi nanaavasesu ekeneva anupasampannena
saddhim tirattam sahaseyyam kappeti tassapi. Yopi nanaavasesu
nanaanupasampannehi saddhim yojanasatampi gantva sahaseyyam
kappeti tassapi catutthadivasato patthaya devasika apatti.
Ayanca sahaseyyapatti nama bhikkhum thapetva avaseso anupasampanno
namati vacanato tiracchanagatenapi saddhim hoti. Tatra tiracchanagatassa
paricchedo methunadhammapattiya vuttanayeneva veditabbo.
Tasma sacepi godhavilaramamgusadicatuppadadisu koci pavisitva
Bhikkhuno vasanasenasane ekupacaratthane sayati sahaseyyava
hoti. Yadi pana thambhanam upari katapasadassa uparimatalena saddhim
asambaddhabhittikassa bhittiya upari thitassa susiratulasisassa susirena
pavisitva tulaya abbhantare sayitva teneva susirena nikkhamitva
gacchati hetthapasade sayitassa bhikkhussa anapatti. Sace
chadane chiddam hoti tena pavisitva antochadane vasitva teneva
pakkamati nanupacare uparimatale chadanabbhantare sayitassa apatti.
Hetthimatale sayitassa anapatti. Sace antopasadeneva
arohitva sabbatalani paribhunjanti ekupacarani honti tesu
yattha katthaci sayitassa apatti. Sabhasankhepena kate addhakuddake
senasane sayitassa valasanghatadisu kapotadayo pavisitva sayanti
apattiyeva. Parikkhepassa bahi gate nimbakosabbhantare sayanti
anapatti. Parimandalam va caturassam va ekacchadanaya gabbhamalaya
satagabbham cepi senasanam hoti tatra ce ekena sadharanadvarena
pavisitva visum pakarena aparicchannagabbhupacare sabbagabbhe
pavisanti ekagabbhepi anupasampanne nipanne sabbagabbhesu
nipannanam apatti. Sace sappamukha gabbha honti pamukhanca
upari acchannam uccavatthukancepi hoti pamukhe sayito gabbhe
sayitanam apattim na karoti. Sace pana gabbhacchadaneneva saddhim
sambaddhacchadanam hoti tatra sayito sabbesam apattim karoti.
Kasma. Sabbacchannatta ca sabbaparicchannatta ca.
Gabbhaparikkhepoyeva hissa parikkhepoti. Eteneva hi nayena atthakathasu
lohapasadaparikkhepassa catusu dvarakotthesu apatti vutta.
Yam pana andhakatthakathayam aparikkhitte pamukhe anapattiti bhumiyam
vina jagatiya pamukham sandhaya kathitanti vuttam tam andhakaratthe
patekkasannivesa ekacchadana gabbhapaliyo sandhaya vuttam. Yanca
tattha bhumiyam vina jagatiyati vuttam tam neva atthakathasu atthi na
paliya sameti. Dasahatthubbedhapi hi jagati parikkhepasankhyam na
gacchati. Tasma yampi tattha dutiyasikkhapade jagatiya pamanam vatva
etam ekupacaraparicchannam nama hotiti vuttam tam na gahetabbam.
Yepi ekasaladvisalattisalacatussalasannivesa mahapasada
ekasmim okase pade dhovitva pavitthena sakka hoti sabbattha
anuparigantum tesupi sahaseyyapattiya na muccati. Sace tasmim
tasmim thane upacaram paricchinditva kata honti ekupacaratthaneyeva
apatti. Dvihi dvarehi yuttassa sudhachadanamandapassa majjhe
pakaram karonti. Ekena dvarena pavisitva ekasmim paricchede
anupasampanno sayati ekasmim bhikkhu ca anapatti. Pakare
godhadinam pavisanamattampi chiddam hoti. Ekasmim paricchede godha
sayanti anapattiyeva. Na hi chiddena geham ekupacaram nama
hoti. Sace pakaramajjhe chinditva dvaram yojenti ekupacarataya
apatti. Tam dvaram kavatena pidahitva sayanti apattiyeva.
Na hi dvarapidahanena geham nanupacaram nama hoti dvaram va
Advaram. Kavatam hi samvaranavivaranehi yathasukham valanjanatthaya
katam na valanjanappacchedanatthaya. Sace pana tam dvaram puna
itthakahi pidahanti advaram hoti. Purime nanupacarabhaveyeva
titthati. Dighamukham cetiyagharam hoti. Ekam kavatam anto ekam
bahi dvinnam dvarakavatanam antare anupasampanno antocetiyaghare
sayitassa apattim karoti ekupacaratta. Tattha yassa siya ayam
ekupacarananupacarata nama uddositasikkhapade vutta idha pana
seyya nama sabbacchanna sabbaparicchanna yebhuyyena channa
yebhuyyena paricchannati ettakameva vuttam pihitadvaro ca gabbho
sabbaparicchannova hoti tasma tattha antosayiteneva saddhim
apatti bahi sayitena anapattiti so evam vattabbo
apihitadvare pana kasma bahisayitena apattiti. Pamukhassa gabbhena
saddhim sabbacchannatta. Kim pana gabbhe pihite chadanam viddhastam
hotiti. Na viddhastam gabbhena saddhim pamukhassa sabbaparicchannatta
na hoti. Kim parikkhepo viddhastoti. Addha vakkhati na visaddhasto
kavatena upacaro paricchinnoti. Evam sudurampi gantva puna
ekupacarananupacaratamyeva paccagamissati. Apica yadi
byanjanamatteneva attho suvinneyyo siya sabbacchannativacanato
pancannam annatarena chadanena channayeva seyya siya na annena.
Evanca sati padaracchannadisu anapatti siya. Tato yadattham
sikkhapadam pannattam sveva attho parihayeyya. Parihayatu va
Ma va katham avuttam gahetabbanti. Ko va vadati avuttam
gahetabbanti. Vuttam hetam aniyatesu paticchannam nama asanam kuddena
va kavatena va kilanjena va sanipakarena va rukkhena va
thambhena va kotthalikaya va yena kenaci paticchannam hotiti 1-. Tasma
yatha tattha yenakenaci paticchannameva evamidhapi tam gahetabbam.
Tasma senasanam khuddakam va hotu mahantam va annena saddhim
sambaddham va asambaddham va digham va vattam va caturassam va ekabhumikam
va anekabhumikam va yamyam ekupacaram sabbattha yena kenaci paticchadanena
sabbacchanne sabbaparicchanne yebhuyyena va channe yebhuyyena
va paricchanne sahaseyyapatti hotiti. {53} Upaddhacchanne
upaddhaparicchanne apatti dukkatassati ettha sabbacchanne
upaddhaparicchanneti evamadisupi mahapaccariyam dukkatamevati vuttam.
Mahaatthakathayam pana sabbacchanne yebhuyyena paricchanne pacittiyam
sabbacchanne upaddhaparicchanne pacittiyam yebhuyyena channe
upaddhaparicchanne pacittiyam sabbaparicchanne yebhuyyena channe pacittiyam
sabbaparicchanne upaddhaparicchanne pacittiyam yebhuyyena paricchanne
upaddhadhacchanne pacittiyam paliyam vuttapacittiyena saha satta pacittiyaniti
vuttam. Sabbacchanne culakaparicchanne dukkatam yebhuyyena channe
culakaparicchanne dukkatam sabbaparicchanne culakacchanne dukkatam yebhuyyena
paricchanne culakacchanne dukkatam paliya dukkatena saha panca
dukkataniti vuttam. Upaddhacchanne culakaparicchanne anapatti
@Footnote: 1. vi. mahavibhanga. 1/433.
Upaddhaparicchanne culakacchanne anapatti culakacchanne culakaparicchanne
anapatti. Sabbacchanne sabbaaparirchanneti ca ettha adhippetam
penambamandapavannam hotiti vuttam. Iminapetam veditabbam yatha
jagati parikkhepasankhyam na gacchati. Sesam uttanatthamevati.
Elakalomasamutthanam kayato ca kayacittato ca samutthati kiriya
nosannavimokkham acittakam pannattivajjam kayakammam ticittam tivedananti.
                  Sahaseyyasikkhapadam pancamam.



             The Pali Atthakatha in Roman Book 2 page 294-302. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6201&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6201&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=414              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=14204              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=5649              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=5649              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]