ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {44} Catutthasikkhāpade. Appatissāti appatissavā upāsakāti
vutte vacanaṃpi na sotukāmā anādarāti attho. Appatissayā vā
anīcavuttinoti attho. Asabhāgavuttikāti visabhāgajīvikā yathā
bhikkhūsu vattitabbaṃ evaṃ appavattavuttinoti attho. {45} Padaso
dhammaṃ vāceyyāti ekato padaṃ padaṃ dhammaṃ vāceyya koṭṭhāsaṃ
koṭṭhāsaṃ vāceyyāti attho. Yasmā pana taṃ koṭṭhāsanāmakaṃ
padaṃ catubbidhaṃ hoti tasmā taṃ dassetuṃ padaṃ anupadaṃ anvakkharaṃ
anubyañjananti padabhājane vuttaṃ. Tattha padanti eko gāthāpādo
adhippeto. Anupadanti dutiyapādo. Anvakkharanti ekekamakkharaṃ.
Anubyañjananti purimabyañjanena sadisaṃ pacchābyañjanaṃ. Yaṅkiñci
ekekamakkharaṃ anvakkharaṃ akkharasamūho anubyañjanaṃ akkharānubyañjanasamūho
padaṃ paṭhamaṃ padaṃ padameva dutiyaṃ anupadanti evamettha
nānākaraṇaṃ veditabbaṃ. Idāni padaṃ nāma ekato paṭṭhapetvā
ekato osāpentīti gāthābandhaṃ dhammaṃ vācento manopubbaṅgamā
dhammāti imaṃ ekamekaṃ padaṃ sāmaṇerena saddhiṃ ekato ārabhitvā
ekatoyeva niṭṭhāpeti. Evaṃ vācentassāpi padagaṇanāya
pācittiyā veditabbā. Anupadaṃ nāma pāṭekkaṃ paṭṭhapetvā ekato
osāpentīti therena manopubbaṅgamā dhammāti vutte sāmaṇero
taṃ padaṃ apāpuṇitvā manoseṭṭhā manomayāti dutiyapadaṃ ekato
bhaṇati. Ime pāṭekkaṃ paṭṭhapetvā ekato osāpenti nāma.
Evaṃ vācentassāpi anupadagaṇanāya pācittiyā. Anvakkharaṃ nāma
rūpaṃ aniccanti vuccamāno rūti opātetīti rūpaṃ aniccanti bhaṇa
sāmaṇerāti vuccamāno rūkāramattameva ekato vatvā tiṭṭhati.
Evaṃ vācentassāpi anvakkharagaṇanāya pācittiyā. Gāthābandhepi
ca eseva nayo labbhatiyeva. Anubyañjanaṃ nāma rūpaṃ aniccanti
vuccamāno vedanā aniccāti saddaṃ nicchāretīti rūpaṃ bhikkhave
aniccaṃ vedanā aniccāti imaṃ suttaṃ vācayamāno therena rūpaṃ
aniccanti vuccamāno sāmaṇero sīghapaññatāya vedanā aniccāti
imaṃ aniccapadaṃ therassa rūpaṃ aniccanti etena aniccapadena saddhiṃ
ekato bhaṇanto vācaṃ nicchāreti. Evaṃ vācentassāpi
Anubyañjanagaṇanāya pācittiyā. Ayaṃ panettha saṅkhepo imesu
padādīsu yaṃ yaṃ ekato bhaṇati tena tena āpattiṃ āpajjatīti.
Buddhabhāsitoti sakalaṃ vinayapiṭakaṃ abhidhammapiṭakaṃ dhammapadaṃ cariyāpiṭakaṃ
udānaṃ itivuttakaṃ jātakaṃ suttanipāto vimānavatthu petavatthu
brahmajālādīni ca suttāni. Sāvakabhāsitoti catupparisapariyāpannehi
sāvakehi bhāsito anaṅgaṇasammādiṭṭhianumānasuttacūḷavedallamahā-
vedallādiko. Isibhāsitoti bāhiraparibbājakehi bhāsito sakalo
paribbājakavaggo bāvariyassa antevāsikānaṃ soḷasannaṃ brāhmaṇānaṃ
pucchāti evamādi. Devatābhāsitoti devatāhi bhāsito. So
devatāsaṃyuttadevaputtasaṃyuttamārasaṃyuttabrahmasaṃyuttasakkasaṃyuttādivasena
veditabbo. Atthūpasañhitoti aṭṭhakathānissito. Dhammūpasañhitoti
pālinissito. Ubhayenāpi vivaṭṭūpanissitameva vadati. Kiñcāpi
vivaṭṭūpanissitaṃ vadati. Tisso saṅgītiyo āruḷhaṃ dhammaṃyeva pana padaso
vācentassa āpatti. Vivaṭṭūpanissitepi nānābhāsāvasena
gāthāsilokabandhādīhi abhisaṅkhate anāpatti. Tisso saṅgītiyo anāruḷhepi
kulumbasuttaṃ rājovādasuttaṃ tikkhindriyacatupparivattanandopanandasuttanti
īdise āpattiyeva. Apalāladamanampi vuttaṃ mahāpaccariyaṃ pana
paṭisiddhaṃ. Meṇḍakamilindapañhesu therassa sakapaṭibhāṇe anāpatti.
Yaṃ rañño saññāpanatthaṃ āharitvā vuttaṃ tattha āpatti.
Vaṇṇapiṭaka aṅgulimālapiṭakaraṭṭhapālagajjita ālavakagajjita guḷhaummaṅga
guḷhavessantaraguḷhavinaya vedallapiṭkādīni pana abuddhavacanāniyevāti vuttaṃ.
Sīlūpadeso nāma dhammasenāpatinā vuttoti vadanti tasmiṃ
āpattiyeva. Aññānipi maggakathāārammaṇakathāvuḍḍhikaraṇḍakañāṇavatthu-
asubhakathādīni atthi tesu sattattiṃsa bodhipakkhiyadhammā vibhattā
dhutaṅgapañhe paṭipadā vibhattā tasmā tesu āpattīti vuttaṃ.
Mahāpaccariyādīsu pana saṅgītiṃ anāruḷhesu rājovādatikkhindriya-
catupparivattanandopanandakulumbasuttesuyeva anāpattiṃ vatvā avasesesu
yaṃ buddhavacanato āharitvā vuttaṃ tadeva āpattivatthu hoti
na itaranti ayamattho pariggahito. {48} Ekato uddisāpentoti
anupasampannena saddhiṃ ekato uddesaṃ gaṇhantopi ekato vadati
anāpattīti attho. Tatrāyaṃ vinicchayo upasampanno ca
anupasampanno ca nisīditvā uddisāpenti ācariyo nisinnānaṃ
bhaṇāmīti tehi saddhiṃ ekato vadati. Ācariyassa āpatti
anupasampannena saddhiṃ gaṇhantassa anāpatti. Dvepi ṭhitā
gaṇhanti eseva nayo. Daharabhikkhu nisinno sāmaṇero ṭhito
nisinnassa bhaṇāmīti bhaṇato anāpatti. Sace daharo tiṭṭhati
itaro nisīdati ṭhitassa bhaṇāmīti bhaṇatopi anāpatti. Sace
bahunnaṃ bhikkhūnaṃ antare eko sāmaṇero nisinno hoti nisinne
padaso dhammaṃ vācentassa ācariyassa acittakāpatti. Sace
sāmaṇero upacāraṃ muñcitvā ṭhito vā nisinno vā hoti yesaṃ
vāceti tesu apariyāpannattā ekena disābhāgena palāyanagaṇṭhaṃ
gaṇhātīti saṅkhyaṃ gacchati tasmā anāpatti. Ekato sajjhāyaṃ
Karontoti anupasampannena saddhiṃ upasampanno ekato sajjhāyaṃ
karonto tena saddhiṃyeva bhaṇati anāpatti. Anupasampannassa
santike uddesaṃ gaṇhantassāpi tena saddhiṃ ekato bhaṇantassa
anāpatti. Ayaṃpi hi ekato sajjhāyaṃ karoticceva saṅkhyaṃ gacchati.
Yebhuyyena paguṇaṃ gaṇṭhaṃ bhaṇantaṃ opātetīti sace ekagāthāya
ekako pādo na āgacchati sesaṃ āgacchati ayaṃ yebhuyyena
paguṇagaṇṭho nāma. Etena nayena suttepi veditabbo. Taṃ
opātentassa evaṃ bhaṇāhīti ekatopi bhaṇantassa anāpatti.
Osārentaṃ opātetīti suttaṃ uccārentaṃ parisamajjhe parisaṅkamānaṃ
evaṃ vadehīti tena saddhiṃ ekatopi vadantassa anāpatti. Yaṃ pana
mahāpaccariyādīsu mayā saddhiṃ mā vadāti vutto yadi vadati
anāpattīti vuttaṃ. Taṃ mahāaṭṭhakathāyaṃ natthi. Natthibhāvoyeva
cassa yutto. Kasmā. Kiriyasamuṭṭhānattā. Itarathā hi kiriyākiriyaṃ
bhaveyya. Sesamettha uttānatthameva. Padasodhammasamuṭṭhānaṃ
vācato vācācittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ vacīkammaṃ ticittaṃ tivedananti.
                 Padasodhammasikkhāpadaṃ catutthaṃ.



             The Pali Atthakatha in Roman Book 2 page 290-294. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6112              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6112              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=397              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=13714              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=5394              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=5394              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]