ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {12} Dutiyasikkhāpade. Tattha omasantīti ovijjhanti. Khuṃsentīti
akkosanti. Vambhentīti paddhaṃsenti. {13} Bhūtapubbanti idaṃ
vatthuṃ bhagavā omasavādagarahaṇatthaṃ āhari. Nandivisālo nāmāti
nandīti tassa balivaddassa nāmaṃ. Visāṇāni panassa visālāni
tasmā nandivisāloti vuccati. Bodhisatto tena samayena hoti.
Brāhmaṇo taṃ yāgubhattādīhi ativiya posesi. Atha so brāhmaṇaṃ
anukampamāno gaccha tvanti ādimāha. Tattheva aṭṭhāsīti
ahetukapaṭisandhikālepi parakhuṃsanaṃ amanāpatoyeva paccesi tasmā
brāhmaṇassa dosaṃ dassetukāmo aṭṭhāsi. Sakaṭasataṃ atibaddhaṃ
pavaṭṭesīti paṭipāṭiyā ṭhapetvā heṭṭhā rukkhe datvā
ekābaddhaṃ katvā muggamāsavālikādīhi puṇṇaṃ sakaṭasataṃ pavaṭṭento
kiñcāpi pubbe patiṭṭhitārappadesaṃ puna are patte pavaṭṭitaṃ
hoti bodhisatto pana purimasakaṭena patiṭṭhitaṭṭhāne pacchimasakaṭaṃ
patiṭṭhāpetuṃ sakaṭasatappamāṇaṃ padesaṃ pavaṭṭesi. Bodhisattānaṃ hi
sithilakaraṇaṃ nāma natthi. Tena cattamano ahūti tena brahmaṇassa
dhanalābhena attano kammena ca so nandivisālo attamano
ahosi. {15} Akkosenapīti ettha pana yasmā parato dve
akkosā hīno ca akkoso ukkaṭṭho cāti vibhajitukāmo tasmā
yathā pubbe hīnenapi akkosena khuṃsentīti vuttaṃ evaṃ avatvā
akkosena iccevamāha. Veṇajātīti tacchakajāti. Veḷukārajātītipi
vadanti. Nesādajātīti migaluddhakādijāti. Rathakārajātīti
cammakārajāti. Pukkusajātīti pupphachaḍḍakajāti. Avakaṇṇakāti
dāsānaṃ nāmaṃ hoti tasmā hīnaṃ. Oñātanti avamaññātaṃ.
Uññātantipi paṭhanti. Avaññātanti vambhetvā ñātaṃ.
Hīḷitanti jigucchitaṃ. Paribhūtanti kimetenāti paribhavīkataṃ.
Acitīkatanti na garukataṃ. Koṭṭhakakammanti tacchakakammaṃ. Muddhāti
Hatthamuddhā. Gaṇanāti acchiddakādiavasesagaṇanā. Lekhāti
akkharalekhā. Madhumehābādho vedanāya abhāvato ukkaṭṭhoti
vutto. Pāṭikaṅkhāti icchitabbā. Yakārena vā bhakārena vāti
yakārabhakāre yojetvā yo akkoso. Kāṭakoṭacikāya vāti
kāṭanti purisanimittaṃ koṭacikāti itthīnimittaṃ. Etehi vā yo
akkoso eso hīno nāma akkosoti. {16} Idāni tesaṃ jātiādīnaṃ
pabhedavasena āpattiṃ āropetvā dassento upasampanno
upasampannanti ādimāha. Tattha khuṃsetukāmo vambhetukāmo
maṅkukattukāmoti akkositukāmo garahitukāmo nittejaṃkattukāmoti
attho. Hīnena hīnanti hīnena jātivacanena hīnajātiyā. Etena upāyena
sabbapadesu attho veditabbo. Ettha ca hīnena hīnaṃ vadanto kiñcāpi
saccaṃ vadati omasitukāmatāya panassa vācāya vācāya pācittiyaṃ.
Ukkaṭṭhena hīnaṃ vadanto ca kiñcāpi alikaṃ bhaṇati omasitukāmatāya
pana imināva sikkhāpadena pācittiyaṃ āpajjati na purimena.
Yopi aticaṇḍālosi atibrāhmaṇosi duṭṭhacaṇḍālosi
duṭṭhabrāhmaṇosīti ādīni vadati sopi āpattiyā kāretabbova. {26} Santi
idhekacceti vāre pana pariharitvā vuttabhāvena dukkaṭaṃ. Eseva
nayo yenūna namayanti vāresupi. Anupasampanne pana catūsupi
vāresu dukkaṭameva. Corosi gaṇṭhibhedakosīti ādivacanehi pana
upasampannepi anupasampannepi sabbavāresu dukkaṭameva. Davakamyatāya
pana upasampannepi anupasampannepi sabbavāresu dubbhāsitaṃ.
Davakamyatā nāma kelihasādhippāyatā. Imasmiṃ ca sikkhāpade
ṭhapetvā bhikkhuṃ bhikkhunīādayo sabbasattā anupasampannaṭṭhāne
ṭhitāti veditabbā. {35} Atthapurekkhārassāti ādīsu pāliyā atthaṃ
vaṇṇayanto atthapurekkhāro. Pāliṃ vācento dhammapurekkhāro.
Anusāsaniyaṃ ṭhatvā idānipi caṇḍālosi pāpaṃ mā akāsi mā
tamotamaparāyano ahosīti ādinā nayena kathento anusāsanīpurekkhāro
nāmāti veditabbo. Sesaṃ uttānamevāti. Tisamuṭṭheānaṃ
kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti
kariyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ
akusalacittaṃ dukkhavedananti. Dubbhāsitāpatti panettha vācācittato
samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ akusalacittaṃ dvivedanaṃ
sukhā ca majjhattā cāti.
                  Omasavādasikkhāpadaṃ dutiyaṃ.



             The Pali Atthakatha in Roman Book 2 page 286-289. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6032              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6032              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=300              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=11365              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=4336              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=4336              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]