ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {636} Tena samayenāti suttaviññattisikkhāpadaṃ. Tattha khomanti
khomavākehi katasuttaṃ. Kappāsikanti kappāsato nibbattaṃ.
Koseyyanti kosiyaṃsūhi kantitvā katasuttaṃ. Kambalanti
eḷakalomasuttaṃ. Sāṇanti sāṇavākasuttaṃ. Bhaṅganti pāṭekkaṃ
vākasuttamevāti eke. Etehi pañcahipi missetvā katasuttaṃ pana
bhaṅganti veditabbaṃ. Vāyāpeti payoge dukkaṭanti sace tantavāyassa
turivemādīni natthi tāni araññato āharissāmīti vāsiṃ vā pharasuṃ
vā niseti tato paṭṭhāya yaṃyaṃ upakaraṇatthāya vā cīvaravāyanatthāya

--------------------------------------------------------------------------------------------- page271.

Vā karoti sabbattha tantavāyassa payoge payoge bhikkhussa dukkaṭaṃ. Dīghato vidatthimatte tiriyañca hatthamatte vīte nissaggiyaṃ pācittiyaṃ. Mahāpaccariyaṃ pana yāvapariyosānaṃ vāyāpentassa phalake phalake nissaggiyaṃ pācittiyanti vuttaṃ. Tampi idameva pamāṇaṃ sandhāya vuttanti veditabbaṃ. Vikappanūpagaṃ pacchimaṃ hi cīvarasaṅkhayaṃ gacchatīti. Apicettha evaṃ vinicchayo veditabbo. Suttantāva sāmaṃ viññāpitaṃ akappiyaṃ. Sesaṃ ñātakādivasena uppannaṃ kappiyaṃ. Tantavāyopi aññātakaappavārito viññattiyā laddho akappiyo. Seso kappiyo. Tattha akappiyasuttaṃ akappiyatantavāyena vāyāpentassa pubbe vuttanayena nissaggiyaṃ. Teneva pana kappiyasuttaṃ vāyāpentassa yathā pubbe nissaggiyameva dukkaṭaṃ. Teneva kappiyañca akappiyañca suttaṃ vāyāpentassa yadi pacchimacīvarappamāṇena eko paricchedo suddhakappiyasuttamayo eko akappiyasuttamayoti evaṃ kedārakabaddhaṃ viya cīvaraṃ hoti. Akappiyasuttamaye paricchede paricchede pācittiyaṃ. Itarasmiṃ tatheva dukkaṭaṃ. Yadi tato ūnā paricchedā honti antamaso acchimaṇḍalappamāṇāpi sabbaparicchedesu paricchedagaṇanāya dukkaṭaṃ. Atha ekantarikena vā suttena dīghato vā kappiyaṃ tiriyaṃ akappiyaṃ katvā vītaṃ hoti phalake phalake dukkaṭaṃ. Kappiyatantavāyena hi akappiyasuttaṃ vāyāpentassa yathā pubbe nissaggiyameva dukkaṭaṃ. Teneva kappiyañca akappiyañca suttaṃ vāyāpentassa sace pacchimacīvarappamāṇā vā ūnakā vā

--------------------------------------------------------------------------------------------- page272.

Akappiyasuttaparicchedā honti tesu paricchedagaṇanāya dukkaṭaṃ. Kappiyasuttaparicchedesu anāpatti. Atha ekantarikena vā suttena dīghato vā kappiyaṃ tiriyaṃ akappiyaṃ katvā vītaṃ hoti phalake phalake dukkaṭaṃ. Yadi pana dve tantavāyā honti eko kappiyo eko akappiyo suttañca akappapiyaṃ te ce vārena vīnanti akappiyatantavāyena vīte phalake phalake pācittiyaṃ ūnakatare dukkaṭaṃ. Itarena vīte ubhayattha dukkaṭaṃ. Sace dvepi vemaṃ gahetvā ekato vīnanti phalake phalake dukkaṭaṃ. Atha suttaṃ kappiyaṃ cīvarañca kedārakabandhādīhi saparicchedaṃ akappiyatantavāyena vīte paricchede paricchede dukkaṭaṃ. Itarena vīte anāpatti. Sace dvepi vemaṃ gahetvā ekato vīnanti phalake phalake dukkaṭaṃ. Atha suttaṃpi kappiyañca akappiyañca te ce vārena vīnanti akappiyatantavāyena akappiyasuttamayesu pacchimacīvarapmāṇesu paricchedesu vītesu paricchedagaṇanāya pācittiyaṃ. Ūnakataresu ca kappiyasuttamayesu ca dukkaṭaṃ. Kappiyatantavāyena akappiyasuttamayesu pamāṇayuttesu vā ūnakesu vā dukkaṭameva. Kappiyasuttamayesu anāpatti. Atha ekantarikena vā suttena dīghato vā akappiyaṃ tiriyaṃ kappiyaṃ katvā vīnanti ubhopi vā vemaṃ gahetvā ekato vīnanti aparicchede cīvare phalake phalake dukkaṭaṃ. Saparicchede paricchedavasena dukkaṭānīti ayaṃ panattho mahāaṭṭhakathāyaṃ apākaṭo mahāpaccariyādīsu pākaṭo idha sabbākāreneva pākaṭo. Sace suttaṃpi kappiyaṃ tantavāyopi kappiyo

--------------------------------------------------------------------------------------------- page273.

Ñātakaparivārito vā mūlena vā payojito vāyāpanapaccayā anāpatti. Dasāhātikkamanapaccayā pana āpattiṃ rakkhantena vikappanūpagappamāṇamatte vīte tante vītaññeva adhiṭṭhātabbaṃ. Dasāhātikkamena niṭṭhāpiyamānaṃ hi nissaggiyaṃ bhaveyyāti. Ñātakādīhi tantaṃ āropetvā tumhākaṃ bhante imaṃ cīvaraṃ gaṇheyyāthāti niyyāditepi eseva nayo. Sace tantavāyo evaṃ payojito vā sayaṃ dātukāmo vā hutvā ahaṃ bhante tumhākaṃ cīvaraṃ asukadivase nāma vāyitvā ṭhapessāmīti vadati bhikkhu ca tena paricchinnadivasato dasāhaṃ atikkāmeti nissaggiyaṃ pācittiyaṃ. Sace pana tantavāyo ahaṃ tumhākaṃ cīvaraṃ vāyitvā sāsanaṃ pesessāmīti vatvā tatheva karoti tena pesitabhikkhu pana tassa bhikkhuno na āroceti añño disvā vā sutvā vā tumhākaṃ bhante cīvaraṃ niṭṭhitanti āroceti etassa ārocanaṃ nappamāṇaṃ. Yadā pana tena pesitoyeva āroceti tassa vacanaṃ sutadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. Sace tantavāyo ahaṃ tumhākaṃ cīvaraṃ vāyitvā kassaci hatthe pahiṇissāmīti vatvā tatheva karoti cīvaraṃ gahetvā gatabhikkhu pana attano pariveṇe ṭhapetvā tassa na āroceti añño koci bhaṇati api bhante adhunā āgataṃ cīvaraṃ sundaranti kuhiṃ āvuso cīvaranti itthannāmassa hatthe pesitanti etassāpi vacanaṃ nappamāṇaṃ. Yadā pana so bhikkhu cīvaraṃ deti laddhadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ. Sace pana

--------------------------------------------------------------------------------------------- page274.

Vāyāpanamūlaṃ adinnaṃ hoti yāva kākaṇikamattaṃpi avasiṭṭhaṃ tāva rakkhati. {640} Anāpatti cīvaraṃ sibbitunti cīvaraṃ sibbanatthāya suttaṃ viññāpentassa anāpattīti attho. Āyogeti ādīsupi nimittatthe bhummavacanaṃ. Āyogādinimittaṃ viññāpentassa anāpattīti vuttaṃ hoti. Sesamettha uttānatthamevāti. Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedannati. Suttaviññattisikkhāpadaṃ.


             The Pali Atthakatha in Roman Book 2 page 270-274. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5691&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5691&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=227              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=8520              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3224              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3224              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]