ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {626} Tena samayenāti vassikasāṭikasikkhāpadaṃ. Tattha vassikasāṭikā
anuññātāti cīvarakkhandhake visākhāvatthusmiṃ anuññātā.
Paṭikaccevāti pureyeva. {627} Māso seso gimhānanti catunnaṃ
gimhamāsānaṃ eko pacchimamāso seso. Katvāti
sibbanarajanakappapariyosānena niṭṭhāpetvā. Karontena ca ekameva
katvā samaye adhiṭṭhātabbaṃ dve adhiṭṭhātuṃ na vaṭṭati. Atirekamāse
sese gimhāneti gimhānanāmake atirekamāse sese.
Atirekaḍḍhamāse sese gimhāne katvā nivāsetīti ettha pana
ṭhatvā vassikasāṭikāya pariyesanakkhettaṃ karaṇakkhettaṃ nivāsanakkhettaṃ
adhiṭṭhānakkhettanti catubbidhaṃ khettaṃ kucchisamayo piṭṭhisamayoti duvidho
samayo piṭṭhisamayacatukkaṃ kucchisamayacatukkanti dve catukkāni ca
veditabbāni. Tattha jeṭṭhamūlapuṇṇamāsiyā pacchimapāṭipadadivasato
paṭṭhāya yāva kāḷapakkhūposathā ayameko aḍḍhamāso pariyesanakkhettañceva
karaṇakkhettañca. Etasmiṃ hi antare vassikasāṭikaṃ aladdhaṃ
pariyesituṃ laddhaṃ kātuñca vaṭṭati nivāsetuṃ adhiṭṭhātuñca na
vaṭṭati. Kāḷapakkhūposathassa pacchimapāṭipadadivasato paṭṭhāya yāva
āsāḷhapuṇṇamā ayameko aḍḍhamāso pariyesanakaraṇanivāsanānaṃ
tiṇṇaṃpi khettaṃ. Etasmiṃ hi antare aladdhaṃ pariyesituṃ laddhaṃ
kātuṃ ca nivāsetuṃ ca vaṭṭati adhiṭṭhātuṃyeva na vaṭṭati.
Āsāḷhapuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya yāva
kattikapuṇṇamā ime cattāro māsā
Pariyesanakaraṇanivāsanaadhiṭṭhānānaṃ catunnaṃpi khettaṃ. Etasmiṃ hi antare
aladdhaṃ pariyesituṃ laddhaṃ vā kātuṃ nivāsetuṃ adhiṭṭhātuñca vaṭṭati.
Idaṃ tāva catubbidhaṃ khettaṃ veditabbaṃ. Kattikapuṇṇamāsiyā
pana pacchimapāṭipadadivasato paṭṭhāya yāva kheṭṭhamūlapuṇṇamā
ime sattamāsā piṭṭhisamayo nāma. Etasmiṃ hi antare kālo
vassikasāṭikāyāti ādinā nayena satuppādaṃ katvā
aññātakaappavāritaṭṭhānato vassikasāṭikacīvaraṃ nipphādentassa iminā
sikkhāpadena nissaggiyaṃ pācittiyaṃ detha me vassikasāṭikacīvaranti ādinā
nayena viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena
nissaggiyaṃ pācittiyaṃ. Vuttanayeneva satuppādaṃ katvā
ñātakaparivāritaṭṭhānato nipphādentassa imināva sikkhāpadena
nissaggiyaṃ pācittiyaṃ viññattiṃ katvā nipphādentassa
aññātakaviññattisikkhāpadena anāpatti. Vuttaṃ hetaṃ parivāre
         mātaraṃ cīvaraṃ yāce    no ca saṅghe pariṇataṃ
         kenassa hoti āpatti  anāpatti ca ñātake
              pañhāmesā kusalehi cintitāti 1-.
     Ayaṃ hi pañho imamatthaṃ sandhāya vuttoti. Evaṃ piṭṭhisamayacatukkaṃ
veditabbaṃ. Jeṭṭhamūlapuṇṇamāsiyā pana pacchimapāṭipadadivasato paṭṭhāya
yāva kattikapuṇṇamā ime pañcamāsā kucchisamayo nāma. Etasmiṃ hi
antare vuttanayeneva satuppādaṃ katvā aññātakaappavāritaṭṭhānato
vassikasāṭikacīvaraṃ nipphādentassa vattabhede dukkaṭaṃ. Ye manussā
@Footnote: 1. vi. parivāra. 8/535. tattheva no ca saṅghassāti pāṭho dissati.
Pubbepi vassikasāṭikacīvaraṃ denti te pana sacepi attano
aññātakaappavāritā honti vattabhedo natthi tesu
satuppādakaraṇassa anuññātattā. Viññattiṃ katvā nipphādentassa
aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyaṃ. Kasmā. Ye
manussā pubbe vassikasāṭikacīvaraṃ denti te upasaṅkamitvā
evamassa vacanīyāti vuttattā. Idaṃ pana pakatiyā
vassikasāṭikadāyakesupi hotiyeva. Vuttanayeneva satuppādaṃ katvā
ñātakapavāritaṭṭhānato nipphādentassa iminā sikkhāpadena anāpatti
viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena anāpatti.
Na vattabbā detha meti idaṃ hi pariyesanakāle aññātakaappavāriteyeva
sandhāya vuttaṃ. Evaṃ kucchisamayacatukkaṃ veditabbaṃ. Naggo
kāyaṃ ovassāpeti āpatti dukkaṭassāti ettha udakaphusitagaṇanāya
akatvā nahānapariyosānavasena payoge payoge dukkaṭena
kāretabbo. So ca kho vivaṭaṅgaṇe ākāsato patitaudakeneva
nahāyanto. Nahānakoṭṭhakavāpīādīsu ghaṭehi
āsittaudakena vā nahāyantassa anāpatti. Vassaṃ ukkaḍḍhīyatīti
ettha sace katapariyositāya vassikasāṭikāya gimhānaṃ
pacchimamāsaṃ khepetvā puna vassānassa paṭhamamāsaṃ ukkaḍḍhitvā gimhānaṃ
pacchimamāsameva karonti vassikasāṭikā dhovitvā nikkhipitabbā.
Anadhiṭṭhitā avikappitā dve māse parihāraṃ labhati. Vassūpanāyikadivase
adhiṭṭhātabbā. Sace satisammosena vā appahonakabhāvena
Vā akatā hoti te ca dve māse vassānassa cātummāsanti
chammāse parihāraṃ labhati. Sace pana kattikamāse kaṭhinaṃ attharīyati
apare cattāro māse labhati. Evaṃ dasa māsā honti. Tato
paraṃpi satiyā paccāsāya mūlacīvaraṃ katvā ṭhapentassa ekamāsanti
evaṃ ekādasamāse parihāraṃ labhati. Sace pana ekāhadvīhādivasena
yāva dasāhā anāgatāya vassūpanāyikāya antovasse vā laddhā
ceva niṭṭhitā ca kadā adhiṭṭhātabbāti. Etaṃ aṭṭhakathāsu na
vicāritaṃ. Laddhadivasato paṭṭhāya antodasāhe niṭṭhitā ca pana
tasmiṃyeva antodasāhe adhiṭṭhātabbā. Dasāhātikkame niṭṭhitā
tadahe adhiṭṭhātabbā dasāhe appahonte cīvarakālaṃ
nātikkametabbāti ayaṃ no attano mati. Kasmā. Anujānāmi bhikkhave
ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ vassikasāṭikaṃ vassānaṃ cātummāsaṃ
adhiṭṭhātuṃ tato paraṃ vikappetunti 1- hi vuttaṃ. Tasmā vassūpanāyikato
pubbe dasāhātikkamepi anāpatti. Dasāhaparamaṃ atirekacīvaraṃ
dhāretabbanti 2- hi vuttaṃ. Tasmā ekāhadvīhādivasena yāva
dasāhā anāgatāya vassūpanāyikāya antovasse vā laddhā ceva
niṭṭhitā ca vuttanayeneva antodasāhe vā tadahu vā adhiṭṭhātabbā
dasāhe appahonte cīvarakālaṃ nātikkametabbā. Tattha siyā
vassānaṃ cātummāsaṃ adhiṭṭhātunti vacanato cātummāsabbhantare
yadā vā tadā vā adhiṭṭhātuṃ vaṭṭatīti. Yadi evaṃ
kaṇḍupaṭicchādiṃ yāva ābādhā adhiṭṭhātunti vuttaṃ sāpi ca dasāhaṃ
@Footnote: 1. vi. mahāvagga. 5/218. 2. vi. mahāvibhaṅga 2/3.
Atikkametabbā siyā evañca sati dasāhaparamaṃ atirekacīvaraṃ
dhāretabbanti 1- idaṃ virujjhati tasmā yathāvuttameva gahetabbaṃ. Aññaṃ
vā acalakāraṇaṃ labhitvā chaḍḍetabbaṃ. Apica kurundiyaṃpi
nissaggiyāvasāne vuttaṃ kadā adhiṭṭhātabbā laddhadivasato paṭṭhāya
antodasāhe niṭṭhitā ca pana tasmiṃyeva antodasāhe adhiṭṭhātabbā
yadi nappahoti yāva kattikapuṇṇamā parihāraṃ labhatīti.
     {630} Acchinnacīvarassāti etaṃ vassikasāṭikameva sandhāya vuttaṃ. Tesaṃ hi
naggānaṃ kāyovassāpane anāpatti. Ettha ca mahagghaṃ
vassikasāṭikaṃ nivāsetvā nahāyantassa corūpaddavo āpadā nāma.
Sesamettha uttānameva.
     Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                 Vassikasāṭikasikkhāpadaṃ niṭṭhitaṃ.



             The Pali Atthakatha in Roman Book 2 page 264-268. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5549              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5549              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=187              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=7673              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=2692              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=2692              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]