ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {618} Tena samayenāti bhesajjasikkhāpadaṃ. Tattha attho bhanteti
rājā bhikkhū uyyuttappayutte therassa leṇatthāya pabbhāraṃ
sodhente disvā ārāmikaṃ dātukāmo pucchi. {619-621} Pāṭiyekkoti
visuṃ eko. Mālākiteti katamāle māladhāre kusumamālāpaṭimaṇḍiteti
attho. Tiṇaṇḍūpakanti tiṇcumbiṭakaṃ. Paṭimuñcīti
ṭhapesi. Sā ahosi suvaṇṇamālāti dārikāya sīse ṭhapitamattāyeva
therassa adhiṭṭhānavasena suvaṇṇapadumamālā ahosi. Tañhi
tiṇaṇḍūpakaṃ sīse ṭhapitamattameva suvaṇṇamālā hotūti thero
adhiṭṭhāsi. Dutiyampi kho .pe. Upasaṅkamīti dutiyadivaseyeva
upasaṅkami. Suvaṇṇanti adhimuccīti sovaṇṇamayo hotūti adhiṭṭhāsi.
Pañcannaṃ bhesajjānanti sappiādīnaṃ. Bāhullikāti paccayabāhullikatāya
paṭipannā. Kolumbepi ghaṭepīti ettha kolumbā nāma
mahāmukhapāṭiyo vuccanti. Olīnavilīnānīti heṭṭhā ca ubhato
passesu ca galitāni. Okiṇṇavikiṇṇāti sappiādīnaṃ gandhena
bhūmiṃ khanantehi okiṇṇā bhittiyo ca khanantehi upari sañcarantehi
ca vikiṇṇā. Antokoṭṭhāgārikāti abbhantare saṃvihitakoṭṭhāgārā.

--------------------------------------------------------------------------------------------- page252.

{622} Paṭisāyanīyānīti paṭisāyitabbāni. Paribhuñjitabbānīti attho. Bhesajjānīti bhesajjakiccaṃ karontu vā mā vā evaṃ laddhavohārāni. Gosappīti ādīhi loke pākaṭaṃ dassetvā yesaṃ maṃsaṃ kappatīti iminā aññesaṃpi migarohitasasādīnaṃ sappiṃ saṅgahetvā dasseti. Yesaṃ hi khīraṃ atthi sappipi tesaṃ atthiyeva. Taṃ pana sulabhaṃ vā hotu dullabhaṃ vā asammohatthaṃ vuttaṃ. Evaṃ navanītaṃpi. Sannidhikārakaṃ paribhuñjitabbānīti sannidhiṃ katvā nidahitvā paribhuñjitabbāni. Kathaṃ pāliyā āgatasappiādīsu sappi tāva purebhattaṃ paṭiggahitaṃ tadahupurebhattaṃ sāmisampi nirāmisampi paribhuñjituṃ vaṭṭati. Pacchābhattato paṭṭhāya sattāhaṃ nirāmisaṃ paribhuñjitabbaṃ. Sattāhātikkamepi sace ekabhājane ṭhapitaṃ ekaṃ nissaggiyaṃ. Sace bahūsu vatthugaṇanāya nissaggiyāni. Pacchābhattaṃ paṭiggahitaṃ sattāhaṃ nirāmisameva vaṭṭati. Purekabhattaṃ vā pacchābhattaṃ vā uggahitakaṃ katvā nikkhittaṃ ajjhoharituṃ na vaṭṭati. Abbhañjanādīsu upanetabbaṃ. Sattāhātikkamepi anāpatti anajjhoharaṇīyataṃ āpannattā. Paṭisāyanīyānīti hi vuttaṃ. Sace anupasampanno purebhattaṃ paṭiggahitanavanītena sappiṃ katvā deti purebhattaṃ sāmisaṃ vaṭṭati. Sace sayaṃ karoti sattāhaṃpi nirāmisameva vaṭṭati. Pacchābhattaṃ paṭiggahitanavanītena pana yenakenaci katasappi sattāhaṃpi nirāmisameva vaṭṭati. Uggahitakena kate pubbe vuttasuddhasappinayeneva vinicchayo veditabbo. Purebhattaṃ paṭiggahitakhīrena vā

--------------------------------------------------------------------------------------------- page253.

Dadhinā vā takasappi anupasampannena kataṃ sāmisaṃpi tadahupurebhattaṃ vaṭṭati. Sayaṃ kataṃ nirāmisameva vaṭṭati pacchābhattaṃ na vaṭṭati. Navanītaṃ tāpentassa hi sāmapāko na hoti. Sāmapakkena pana tena saddhiṃ āmisaṃ na vaṭṭati. Pacchābhattato paṭṭhāya na vaṭṭatiyeva. Sattāhātikkamepi anāpatti savatthukassa paṭiggahitattā. Tāni paṭiggahetvāti hi vuttaṃ. Pacchābhattaṃ paṭiggahitehi kataṃ pana abbhañjanādīsu upanetabbaṃ. Purebhattaṃpi uggahitakehi kataṃ. Ubhayesaṃpi sattāhātikkame anāpatti. Eseva nayo akappiyamaṃsasappimhi. Ayaṃ pana viseso. Yattha pāliyaṃ āgatanavanītasappinā nissaggiyaṃ tattha iminā dukkaṭaṃ. Andhakaṭṭhakathāyaṃ kāraṇapaṭirūpakaṃ katvā manussasappiñca navanītañca paṭikkhittaṃ. Taṃ duppaṭikkhittaṃ sabbaaṭṭhakathāsu anuññātattā. Parato cassa vinicchayopi āgamissati. Pāliyaṃ āgatanavanītaṃpi purebhattaṃ paṭiggahitaṃ tadahupurebhattaṃ sāmisaṃpi vaṭṭati pacchābhattato paṭṭhāya nirāmisameva. Sattāhātikkame nānābhājanesu ṭhapite bhājanagaṇanāya ekabhājanepi amissetvā piṇḍapiṇḍavasena ṭhapite piṇḍagaṇanāya nissaggiyāni. Pacchābhattaṃ paṭiggahitaṃ sappinayeneva veditabbaṃ. Ettha pana dadhiguḷikāyopi takkavindūnipi honti tasmā dhotaṃ vaṭṭissatīti upaḍḍhattherā āhaṃsu. Mahāsīvatthero pana bhagavatā anuññātakālato paṭaṭhāya takkato uddhaṭamattameva khādiṃsūti āha. Tasmā navanītaṃ paribhuñjantena dhovitvā

--------------------------------------------------------------------------------------------- page254.

Dadhitakkamakkhikākipīlikādīni apanetvā paribhuñjitabbaṃ. Pacitvā sappiṃ katvā paribhuñjitukāmena adhotaṃpi pacituṃ vaṭṭati. Yaṃ tattha dadhigataṃ vā takkagataṃ vā taṃ khayaṃ gamissati. Ettāvatā hi savatthukapaṭiggahitaṃ nāma na hotīti ayamettha adhippāyo. Āmisena saddhiṃ pakkattā pana tasmiṃpi kukkuccāyanti kukkuccakā. Idāni uggahitvā ṭhapitanavanīte ca purebhattaṃ khīradadhīni paṭiggahetvā katanavanīte ca pacchābhattaṃ tāni paṭiggahetvā katanavanīte ca uggahitakehi katanavanīte ca akappiyamaṃsanavanīte ca sabbo āpattānāpattiparibhogā- paribhoganayo sappimhi vuttakkameneva gahetabbo. Telabhikkhāya paviṭṭhānaṃ bhikkhūnaṃ tattheva sappiṃpi navanītaṃpi pakkatelaṃpi apakkatelaṃpi ākīranti. Tattha takkadadhibindūnipi bhattasiṭṭhānipi taṇḍulakaṇānipi makkhikādayopi honti. Ādiccapākaṃ katvā parissāvetvā gahitaṃ sattāhakālikaṃ hoti. Paṭiggahetvā ṭhapitabhesajjehi saddhiṃ pacitvā natthupānaṃ ca kātuṃ vaṭṭati. Sace vaddalikasamaye lajjisāmaṇero yathā tattha patitataṇḍulakaṇādayo na paccanti evaṃ sāmisapākaṃ mocento aggimhi viliyāpetvā parissāvetvā puna pacitvā deti purimanayeneva sattāhaṃ vaṭṭati. Telesu tilatelaṃ tāva purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaṃpi vaṭṭati. Pacchābhattato paṭṭhāya nirāmisameva. Sattāhātikkamenassa bhājanagaṇanāya nissaggiyabhāvo veditabbo. Pacchābhattaṃ paṭiggahitaṃ sattāhaṃ nirāmisameva vaṭṭati. Uggahitakaṃ katvā nikkhittaṃ ajjhoharituṃ na

--------------------------------------------------------------------------------------------- page255.

Vaṭṭati. Sīsamakkhanādīsu upanetabbaṃ. Sattāhātikkamepi anāpatti. Purebhattaṃ tile paṭiggahetvā katatelaṃ purebhattaṃ sāmisaṃ vaṭṭati. Pacchābhattato paṭṭhāya anajjhorahaṇīyaṃ hoti. Sīsamakkhanādīsu upanetabbaṃ. Sattāhātikkamepi anāpatti. Pacchābhattaṃ tile paṭiggahetvā katatelaṃ anajjhoharaṇīyameva savatthukapaṭiggahitattā. Sattāhātikkamepi anāpatti. Sīsamakkhanādīsu upanetabbaṃ. Purebhattaṃ vā pacchābhattaṃ vā uggahitakatilehi katatelepi eseva nayo. Purebhattaṃ paṭiggahitakatile bhajjitvā tilapiṭṭhaṃ sedetvā vā uṇhodakena vā temetvā katatelaṃ sace anupasampannena kataṃ purebhattaṃ sāmisaṃpi vaṭṭati. Attanā kataṃ nibbaṭṭitattā purebhattaṃ nirāmisaṃyeva vaṭṭati. Sāmaṃ pakkattā sāmisaṃ na vaṭṭati. Savatthukapaṭiggahitattā pana pacchābhattato paṭṭhāya ubhayaṃpi anajjhoharaṇīyaṃ sīsamakkhanādīsu upanetabbaṃ. Sattāhātikkamepi anāpatti. Yadi pana appaṃ uṇhodakaṃ hoti taṃ abbhukkīraṇamattaṃ abbohārikaṃ hoti sāmapākagaṇanaṃ na gacchati. Sāsapatelādīsupi savatthukapaṭiggahitesu avatthukatilatele vuttasadisova vinicchayo. Sace pana purebhattaṃ paṭiggahitānaṃ sāsapādīnaṃ cuṇṇehi ādiccapākena sakkā telaṃ kātuṃ taṃ purebhattaṃ sāmisaṃpi vaṭṭati. Pacchābhattato paṭṭhāya nirāmisameva. Sattāhātikkame nissaggiyaṃ. Yasmā pana sāsapamadhukacuṇṇādīni sedetvā eraṇḍakaṭṭhīni ca bhajjitvā evaṃ telaṃ karonti tasmā tesaṃ telaṃ anupasampannehi kataṃ purebhattaṃ

--------------------------------------------------------------------------------------------- page256.

Sāmisaṃpi vaṭṭati. Vatthūnaṃ yāvajīvikattā pana savatthukapaṭiggahaṇe doso natthīti. Attanā kataṃ sattāhaṃ nirāmisaparibhogeneva paribhuñjitabbaṃ. Uggahitakehi kataṃ anajjhoharaṇīyaṃ bāhiraparibhoge vaṭṭati. Sattāhātikkamepi anāpatti. Telakaraṇatthāya sāsapamadhukaeraṇḍakaṭṭhīni vā paṭiggahetvā tadaheva kataṃ telaṃ sattāhakālikaṃ dutiyadivase kataṃ chāhaṃ vaṭṭati tatiyadivase kataṃ pañcāhaṃ vaṭṭati. Catutthapañcamachaṭṭhasattamadivase pana kataṃ tadaheva vaṭṭati. Save yāva aruṇassa uggamanā tiṭṭhati nissaggiyaṃ. Aṭṭhamadivase kataṃ anajjhoharaṇīyaṃ anissaggiyattā pana bāhiraparibhoge vaṭṭati. Sacepi na karoti telatthāya gahitasāsapādīnaṃ sattāhātikkame dukkaṭameva. Pāliyaṃ pana anāgatāni aññānipi nāḷikeranimbakosambakaramandātasiādīnaṃ telāni atthi. Tāni paṭiggahetvā sattāhaṃ atikkāmayato dukkaṭaṃ hoti. Ayametesu viseso. Sesaṃ yāvakālikavatthuṃ yāvajīvikavatthuṃ ca sallakkhetvā sāmapākasavatthukapurebhattapacchābhattapaṭiggahitakauggahitavatthukavidhānaṃ sabbaṃ vuttanayeneva veditabbaṃ. {623} Vasātelanti anujānāmi bhikkhave pañca vasāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasanti 1- evaṃ anuññātavasānaṃ telaṃ. Ettha ca acchavasanti vacanena ṭhapetvā manussavasaṃ sabbesaṃ akappiyamaṃsānaṃ vasā anuññātā. Macchaggahaṇena ca susukāpi gahitā honti. Bāḷamacchattā pana visuṃ vuttā. Macchādiggahaṇenettha sabbesaṃpi kappiyamaṃsānaṃ vasā @Footnote: 1. vi. mahāvagga. 5/41. pāliyameva anujā...vasāni bhesajjānīti dissati.

--------------------------------------------------------------------------------------------- page257.

Anuññātā. Maṃsesu hi dasa manussahatthiassasunakhaahisīha- byagghadīpiacchataracchānaṃ maṃsāni akappiyāni. Vasāsu ekā manussavasā. Khīrādīsu akappiyannāma natthi. Anupasampannehi katanibbaṭṭitavasātelaṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaṃpi vaṭṭati. Pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭati. Yaṃ pana tattha sukhumarajasadisaṃ maṃsaṃ vā nahāruṃ vā aṭṭhi vā lohitaṃ vā hoti taṃ abbohārikaṃ. Sace pana vasaṃ paṭiggahetvā sayaṃ karoti purebhattaṃ paṭiggahetvā pacitvā parissāvetvā sattāhaṃ nirāmisaparibhogena paribhuñjitabbaṃ. Nirāmisaparibhogaṃ hi sandhāya idaṃ vuttaṃ kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsagga 1- telaparibhogena paribhuñjitunti 2-. Tatrāpi abbohārikameva. Pacchābhattaṃ pana paṭiggahetuṃ vā tāpetuṃ vā na vaṭṭatiyeva. Vuttaṃ hetaṃ vikāle ce bhikkhave paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaggaṃ taṃ ce paribhuñjeyya āpatti tiṇṇaṃ dukkaṭānaṃ kāle ce bhikkhave paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaggaṃ taṃ ce paribhuñjeyya āpatti dvinnaṃ dukkaṭānaṃ kāle ce bhikkhave paṭiggahitaṃ kāle nippakkaṃ vikāle saṃsaggaṃ taṃ ce paribhuñjeyya āpatti dukkaṭassa kāle ce bhikkhave paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaggaṃ taṃ ce paribhuñjeyya anāpattīti 3-. Upatissattheraṃ pana antevāsikā pucchiṃsu bhante sappinavanītavasāni ekato pacitvā @Footnote: 1. saṃsaṭṭhaṃ. ito paraṃ evaṃ veditabbaṃ. 2. 3. vi. mahāvagga. 5/41.

--------------------------------------------------------------------------------------------- page258.

Missitvā nibbaṭṭitāni vaṭṭanti na vaṭṭantīti. Na vaṭṭanti āvusoti. Thero kirettha pakkatelakasaṭe viya kukkuccāyati. Tato naṃ uttariṃ pucchiṃsu bhante navanīte dadhiguḷikā vā takkavindu vā hoti etaṃ vaṭṭatīti. Etampi āvuso na vaṭṭatīti. Tato naṃ āhaṃsu bhante ekato pacitvā saṃsaggāni tejavantāni honti rogaṃ niggaṇhantīti. Sādhāvusoti thero sampaṭicchi. Mahāsumatthero panāha kappiyamaṃsavasā sāmisaparibhoge vaṭṭati itarā nirāmisaparibhoge vaṭṭatīti. Mahāpadumatthero pana idaṃ kinti paṭikkhipitvā nanu vātābādhikā bhikkhū pañcamūlakasāvayāguyaṃ acchasūkaratelādīni pakkhipitvā yāguṃ pivanti sā tejussadattā rogaṃ niggaṇhātīti vatvā vaṭṭatīti āha. Madhu nāma makkhikāmadhūti madhukarīhi nāma madhumakkhikāhi khuddakamakkhikāhi bhamaramakkhikāhi ca kataṃ madhu. Taṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogaṃpi vaṭṭati. Pacchābhattato paṭṭhāya sattāhaṃ nirāmisaparibhogameva vaṭṭati. Sattāhātikkame sace silesasadisaṃ mahāmadhu khaṇḍākhaṇḍaṃ katvā ṭhapitaṃ itaraṃ vā nānābhājanesu vatthugaṇanāya nissaggiyāni. Sace ekameva khaṇḍaṃ ekabhājane vā itaraṃ ekameva nissaggiyaṃ. Uggahitakaṃ vuttanayeneva veditabbaṃ. Arumakkhanādīsu upanetabbaṃ. Madhupaṭalaṃ vā madhusiṭṭhakaṃ vā sace madhunā amakkhitaṃ parisuddhaṃ yāvajīvikaṃ. Madhumakkhitaṃ pana madhugatikameva. Cirikā nāma sapakkhā dīghamakkhikā tumbalanāmikā ca aṭṭhipakkhā kāḷamahābhamarā honti.

--------------------------------------------------------------------------------------------- page259.

Tesaṃ āsayesu niyyāsasadisaṃ madhu hoti. Taṃ yāvajīvikaṃ. Phāṇitannāma ucchumhā nibbattanti ucchurasaṃ upādāya apakkā vā avatthukapakkā vā sabbāpi avatthukā ucchuvikati phāṇitanti veditabbā. Taṃ purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaṃpi vaṭṭati. Pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva vaṭṭati. Sattāhātikkame vatthugaṇanāya nissaggiyaṃ. Bahūpi piṇḍā cuṇṇetvā ekabhājane pakkhittā honti ghanasannivesā ekameva nissaggiyaṃ. Uggahitakaṃ vuttanayeneva veditabbaṃ. Gharadhūpanādīsu upanetabbaṃ. Purebhattaṃ paṭiggahitena aparissāvitaucchurasena kataphāṇitaṃ sace anupasampannena kataṃ sāmisaṃpi vaṭṭati. Sayaṃ kataṃ nirāmisameva vaṭṭati. Pacchābhattato paṭṭhāya pana savatthukapaṭiggahitattā anajjhoharaṇīyaṃ. Sattāhātikkamepi anāpatti. Pacchābhattaṃ aparissāvitapaṭiggahitena kataṃpi anajjhoharaṇīyameva. Sattāhātikkamepi anāpatti. Esa nayo ucchuṃ paṭiggahetvā kataphāṇitepi. Purebhattaṃ pana parissāvitapaṭiggahitena kataṃ sace anupasampannena kataṃ purebhattaṃ sāmisaṃpi vaṭṭati. Pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva. Sayaṃ kataṃ purebhattaṃpi nirāmisameva pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva. Pacchābhattaṃ parissāvitapaṭiggahitena kataṃ pana nirāmisameva sattāhaṃ vaṭṭati. Uggahitakaṃ vuttanayameva. Jhāmaucchuphāṇitaṃ vā koṭṭitaucchuphāṇitaṃ vā purebhattameva vaṭṭatīti mahāaṭṭhakathāyaṃ vuttaṃ. Mahāpaccariyaṃ pana

--------------------------------------------------------------------------------------------- page260.

Etaṃ savatthukapakkaṃ vaṭṭati no vaṭṭatīti pucchaṃ katvā ucchuphāṇitaṃ pacchābhattaṃ no vaṭṭanakannāma natthīti vuttaṃ. Taṃ yuttaṃ. Sītodakena kataṃ madhukapupphaphāṇitaṃ purebhattaṃ sāmisaṃpi vaṭṭati pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva. Sattāhātikkame vatthugaṇanāya dukkaṭaṃ. Khīraṃ pakkhipitvā kataṃ madhukaphāṇitaṃ pana yāvakālikaṃ. Khaṇḍasakkaraṃ pana khīrajalikaṃ apanetvā apanetvā sodhenti tasmā taṃ vaṭṭati. Madhukapupphaṃ pana purebhattaṃpi allaṃ vaṭṭati bhajjitaṃ vaṭṭati bhajjitvā tilādīhi missaṃ vā amissaṃ vā katvā koṭṭitaṃ vaṭṭati. Yadi pana taṃ gahetvā merayatthāya yojenti yojitaṃ bījato paṭṭhāya na vaṭṭati. Kadalī khajjūrīambalabujapanasaciñcādīnaṃ sabbesaṃ yāvakālikaphalānaṃ phāṇitaṃ yāvakālikameva. Maricipakkehi phāṇitaṃ karonti taṃ yāvajīvikaṃ. Tāni paṭiggahetvāti sace sabbānipi paṭiggahetvā ekaghaṭe avinibbhogāni katvā nikkhipati sattāhātikkame ekameva nissaggiyaṃ vinibbhuttesu pañca. Sattāhaṃ pana anatikkamitvā gilānenapi agilānenapi vuttanayena yathāsukhaṃ paribhuñjitabbaṃ. Sattavidhaṃ hi uddissaṃ nāma byādhiuddissaṃ puggaloddissaṃ kāloddissaṃ samayoddissaṃ desoddissaṃ vasoddissaṃ bhesajjoddissanti. Tattha byādhiuddissannāma anujānāmi bhikkhave amanussikābādhe āmakamaṃsaṃ āmakalohitanti 1- evaṃ byādhiṃ uddissa anuññātaṃ. Taṃ teneva ābādhena ābādhikassa vaṭṭati na aññassa. @Footnote: 1. vi. mahāvagga. 5/45.

--------------------------------------------------------------------------------------------- page261.

Tañcakho kālepi vikālepi kappiyaṃpi akappiyaṃpi vaṭṭatiyeva. Puggaloddissannāma anujānāmi bhikkhave romaṭṭhakassa romaṭṭhaṃ na ca bhikkhave bahimukhadvārā nīharitvā ajjhoharitabbanti 1- evaṃ puggalaṃ uddissa anuññātaṃ. Taṃ tasseva vaṭṭati na aññassa. Kāloddissaṃ nāma anujānāmi bhikkhave cattāri mahāvikaṭāni gūthaṃ muttaṃ chārikaṃ mattikanti 2- evaṃ ahiḍaṭṭhakālaṃ uddissa anuññātaṃ. Taṃ tasmiṃyeva kāle apaṭiggahitakaṃpi vaṭṭati na aññasmiṃ. Samayoddissannāma gaṇabhojane aññatra samayātiādinā 3- nayena taṃ taṃ samayaṃ uddissa anuññātā anāpattiyo. Tā tasmiṃ tasmiṃyeva samaye anāpattiyo honti na aññadā. Desoddissannāma anujānāmi bhikkhave evarūpesu paccantimesu janapadesu vinayadharapañcamena gaṇena upasampadanti 4- evaṃ paccantappadese uddissa anuññātāni upasampadādīni. Tāni tattheva vaṭṭanti na majjhimappadese. Vasoddissannāma anujānāmi bhikkhave vasāni bhesajjānīti 5- evaṃ vasānāmena anuññātaṃ. Taṃ ṭhapetvā manussavasaṃ sabbesaṃ kappiyākappiyavasānaṃ tadatthikānaṃ telaparibhogena paribhuñjituṃ vaṭṭati. Bhesajjoddissaṃ nāma anujānāmi bhikkhave pañca bhesajjānīti 6- evaṃ bhesajjanāmena anuññātāni āhāratthaṃ pharituṃ samatthāni sappinavanītatelamadhuphāṇitāni. Tāni paṭiggahetvā tadahupurebhattaṃ yathāsukhaṃ pacchābhattato paṭṭhāya sati paccaye vuttanayeneva sattāhaṃ paribhuñjitabbāni. @Footnote: 1. vi. cullavagga. 7/58 tattheva bahimukhadvāranti pāṭho dissati. @2. vi. mahāvibhaṅge. 2/312. 3. 4. 5. 6. vi. mahāvagga. 5/51-36-41-39.

--------------------------------------------------------------------------------------------- page262.

{624} Sattāhātikkante atikkantasaññī nissaggiyaṃ pācittiyanti sacepi sāsapamattaṃ hoti sakiṃ vā aṅguliyā gahetvā jivhāya sāyanamattaṃ nissajjitabbameva pācittiyañca desetabbaṃ. Na kāyikena paribhogena paribhuñjitabbanti kāyo vā kāye aru vā na makkhetabbaṃ. Tehi makkhitāni kāsāvakattarayaṭṭhiupāhanapāda- kaṭṭhalikamañcapiṭhādīnipi aparibhogāni. Dvāravātapānakavāṭesupi hatthena gahaṇaṭṭhānaṃ na makkhetabbanti mahāpaccariyaṃ vuttaṃ. Kasāve pana pakkhipitvā dvāravātapānakavāṭāni makkhitabbānīti mahāaṭṭhakathāyaṃ vuttaṃ. Anāpatti antosattāhaṃ adhiṭṭhetīti sattāhabbhantare sappi ca telañca vasañca muddhani telaṃ vā abbhañjanaṃ vā madhuṃ arumakkhanaṃ phāṇitaṃ gharadhūpanaṃ adhiṭṭheti anāpatti. Sace adhiṭṭhitatelaṃ anadhiṭṭhitatelabhājane ākīritukāmo hoti bhājane ce sukhumachiddaṃ paviṭṭhapaviṭṭhaṃ telaṃ purāṇatelena ajjhottharīyati puna adhiṭṭhātabbaṃ. Atha mahāmukhaṃ hoti sahasāva bahutelaṃ pavisitvā purāṇatelaṃ ajjhottharati puna adhiṭṭhānakiccaṃ natthi. Adhiṭṭhitagatikameva hi taṃ hoti. Etena nayena adhiṭṭhitatelabhājane anadhiṭṭhitatelaākīraṇampi veditabbaṃ. {625} Vissajjetīti ettha sace dvinnaṃ santakaṃ ekena paṭiggahitaṃ avibhattaṃ hoti sattāhātikkame dvinnaṃpi anāpatti paribhuñjituṃ pana na vaṭṭati. Sace yena paṭiggahitaṃ so itaraṃ bhaṇati āvuso imaṃ telaṃ sattāhaṃ pattaṃ paribhuñja naṃ tvanti so ca paribhogaṃ na karoti kassa āpatti.

--------------------------------------------------------------------------------------------- page263.

Na kassacipi āpatti. Kasmā. Yena paṭiggahitaṃ tena vissajjitattā itarassa apaṭiggahitattā. Vinassatīti aparibhogaṃ hoti. Cattenāti ādīsu yena cittena bhesajjaṃ cattaṃ ca vantaṃ ca muttaṃ ca hoti taṃ cittaṃ cattaṃ vantaṃ muttanti vuccati. Tena cittena puggalo anapekkho vuccati. Evaṃ anapekkho sāmaṇerassa datvāti attho. Idaṃ kasmā vuttaṃ. Evaṃ antosattāhe datvā pacchā paṭilabhitvā paribhuñjantassa anāpattidassanatthanti mahāsumatthero āha. Mahāpadumatthero panāha nayidaṃ yācitabbaṃ antosattāhe dinnassa hi puna paribhoge āpattiyeva natthi sattāhātikkantassa pana paribhoge anāpattidassanatthamidaṃ vuttaṃ 1- tasmā evaṃ dinnabhesajjaṃ sace sāmaṇero abhisaṅkharitvā vā anabhisaṅkharitvā vā tassa bhikkhuno natthukammatthaṃ dadeyya gahetvā natthukammaṃ kātabbaṃ. Sace bālo hoti dātuṃ na jānāti aññena bhikkhunā vattabbo atthi te sāmaṇera telanti. Āma bhante atthīti. Āhara therassa bhesajjaṃ karissāmāti. Evaṃpi vaṭṭati. Sesaṃ uttānatthameva. Kaṭhinasamuṭṭhānaṃ akiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Bhesajjasikkhāpadaṃ niṭṭhitaṃ. @Footnote: 1. ito paraṃ itisaddo icchitabbo.


             The Pali Atthakatha in Roman Book 2 page 251-263. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5277&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5277&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=180              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=7558              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=2602              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=2602              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]