ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {609} Tena samayenāti ūnapañcabandhanasikkhāpadaṃ. Tattha na yāpetīti
so kira yadi ariyasāvako nābhavissa aññathattaṃpi agamissa evaṃ
tehi ubbāḷho. Sotāpannattā pana kevalaṃ sarīreneva na yāpeti.
Tena vuttaṃ attanāpi na yāpeti puttadārāpissa kilamantīti.
     {612-613} Ūnapañcabandhanenāti ettha ūnāni pañca bandhanāni assāti
ūnapañcabandhano. Nāssa pañca bandhanāni pūrentīti attho. Tena
ūnapañcabandhanena. Itthambhūtassa lakkhaṇe karaṇavacanaṃ. Tattha yasmā
abandhanassāpi pañca bandhanāni na pūrenti sabbaso natthitāya tasmā
padabhājane abandhano vāti ādi vuttaṃ. Ūnapañcabandhanenāti ca
vuttattā yassa pañcabandhano patto hoti tassa so apatto

--------------------------------------------------------------------------------------------- page249.

Tasmā aññaṃ viññāpetuṃ vaṭṭati. Bandhanañca nāmetaṃ yasmā bandhanokāse sati hoti asti na hoti tasmā tassa lakkhaṇaṃ dassetuṃ abandhanokāso nāmāti ādi vuttaṃ. Dvaṅgularāji na hotīti mukhavaṭṭito heṭṭhā dvaṅgulappamāṇā ekāpi rāji na hoti. Yassa dvaṅgularāji hotīti yassa pana tādisā ekā rāji hoti so tassā rājiyā heṭṭhimapariyante pattavedhakena vijjhitvā pacitvā suttarajjukamakacirajjukādīhi vā tipusuttakena vā bandhitabbo. Taṃ bandhana āmisassa alagganatthaṃ tipupaṭṭakena vā kenaci bandhasilesena vā paṭicchādetabbaṃ. So ca patto adhiṭṭhahitvā paribhuñjitabbo. Sukhumaṃ vā chiddaṃ katvā bandhitabbo. Suddhehi pana madhusiṭṭhakalākhāsajjulasādīhi bandhituṃ na vaṭṭati. Phāṇitaṃ jhāpetvā pāsāṇacuṇṇena bandhituṃ vaṭṭati. Mukhavaṭṭisamīpe pana pattavedhakena vijjhiyamāno kapālassa bahalattā bhijjati tasmā heṭṭhā vijjhitabbo. Yassa pana dve rājiyo ekāyeva vā caturaṅgulā tassa dve bandhanāni dātabbāni. Yassa tisso ekāyeva vā chaḷaṅgulā tassa tīṇi. Yassa catasso ekāyeva vā aṭṭhaṅgulā tassa cattāri. Yassa pañca ekāyeva vā dasaṅgulā so bandhopi abandhopi apattoyeva añño viññāpetabbo. Esa tāva mattikāpatte vinicchayo. Ayopatte pana sacepi pañca vā atirekāni vā chiddāni honti tāni ca ayacuṇṇena vā āṇiyā vā lohamaṇḍalakena vā baddhāni maṭṭhāni honti sveva

--------------------------------------------------------------------------------------------- page250.

Patto paribhuñjitabbo añño na viññāpetabbo. Atha pana ekaṃpi chiddaṃ mahantaṃ hoti lohamaṇḍalakena baddhaṃpi maṭṭhaṃ na hoti patte āmisaṃ laggati akappiyo hoti ayaṃ apatto añño viññāpetabbo. {615} Thero vattabboti patte ānisaṃsaṃ dassetvā ayaṃ bhante patto pamāṇayutto sundaro therānurūpo taṃ gaṇhāthāti vattabbo. Yo na gaṇheyyāti anukampāya agaṇhantassa dukkaṭaṃ. Yo pana santuṭṭhiyā kiṃ me aññena pattenāti na gaṇhāti tassa anāpatti. Pattapariyantoti evaṃ parivattetvā pariyante ṭhitapatto. Adeseti mañcapīṭhacchattanāga- dantakādike adese na nikkhipitabbo. Yattha purimaṃ sundaraṃ pattaṃ ṭhapeti tattheva ṭhapetabbo. Pattassa hi nikkhipanadeso anujānāmi bhikkhave ādhārakanti 1- ādinā nayena khandhake vuttoyeva. Na abhogenāti yāgurandhanarajanapacanādinā abhogena na bhuñjitabbo. Antarāmagge pana byādhimhi uppanne aññasmiṃ bhājane asati mattikāya limpitvā yāguṃ vā pacituṃ udakaṃ vā tāpetuṃ vaṭṭati. Na vissajjetabboti aññassa na dātabbo. Sace pana saddhivihāriko vā antevāsiko vā aññaṃ varapattaṃ ṭhapetvā ayaṃ mayhaṃ sāruppo ayaṃ therassāti gaṇhāti vaṭṭati. Añño vā taṃ gahetvā attano pattaṃ deti vaṭṭati. Mayhameva pattaṃ āharāti vattabbakiccaṃ natthi. {617} Pavāritānanti ettha ca saṅghavasena pavāritaṭṭhāne pañcabandhaneneva vaṭṭati puggalavasena pavāritaṭṭhāne ūnapañcabandhanenāpi @Footnote: 1. vi. cullavagga. 7/19. pāliyameva pattādhārakanti dissati.

--------------------------------------------------------------------------------------------- page251.

Vaṭṭatīti kurundiyaṃ vuttaṃ. Sesamettha uttānatthameva. Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Ūnapañcabandhanasikkhāpadaṃ.


             The Pali Atthakatha in Roman Book 2 page 248-251. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5220&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5220&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=176              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=7436              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=2472              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=2472              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]