ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {609} Tena samayenāti ūnapañcabandhanasikkhāpadaṃ. Tattha na yāpetīti
so kira yadi ariyasāvako nābhavissa aññathattaṃpi agamissa evaṃ
tehi ubbāḷho. Sotāpannattā pana kevalaṃ sarīreneva na yāpeti.
Tena vuttaṃ attanāpi na yāpeti puttadārāpissa kilamantīti.
     {612-613} Ūnapañcabandhanenāti ettha ūnāni pañca bandhanāni assāti
ūnapañcabandhano. Nāssa pañca bandhanāni pūrentīti attho. Tena
ūnapañcabandhanena. Itthambhūtassa lakkhaṇe karaṇavacanaṃ. Tattha yasmā
abandhanassāpi pañca bandhanāni na pūrenti sabbaso natthitāya tasmā
padabhājane abandhano vāti ādi vuttaṃ. Ūnapañcabandhanenāti ca
vuttattā yassa pañcabandhano patto hoti tassa so apatto
Tasmā aññaṃ viññāpetuṃ vaṭṭati. Bandhanañca nāmetaṃ yasmā
bandhanokāse sati hoti asti na hoti tasmā tassa lakkhaṇaṃ
dassetuṃ abandhanokāso nāmāti ādi vuttaṃ. Dvaṅgularāji na hotīti
mukhavaṭṭito heṭṭhā dvaṅgulappamāṇā ekāpi rāji na hoti.
Yassa dvaṅgularāji hotīti yassa pana tādisā ekā rāji hoti
so tassā rājiyā heṭṭhimapariyante pattavedhakena vijjhitvā
pacitvā suttarajjukamakacirajjukādīhi vā tipusuttakena vā bandhitabbo.
Taṃ bandhana āmisassa alagganatthaṃ tipupaṭṭakena vā kenaci
bandhasilesena vā paṭicchādetabbaṃ. So ca patto adhiṭṭhahitvā
paribhuñjitabbo. Sukhumaṃ vā chiddaṃ katvā bandhitabbo. Suddhehi
pana madhusiṭṭhakalākhāsajjulasādīhi bandhituṃ na vaṭṭati. Phāṇitaṃ
jhāpetvā pāsāṇacuṇṇena bandhituṃ vaṭṭati. Mukhavaṭṭisamīpe pana
pattavedhakena vijjhiyamāno kapālassa bahalattā bhijjati tasmā
heṭṭhā vijjhitabbo. Yassa pana dve rājiyo ekāyeva vā
caturaṅgulā tassa dve bandhanāni dātabbāni. Yassa tisso
ekāyeva vā chaḷaṅgulā tassa tīṇi. Yassa catasso ekāyeva vā
aṭṭhaṅgulā tassa cattāri. Yassa pañca ekāyeva vā dasaṅgulā
so bandhopi abandhopi apattoyeva añño viññāpetabbo.
Esa tāva mattikāpatte vinicchayo. Ayopatte pana sacepi pañca
vā atirekāni vā chiddāni honti tāni ca ayacuṇṇena vā
āṇiyā vā lohamaṇḍalakena vā baddhāni maṭṭhāni honti sveva
Patto paribhuñjitabbo añño na viññāpetabbo. Atha pana
ekaṃpi chiddaṃ mahantaṃ hoti lohamaṇḍalakena baddhaṃpi maṭṭhaṃ na
hoti patte āmisaṃ laggati akappiyo hoti ayaṃ apatto
añño viññāpetabbo. {615} Thero vattabboti patte ānisaṃsaṃ
dassetvā ayaṃ bhante patto pamāṇayutto sundaro therānurūpo
taṃ gaṇhāthāti vattabbo. Yo na gaṇheyyāti anukampāya
agaṇhantassa dukkaṭaṃ. Yo pana santuṭṭhiyā kiṃ me aññena
pattenāti na gaṇhāti tassa anāpatti. Pattapariyantoti evaṃ
parivattetvā pariyante ṭhitapatto. Adeseti mañcapīṭhacchattanāga-
dantakādike adese na nikkhipitabbo. Yattha purimaṃ sundaraṃ
pattaṃ ṭhapeti tattheva ṭhapetabbo. Pattassa hi nikkhipanadeso
anujānāmi bhikkhave ādhārakanti 1- ādinā nayena khandhake vuttoyeva.
Na abhogenāti yāgurandhanarajanapacanādinā abhogena na bhuñjitabbo.
Antarāmagge pana byādhimhi uppanne aññasmiṃ bhājane asati
mattikāya limpitvā yāguṃ vā pacituṃ udakaṃ vā tāpetuṃ vaṭṭati.
Na vissajjetabboti aññassa na dātabbo. Sace pana saddhivihāriko
vā antevāsiko vā aññaṃ varapattaṃ ṭhapetvā ayaṃ mayhaṃ sāruppo
ayaṃ therassāti gaṇhāti vaṭṭati. Añño vā taṃ gahetvā attano
pattaṃ deti vaṭṭati. Mayhameva pattaṃ āharāti vattabbakiccaṃ
natthi. {617} Pavāritānanti ettha ca saṅghavasena pavāritaṭṭhāne
pañcabandhaneneva vaṭṭati puggalavasena pavāritaṭṭhāne ūnapañcabandhanenāpi
@Footnote: 1. vi. cullavagga. 7/19. pāliyameva pattādhārakanti dissati.
Vaṭṭatīti kurundiyaṃ vuttaṃ. Sesamettha uttānatthameva.
Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ
kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                   Ūnapañcabandhanasikkhāpadaṃ.



             The Pali Atthakatha in Roman Book 2 page 248-251. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5220              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5220              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=176              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=7436              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=2472              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=2472              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]