ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {598} Tena samayenāti pattasikkhāpadaṃ. Tattha pattavaṇijjanti
gāmanigamādīsu vicarantā pattavaṇijjaṃ vā karissanti āmattikāpaṇaṃ
vāti āmattāni vuccanti bhājanāni. Tāni yesaṃ bhaṇḍanti te
āmattikā. Tesaṃ āmattikānaṃ āpaṇaṃ āmattikāpaṇaṃ.
Kulālabhaṇḍavāṇijakāpaṇanti attho.
     {602} Tayo pattassa vaṇṇāti tīṇi pattassa pamāṇāni.
Aḍḍhāḷhakodanaṃ gaṇhātīti magadhanāḷiyā dvinnaṃ taṇḍulanāḷīnaṃ
odanaṃ gaṇhāti. Magadhanāḷī nāma aḍḍhaterasapallā hotīti
andhakaṭṭhakathāyaṃ vuttaṃ. Sīhaladīpe pakatināḷī mahantā damiḷanāḷī khuddakā
Magadhanāḷī pamāṇayuttā. Tāya magadhanāḷiyā diyaḍḍhanāḷī ekā
sīhalanāḷī hotīti mahāaṭṭhakathāyaṃ vuttaṃ. Catubbhāgakhādanīyanti
odanassa catutthabhāgappamāṇaṃ khādanīyaṃ. Taṃ hatthahāriyassa
muggasūpassa vasena veditabbaṃ. Tadupiyañca byañjananti tassa odanassa
anurūpaṃ macchamaṃsasākaphalakalīrādibyañjanaṃ. Tatrāyaṃ vinicchayo.
Anupahatapurāṇasālitaṇḍulānaṃ sukoṭṭitaparisuddhānaṃ dve magadhanāḷiyo
gahetvā tehi taṇḍulehi anuttaṇḍulamakilinnamapiṇḍitaṃ suvisuddhaṃ
kuṇḍamakularāsisadisaṃ avassāvitodanaṃ pacitvā niravasesaṃ patte
pakkhipitvā tassa odanassa catutthabhāgappamāṇo nātighano
nātitanuko hatthahāriyo sabbasaṃbhārasaṅkhato muggasūpo pakkhipitabbo.
Tato ālopassa ālopassa anurūpaṃ yāvaparamālopapahonakaṃ
macchamaṃsādibyañjanaṃ pakkhipitabbaṃ. Sappitelatakkarasakañjikādīni pana
gaṇanūpagāni na honti. Tāni hi odanagatikāneva neva hāpetuṃ na
vaḍḍhetuṃ sakkonti. Evametaṃ sabbaṃpi pakkhittaṃ sace pattassa
mukhavaṭṭiyā heṭṭhimarājisamaṃ tiṭṭhati suttena vā hirena vā chiddantassa
suttassa vā hirassa vā heṭṭhimantaṃ phusati ayaṃ ukkaṭṭho
nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati ayaṃ
ukkaṭṭhomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti
antogatameva hoti ayaṃ ukkaṭṭhukkaṭṭho nāma patto.
Nāḷikodananti magadhanāḷiyā ekāya taṇḍulanāḷiyā odanaṃ.
Patthodananti magadhanāḷiyā upaḍḍhanāḷikodanaṃ. Sesaṃ vuttanayeneva
Veditabbaṃ. Ayaṃ pana nāmamatte viseso. Sace nāḷikodanādi
sabbaṃpi pakkhittaṃ vuttanayeneva heṭṭhimarājisamaṃ tiṭṭhati ayaṃ majjhimo
nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati ayaṃ
majjhimomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti
antogatameva hoti ayaṃ majjhimukkaṭṭho nāma patto. Sace
patthodanādi sabbaṃpi pakkhittaṃ heṭṭhimarājisamaṃ tiṭṭhati ayaṃ omako
nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati ayaṃ
omakomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti antogatameva
hoti ayaṃ omakukkaṭṭho nāma pattoti evamete nava pattā
veditabbā. Tesu dve apattā ukkaṭṭhukkaṭṭho ca omakomako
ca. Tato ukkaṭṭho apatto omako apattoti idaṃ hi ete
sandhāya vuttaṃ. Ukkaṭṭhukkaṭṭho hi ettha ukkaṭṭhato ukkaṭṭhattā
tato ukkaṭṭho apattoti vutto. Omakomako ca omakato
omakattā tato omako apattoti vutto. Tasmā ete
bhājanaparibhogena paribhuñjitabbā na adhiṭṭhānūpagā na vikappanūpagā. Itare
pana satta adhiṭṭhahitvā vā vikappetvā vā paribhuñjitabbā.
     Evaṃ akatvā taṃ dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyanti
taṃ sattavidhaṃpi pattaṃ dasāhaparamaṃ kālaṃ atikkāmayato nissaggiyaṃ
pācittiyaṃ. {607} Nissaggiyaṃ pattaṃ anissajjitvā paribhuñjatīti
yāguṃ pivitvā dhote dukkaṭaṃ jajjakaṃ khāditvā bhattaṃ bhuñjitvā
dhote dukkaṭanti evaṃ payoge payoge dukkaṭaṃ.
     {608} Anāpatti antodasāhaṃ adhiṭṭheti vikappetīti ettha pana
pamāṇayuttassāpi adhiṭṭhānavikappanūpagattaṃ evaṃ veditabbaṃ. Ayopatto
pañcahi pākehi mattikāpatto dvīhi pākehi pakko adhiṭṭhānūpago.
Ubhopi yaṃ mūlaṃ dātabbaṃ tasmiṃ dinneyeva sace ekopi pāko
ūno hoti kākaṇikamattaṃpi vā mūlaṃ adinnaṃ na adhiṭṭhānūpagā.
Sace pattassāmiko vadati yadā tumhākaṃ mūlaṃ bhavissati tadā
dassatha adhiṭṭhahitvā paribhuñjathāti. Neva adhiṭṭhānūpago
hoti. Pākassa hi ūnattā pattasaṅkhyaṃ na gacchati mūlassa
sakalassa vā ekadesassa vā adinnattā sakabhāvaṃ na upeti
aññasseva santako hoti tasmā pāke ca mūle ca niṭṭhiteyeva
adhiṭṭhānūpago hoti. Yo adhiṭṭhānūpago sveva vikappanūpago.
So hatthaṃ āgatopi anāgatopi adhiṭṭhātabbo vikappetabbo vā.
Yadi hi pattakārako mūlaṃ labhitvā sayaṃ vā dātukāmo hutvā ahaṃ
bhante tumhākaṃ pattaṃ katvā asukadivase nāma pacitvā ṭhapessāmīti
vadati bhikkhu ca tena paricchinnadivasato dasāhaṃ atikkāmeti
nissaggiyaṃ pācittiyaṃ. Sace pana pattakārako ahaṃ tumhākaṃ pattaṃ
katvā pacitvā sāsanaṃ pesessāmīti vatvā tatheva karoti tena
pesitabhikkhu pana tassa bhikkhuno na āroceti añño disvā vā
sutvā vā tumhākaṃ bhante patto niṭṭhitoti āroceti etassa
ārocanaṃ nappamāṇaṃ. Yadā pana tena pesitoyeva āroceti tassa
vacanaṃ sutadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ
Pācittiyaṃ. Sace pattakārako ahaṃ tumhākaṃ pattaṃ katvā pacitvā
kassaci hatthe pahiṇissāmīti vatvā tatheva karoti pattaṃ
gahetvā āgatabhikkhu pana attano pariveṇe ṭhapetvā tassa na
āroceti añño koci bhaṇati api bhante adhunā āgato
patto sundaroti kuhiṃ āvuso pattoti itthannāmassa hatthe
pesitoti etassapi vacanaṃ nappamāṇaṃ. Yadā pana so bhikkhu pattaṃ deti
laddhadivasato paṭṭhāya dasāhaṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.
Tasmā dasāhaṃ anatikkamitvā adhiṭṭhātabbo vikappetabbo vā.
     Tattha dve pattassa adhiṭṭhānā kāyena vā adhiṭṭhāti vācāya
vā adhiṭṭhāti. Tesaṃ vasena adhiṭṭhahantena imaṃ pattaṃ
paccuddharāmīti vā etaṃ pattaṃ paccuddharāmīti vā evaṃ sammukhe vā
parammukhe vā ṭhitaṃ purāṇapattaṃ paccuddharitvā aññassa vā datvā
navapattaṃ yatthakatthaci ṭhitaṃ hatthena parāmasitvā imaṃ pattaṃ
adhiṭṭhāmīti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena
vā adhiṭṭhātabbo vacībhedaṃ katvā vācāya vā adhiṭṭhātabbo.
Tatra duvidhaṃ adhiṭṭhānaṃ. Sace hatthapāse hoti imaṃ pattaṃ
adhiṭṭhāmīti vācā bhinditabbā. Atha antogabbhe vā uparipāsāde
vā sāmantavihāre vā hoti ṭhapitaṭṭhānaṃ sallakkhetvā etaṃ
pattaṃ adhiṭṭhāmīti vācā bhinditabbā. Adhiṭṭhahantena pana ekakena
adhiṭṭhātuṃpi vaṭṭati. Aññassa santike adhiṭṭhātuṃpi vaṭṭati.
Aññassa santike ayamānisaṃso. Sacassa adhiṭṭhito nukho me
Noti vimati uppajjati itaro sāretvā vimatiṃ chindissati. Sace
koci dasa patte labhitvā sabbeva attanāva paribhuñjitukāmo hoti
na sabbe adhiṭṭhātabbā. Ekaṃ pattaṃ adhiṭṭhāya punadivase taṃ
paccuddharitvā añño adhiṭṭhātabbo. Etena upāyena vassasataṃpi
pariharituṃ sakkā. Evaṃ appamattassa bhikkhuno siyā
adhiṭṭhānavijahananti. Siyāti. Sace hi ayaṃ pattaṃ aññassa vā deti
vibbhamati vā sikkhaṃ vā paccakkhāti kālaṃ vā karoti liṅgaṃ
vāssa parivattati paccuddharati vā patte vā chiddaṃ hoti
adhiṭṭhānaṃ vijahati. Vuttaṃpi cetaṃ
        dinnavibbhantapaccakkhā   kālakriyakatena ca
        liṅgapaccuddharā ceva   chiddena bhavati sattamanti.
Corāharaṇavissāsaggāhehipi vijahatiyeva. Kittakena chiddena
adhiṭṭhānaṃ bhijjati. Yena kaṅgusiṭṭhaṃ nikkhamati ceva pavisati ca.
Idaṃ hi sattannaṃ dhaññānaṃ lāmakadhaññasiṭṭhaṃ. Tasmiṃ ayacuṇṇena
vā āṇiyā vā paṭipākatike kate dasāhabbhantare puna
adhiṭṭhātabbo. Ayantāva antodasāhaṃ adhiṭṭheti vikappetīti
ettha adhiṭṭhāne vinicchayo.
     Vikappane pana dve vikappanā sammukhā vikappanā ca
parammukhā vikappanā ca. Kathaṃ sammukhā vikappanā hoti.
Pattānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā imaṃ pattanti
vā ime patteti vā etaṃ pattanti vā ete patteti vā vatvā
Tuyhaṃ vikappemīti vattabbaṃ. Ayamekā sammukhā vikappanā.
Ettāvatā nidhetuṃ vaṭṭati paribhuñjituṃ pana vissajjetuṃ vā adhiṭṭhātuṃ
vā na vaṭṭati. Mayhaṃ santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ
vā karohīti evaṃ pana vutte paccuddhāro nāma hoti.
Tato pabhūti paribhogādayopi vaṭṭanti. Aparo nayo. Tatheva
pattānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā tasseva
bhikkhuno santike imaṃ pattanti vā ime patteti vā etaṃ
pattanti vā ete patteti vā vatvā pañcasu sahadhammikesu
aññatarassa attanā abhirucitassa yassa kassaci nāmaṃ gahetvā
tissassa bhikkhuno vikappemīti vā tissāya bhikkhuniyā sikkhamānāya
tissassa sāmaṇerassa tissāya sāmaṇeriyā vikappemīti vā
vattabbaṃ. Ayaṃ aparāpi sammukhā vikappanā. Ettāvatā nidhetuṃ
vaṭṭati paribhogādīsu pana ekaṃpi na vaṭṭati. Tena pana bhikkhunā
tissassa bhikkhuno santakaṃ .pe. Tissāya sāmaṇeriyā santakaṃ
paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti vutte
paccuddhāro nāma hoti. Tato pabhūti paribhogādayopi vaṭṭanti.
Kathaṃ parammukhā vikappanā hoti. Pattānaṃ tatheva ekabahubhāvaṃ
sannihitāsannihitabhāvañca ñatvā imaṃ pattanti vā ime patteti
vā etaṃ pattanti vā ete patteti vā vatvā tuyhaṃ
vikappanatthāya dammīti vattabbaṃ. Tena vattabbo ko te mitto vā
sandiṭṭho vāti. Tato itarena purimanayeneva tisso bhikkhūti
Vā .pe. Tissā sāmaṇerīti vā vattabbaṃ. Puna tena bhikkhunā
ahaṃ tissassa bhikkhuno dammīti vā .pe. Tissāya sāmaṇeriyā
dammīti vā vattabbaṃ. Ayaṃ parammukhā vikappanā. Ettāvatā
nidhetuṃ vaṭṭati paribhogādīsu pana ekaṃpi na vaṭṭati. Tena
bhikkhunā dutiyasammukhāvikappanāyaṃ vuttanayeneva itthannāmassa santakaṃ
paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti vutte
paccuddhāro nāma hoti. Tato pabhūti paribhogādayopi vaṭṭanti.
Imāsaṃ pana dvinnaṃ vikappanānaṃ nānākaraṇaṃ avaseso ca vaṇṇanākkamo
sabbo paṭhamakaṭhinasikkhāpadavaṇṇanāyaṃ vuttanayeneva veditabbo
saddhiṃ samuṭṭhānādīhīti.
                   Pattasikkhāpadaṃ niṭṭhitaṃ.



             The Pali Atthakatha in Roman Book 2 page 241-248. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5074              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5074              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6656              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1994              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1994              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]