ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {593} Tena samayenāti kayavikkayasikkhāpadaṃ. Tattha katīhipi
tyāyanti kati te ayaṃ. Hikāro panettha padapūraṇo pikāro
garahāyaṃ. Ayaṃ dubbalā saṅghāṭi tava katidivasāni bhavissatīti
attho. Athavā katihaṃpi tyāyantipi pāṭho. Tattha katihanti
katiahāni katidivasānīti vuttaṃ hoti. Sesaṃ vuttanayameva. Katīhipi
myāyanti idaṃ eteneva nayena veditabbaṃ. Gihīpi naṃ gihissāti
ettha nanti nāmatthe nipāto gihīpi nāma gihissāti vuttaṃ

--------------------------------------------------------------------------------------------- page238.

Hoti. {594} Nānappakārakanti cīvarādīnaṃ kappiyabhaṇḍānaṃ vasena anekavidhaṃ. Tenevassa padabhājane cīvaraṃ ādiṃ katvā dasikasuttapariyosānaṃ kappiyabhaṇḍameva dassitaṃ. Akappiyabhaṇḍaparivattanaṃ hi kayavikkayasaṅgahaṃ na gacchati. Kayavikkayanti kayañceva vikkayañca. Iminā imaṃ dehīti ādinā nayena parassa kappiyabhaṇḍaṃ gaṇhanto kayaṃ samāpajjati attano kappiyabhaṇḍaṃ dento vikkayaṃ. {595} Ajjhācaratīti abhibhavitvā carati. Vītikkamavācaṃ bhāsatīti attho. Yato kayitañca hoti vikkītañcāti yadā kayitañca hoti parabhaṇḍaṃ attano hatthagataṃ karontena vikkayitañca attano bhaṇḍaṃ parahatthagataṃ karontena. Iminā imantiādivacanānurūpato pana pāṭho paṭhamaṃ attano bhaṇḍaṃ dassitaṃ. Nissajjitabbanti evaṃ parassa hatthato kayavikkayavasena gahitaṃ kappiyabhaṇḍaṃ nissajjitabbaṃ. Ayaṃ hi kayavikkayo ṭhapetvā pañca sahadhammike avasesehi gihipabbajitehi antamaso mātāpitūhipi saddhiṃ na vaṭṭati. Tatrāyaṃ vinicchayo. Vatthena vā vatthaṃ hotu bhattena vā bhattaṃ yaṅkiñci kappiyaṃ iminā imaṃ dehīti vadati dukkaṭaṃ. Evaṃ vatvā mātuyāpi attano bhaṇḍaṃ deti dukkaṭā. Iminā imaṃ dehīti vutto vā imaṃ dehi imaṃ te dassāmīti vatvā vā mātuyāpi bhaṇḍaṃ attano gaṇhāti dukkaṭaṃ. Attano bhaṇḍe parahatthaṃ parabhaṇḍe ca attano hatthaṃ sampatte nissaggiyaṃ. Mātaraṃ pana pitaraṃ vā imaṃ dehīti vadato viññatti na hoti.

--------------------------------------------------------------------------------------------- page239.

Imaṃ gaṇhāhīti vadato saddhādeyyavinipātanaṃ na hoti. Aññātakaṃ imaṃ dehīti vadato viññatti hoti. Imaṃ gaṇhāhīti vadato saddhādeyyavinipātanaṃ hoti. Iminā imaṃ dehīti kayavikkayaṃ āpajjato nissaggiyaṃ. Tasmā kappiyabhaṇḍaṃ parivattantena mātāpitūhi saddhiṃ kayavikkayaṃ aññātakehi saddhiṃ tisso āpattiyo mocentena parivattetabbaṃ. Tatrāyaṃ parivattanavidhi. Bhikkhussa pātheyyataṇḍulā honti. So antarāmagge bhattahatthapurisaṃ disvā amhākaṃ taṇḍulā atthi na ca no imehi attho bhattena pana atthoti vadati. Puriso taṇḍule gahetvā bhattaṃ deti vaṭṭati. Tissopi āpattiyo na honti. Antamaso nimittakammamattaṃpi na hoti. Kasmā. Mūlassa atthitāya. Parato ca vuttameva idaṃ amhākaṃ atthi amhākañca iminā ca iminā ca atthoti bhaṇatīti. Yo pana evaṃ akatvā iminā imaṃ dehīti parivatteti yathāvatthukameva. Vighāsādaṃ disvā imaṃ odanaṃ bhuñjitvā rajanaṃ vā dārūni vā āharāti deti rajanachalligaṇanāya ca dārugaṇanāya ca nissaggiyāni honti. Imaṃ odanaṃ bhuñjitvā idannāma karothāti dantakārādīhi sippikehi dhamakarakādīsu taṃ taṃ parikkhāraṃ kāreti rajakehi vā vatthaṃ dhovāpeti yathāvatthukameva. Nahāpitena kese chindāpeti kammakārehi navakammaṃ kāreti yathāvatthukameva. Sace pana idaṃ bhattaṃ bhuñjitvā idaṃ karothāti na vadati idaṃ bhattaṃ bhuñja bhuttosi bhuñjissasa idaṃ nāma karohīti vadati

--------------------------------------------------------------------------------------------- page240.

Vaṭṭati. Ettha ca kiñcāpi vatthadhovane vā kesacchedane vā bhūmisodhanādinavakamme vā parabhaṇḍaṃ attano hatthagataṃ nissajjitabbaṃ nāma natthi mahāaṭṭhakathāyaṃ pana daḷhaṃ katvā vuttattā na sakkā etaṃ paṭikkhipituṃ tasmā yathā nissaggiyavatthumhi paribhutte vā naṭṭhe vā pācittiyaṃ deseti evaṃ idhāpi desetabbaṃ. {596} Kayavikkaye kayavikkayasaññīti ādimhi yo kayavikkayaṃ samāpajjati so tasmiṃ kayavikkayasaññī vā bhavatu vematiko vā nakayavikkayasaññī vā nissaggiyaṃ pācittiyameva. Cūḷattike dvīsu padesu dukkaṭamevāti evamattho daṭṭhabbo. {597} Agghaṃ pucchatīti ayaṃ tava patto kiṃ agghatīti pucchati. Idaṃ nāmāti vutte pana sace tassa kappiyabhaṇḍaṃ mahagghaṃ hoti evañca naṃ paṭivadati upāsaka mama idaṃ vatthu mahagghaṃ tava pattaṃ aññassa dehīti. Taṃ sutvā itaro aññaṃ thālakaṃpi dassāmīti vadati gaṇhituṃ vaṭṭati. Idaṃ amhākaṃ atthīti vuttalakkhaṇe pati. Sace so patto mahaggho bhikkhuno vatthu appagghaṃ pattassāmiko cassa appagghabhāvaṃ na jānāti patto na gahetabbo. Mama vatthu appagghanti ācikkhitabbaṃ. Mahagghabhāvaṃ vatvā vañcetvā gaṇhanto hi bhaṇḍaṃ agghāpetvā kāretabbataṃ āpajjati. Sace pattassāmiko hotu bhante sesaṃ mama puññaṃ bhavissatīti deti vaṭṭati. Kappiyakārakassa ācikkhatīti yassa hatthato bhaṇḍaṃ gaṇhāti taṃ ṭhapetvā aññaṃ antamaso tassa puttabhātukaṃpi kappiyakārakaṃ katvā iminā

--------------------------------------------------------------------------------------------- page241.

Idannāma gahetvā dehīti ācikkhati. So ce cheko hoti punappunaṃ apanetvā vivadetvā gaṇhāti tuṇhībhūtena ṭhātabbaṃ. No ce cheko hoti na jānāti gahetuṃ vāṇijako taṃ vañceti mā gaṇhāti vattabbo. Idaṃ amhākaṃ atthīti ādimhi idaṃ paṭiggahitaṃ telaṃ vā sappi vā amhākaṃ atthi amhākañca aññena apaṭiggahitakena atthoti bhaṇati. Sace so taṃ gahetvā aññaṃ deti paṭhamaṃ attano telaṃ na mināpetabbaṃ. Kasmā. Telanāḷiyamhi avasiṭṭhaṃ telaṃ hoti taṃ pacchā minantassa apaṭiggahitakaṃ dūseyyāti. Sesaṃ uttānatthameva. Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā. Niṭṭhito ca dutiyo vaggo.


             The Pali Atthakatha in Roman Book 2 page 237-241. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4991&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4991&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=125              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6651              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1991              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1991              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]