ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {587} Tena samayenāti rūpiyasabyohārasikkhāpadaṃ. Tattha
nānappakārakanti katākatādivasena anekavidhaṃ. Rūpiyasabyohāranti
jātarūparajataparivattanaṃ. Samāpajjantīti paṭiggahaṇasseva paṭikkhitattā
paṭiggahitaparivattane dosaṃ apassantā karonti. {589} Sīsūpaganti ādīsu
Sīsaṃ upagacchatīti sīsūpagaṃ. Potthakesu pana sīsūpakanti likhitaṃ.
Yassa kassaci sīsālaṅkārassetaṃ adhivacanaṃ. Esa nayo sabbattha.
Katena katanti ādīsu suddho rūpiyasabyohāroyeva. Rūpiye
rūpiyasaññīti ādimhi purimasikkhāpade vuttavatthūsu nissaggiyavatthunā
nissaggiyavatthuṃ cetāpentassa mūlagahaṇe purimasikkhāpadena
nissaggiyaṃ pācittiyaṃ aparāparaṃ parivattane iminā nissaggiyaṃ
pācittiyameva. Nissaggiyavatthunā dukkaṭavatthuṃ vā kappiyavatthuṃ
vā cetāpentassāpi eseva nayo. Yo hi ayaṃ arūpiye rūpiyasaññī
rūpiyaṃ cetāpetīti ādi dutiyo tiko vutto tassānulomattā
avuttopi ayamaparopi rūpiye rūpiyasaññī arūpiyaṃ cetāpetīti
ādi tiko veditabbo. Attano vā hi arūpiyena parassa rūpiyaṃ
cetāpeyya attano vā rūpiyena parassa arūpiyaṃ ubhayathāpi
rūpiyasabyohāro katoyeva hoti. Tasmā pāliyaṃ ekantena rūpiyapakkhe
ekoyeva tiko vuttoti. Dukkaṭavatthunā pana nissaggiyavatthuṃ
cetāpentassa mulagahaṇe purimasikkhāpadena dukkaṭaṃ pacchāparivattane
iminā nissaggiyaṃ pācittiyaṃ garukassa cetāpitattā. Dukkaṭavatthunā
dukkaṭavatthumeva kappiyavatthuṃ vā cetāpentassa mūlagahaṇe
purimasikkhāpadena dukkaṭaṃ pacchāparivattanepi iminā dukkaṭameva. Kasmā.
Akappiyavatthunā cetāpitattā. Andhakaṭṭhakathāyaṃ pana sace kayavikkayaṃ
samāpajjeyya nissaggiyaṃ pācittiyanti bhāsitaṃ taṃ dubbhāsitaṃ.
Kasmā. Na hi dānagahaṇato añño kayavikkayo nāma atthi.
Kayavikkayasikkhāpadañca kappiyavatthunā kappiyavatthuṃ parivattanameva
sandhāya vuttaṃ. Tañca kho aññatra sahadhammikehi. Idaṃ
sikkhāpadaṃ rūpiyena ca rūpiyārūpiyacetāpanaṃ arūpiyena ca rūpiyacetāpanaṃ
dukkaṭavatthunā pana dukkaṭavatthuno cetāpanaṃ neva idha na tattha
pāliyaṃ vuttaṃ. Na cettha anāpatti bhavituṃ arahati. Tasmā
yatheva dukkaṭavatthuno paṭiggahaṇe dukkaṭaṃ tatheva tassa vā teneva
cetāpanepi dukkaṭaṃ yuttanti bhagavato adhippāyaññūhi vuttaṃ.
Kapapiyavatthunā pana nissaggiyavatthuṃ cetāpentassa mūlagahaṇe
purimasikkhāpadena anāpatti pacchāparivattane iminā nissaggiyaṃ pācittiyaṃ.
Vuttaṃ hetaṃ arūpiye arūpiyasaññī rūpiyaṃ cetāpeti nissaggiyaṃ
pācittiyanti 1-. Teneva kappiyavatthunā dukkaṭavatthuṃ cetāpentassa
mūlagahaṇe tatheva anāpatti pacchāparivattane iminā dukkaṭaṃ. Kasmā.
Akappiyassa cetāpitattā. Kappiyavatthunā pana kappiyavatthuṃ aññatra
sahadhammikehi cetāpentassa mūlagahaṇe purimasikkhāpadena anāpatti
pacchāparivattane upari kayavikkayasikkhāpadena nissaggiyaṃ pācittiyaṃ.
Kayavikkayaṃ mocetvā gaṇhantassa uparisikkhāpadenapi anāpatti.
Vuḍḍhiṃ payojentassa dukkaṭaṃ.
     Imassa ca rūpiyasabyohārassa garubhāvadīpakaṃ idaṃ pattacatukkaṃ
veditabbaṃ. Yo hi rūpiyaṃ uggaṇhitvā tena ayabījaṃ samuṭṭhāpeti
taṃ koṭṭāpetvā tena lohena pattaṃ kāreti ayaṃ patto
mahāakappiyo nāma na sakkā kenaci upāyena kappiyo kātuṃ.
@Footnote: 1. vi. mahāvibhaṅga. 2/97.
Sace hi taṃ vināsetvā thālakaṃ kāreti taṃpi akappiyaṃ. Vāsiṃ
kāreti tāya chinnaṃ dantakaṭṭhaṃpi akappiyaṃ. Balisaṃ kāreti tena
māritā macchāpi akappiyā. Vāsīphalaṃ tāpetvā udakaṃ vā khīraṃ
vā uṇhāpeti taṃpi akappiyameva. Yo pana rūpiyaṃ uggaṇhitvā
tena pattaṃ kīṇāti ayaṃpi patto akappiyo pañcannaṃpi
sahadhammikānaṃ na kappatīti mahāpaccariyaṃ vuttaṃ. Sakkā pana kappiyo
kātuṃ. So hi mūle mūlasāmikānaṃ patte ca pattassāmikānaṃ
dinne kappiyo hoti. Kappiyabhaṇḍaṃ datvā gahetvā paribhuñjituṃ
vaṭṭati. Yopi rūpiyaṃ uggaṇhāpetvā kappiyakārakena saddhiṃ
kammārakulaṃ gantvā pattaṃ disvā ayaṃ mayhaṃ ruccatīti vadati.
Kappiyakārako ca taṃ rūpiyaṃ datvā kammāraṃ saññāpeti. Ayaṃpi
patto kappiyavohārena gahito dutiyapattasadisoyeva mūlassa
sampaṭicchitattā akappiyova. Kasmā sesānaṃ na kappatīti. Mūlassa
anissaṭṭhattā. Yo pana rūpiyaṃ asampaṭicchitvā therassa pattaṃ
kīṇitvā dehīti pahitakappiyakārakena saddhiṃ kammārakulaṃ gantvā
pattaṃ disvā ime kahāpaṇe gahetvā imaṃ dehīti kahāpaṇe
dāpetvā gahito ayaṃ patto etasseva bhikkhuno na vaṭṭati
dubbicāritattā. Aññesaṃ pana vaṭṭati mūlassa asampaṭicchitattā.
Mahāsumattherassa kira upajjhāyo anuruddhatthero nāma ahosi.
So attano evarūpaṃ pattaṃ sappissa pūretvā saṅghassa nissajji.
Tapiṭakacūḷanāgattherassapi saddhivihārikānaṃ evarūpo patto ahosi.
Taṃ thero sappissa pūrāpetvā saṅghassa nissajjāpesīti. Idaṃ
akappiyapattacatukkaṃ. Sace pana rūpiyaṃ asampaṭicchitvā therassa
pattaṃ kīṇitvā dehīti pahitakappiyakārakena saddhiṃ kammārakulaṃ
gantvā pattaṃ disvā ayaṃ mayhaṃ ruccatīti vā imāhaṃ gahessāmīti
vā vadati kappiyakārako ca taṃ rūpiyaṃ datvā kammāraṃ saññāpeti
ayaṃ patto sabbakappiyo buddhānaṃpi paribhogāraho.
     {591} Arūpiye rūpiyasaññīti kharapattādīsu suvaṇṇādisaññī.
Āpatti dukkaṭassāti sace tena arūpiyaṃ cetāpeti dukkaṭāpatti
hoti. Esa nayo vematike. Arūpiyasaññissa pana pañcahi
sahadhammikehi saddhiṃ idaṃ gahetvā idaṃ dethāti kayavikkayaṃ
karontassāpi anāpatti. Sesaṃ uttānatthameva.
     Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ
paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                Rūpiyasabyohārasikkhāpadaṃ niṭṭhitaṃ.



             The Pali Atthakatha in Roman Book 2 page 233-237. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4909              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4909              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=122              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6611              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1946              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1946              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]