ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {565} Tena samayenāti nisīdanasanthatasikkhāpadaṃ. Tattha icchāmahaṃ
bhikkhaveti bhagavā kira taṃ antotemāsaṃ na kiñci bodhaneyyasattaṃ addasa
tasmā evamāha. Evaṃ santepi tantivasena dhammadesanā kātabbā
siyā. Yasmā panassa etadahosi mayi okāsaṃ kāretvā paṭisallīne
bhikkhū adhammikaṃ katikavattaṃ karisasanti taṃ upaseno bhindissati
ahaṃ tassa pasīditvā bhikkhūnaṃ dassanaṃ anujānissāmi tato maṃ
passitukāmā bahū bhikkhū dhutaṅgāni samādiyissanti ahaṃ ca tehi
ujjhitasanthatapaccayā sikkhāpadaṃ paññāpessāmīti tasmā evamāha.
Evaṃ bahūni hi ettha ānisaṃsānīti. Sapariso yena bhagavā
tenūpasaṅkamīti thero kira na bhikkhave ūnadasavassena upasampādetabbo

--------------------------------------------------------------------------------------------- page220.

Yo upasampādeyya āpattiṃ dukkaṭassāti 1- imasmiṃ khandhakasikkhāpade kathaṃ hi nāma tvaṃ moghapurisa aññehi ovadanīyo anusāsanīyo aññaṃ ovadituṃ anusāsituṃ maññissasīti 2- evamādinā nayena garahaṃ labhitvā satthā mayhaṃ parisaṃ nissāya garahaṃ adāsi so dānāhaṃ bhagavantaṃ teneva puṇṇacandasassirikena sabbākāraparipuṇṇena mukhena brahmaghosaṃ nicchārāpetvā parisaṃyeva nissāya sādhukāraṃ dāpessāmīti suhadayo kulaputto atirekayojanasataṃ atikkamitvā parisaṃ vinitvā pañcamattehi bhikkhusatehi parivuto puna bhagavantaṃ upasaṅkanto. Tena vuttaṃ sapariso yena bhagavā tenūpasaṅkamīti. Na hi sakkā buddhānaṃ aññathā ārādhetuṃ aññatra vattasampattiyā. Bhagavato avidūre nisinnoti vattasampattiyā parisuddhabhāvena nirāsaṅko sīho viya kañcanapabbatassa guhāyaṃ bhagavato avidūre nisinno. Etadavocāti kathāsamuṭṭhāpanatthaṃ etaṃ avoca. Manāpāni te bhikkhu paṃsukūlānīti bhikkhu tava imāni paṃsukūlāni manāpāni attano ruciyā khantiyā gahitānīti attho. Na kho me bhante manāpānīti bhante na mayā attano ruciyā khantiyā gahitāni galaggāhena viya matthakatālanena viya ca gāhitomhīti dasseti. Paññāyissatīti paññāto abhiññāto bhavissati. Tattha sandissatīti vuttaṃ hoti. Na mayaṃ appaññattaṃ paññāpessāmāti mayaṃ sāvakā nāma appaññattaṃ na paññāpessāma. Buddhavisayo hi eso yadidaṃ pācittiyaṃ dukkaṭanti ādinā nayena appaññattasikkhāpadapaññāpanaṃ @Footnote: 1. 2. vi. mahāvagga. 4/109.

--------------------------------------------------------------------------------------------- page221.

Paññattasikkhāpadasamucchindanaṃ vā. Samādāyāti taṃ taṃ sikkhāpadaṃ samādiyitvā sādhu suṭṭhūti sampaṭicchitvā yathāpaññattesu sabbasikkhāpadesu sikkhissāmāti dasseti. Bhagavā tassa āraddhacitto punapi sādhu sādhūti sādhukāramakāsi. {566} Anuññātāvusoti anuññātaṃ āvuso. Pihantāti pihayantā. Santhatāni ujjhitvāti santhate catutthacīvarasaññitāya sabbasanthatāni ujjhitvā. Dhammiṃ kathaṃ katvā bhikkhū āmantesīti bhagavā santhatāni vippakiṇṇāni disvā saddhādeyyavinipātane kāraṇaṃ natthi paribhogūpāyaṃ tesaṃ dassessāmīti dhammiṃ kathaṃ katvā bhikkhū āmantesi. {567} Sakiṃ nivatthaṃpi sakiṃ pārutaṃpīti sakiṃ nisinnañceva nipannañca. Sāmantāti ekapassato vaṭṭaṃ vā caturassaṃ vā chinditvā gahitaṭṭhānaṃ yathā vidatthimattaṃ hoti evaṃ gahetabbaṃ. Santharantena pana pāliyaṃ vuttanayeneva ekadese vā santharitabbaṃ vijaṭetvā vā missakaṃ katvā santharitabbaṃ evaṃ kataṃ thirataraṃ hoti. Sesaṃ uttānatthamevāti. Samuṭṭhānādīni kiriyākiriyattā imassa sikkhāpadassa dvebhāgasikkhāpadasadisānīti. Nisīdanasanthatasikkhāpadaṃ samattaṃ. Imesu pana pañcasu santhatesu purimāni tīṇi vinayakammaṃ katvā paṭilabhitvā paribhuñjituṃ na vaṭṭanti pacchimāni dve vaṭṭantīti veditabbāni.


             The Pali Atthakatha in Roman Book 2 page 219-221. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4606&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4606&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6235              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1605              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1605              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]