ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {537} Tena samayenāti rājasikkhāpadaṃ. Tattha upāsakaṃ saññāpetvāti
jānāpetvā. Iminā mūlena cīvaraṃ kīṇitvā therassa dehīti evaṃ
vatvāti adhippāyo. Paññāsabandhoti paññāsakahāpaṇo daṇḍoti
vuttaṃ hoti. Paññāsambandhotipi pāṭho. Ajjuṇho bhante
āgamehīti bhante ajja ekadivasaṃ amhākaṃ tiṭṭha adhivāsehīti
attho. Parāmasīti gaṇhi. Jinosīti jitosi paññāsaṃ jito
asi. Paññāsaṃ dāpetabboti adhippāyo. {538-539} Rājabhoggoti rājato
bhoggaṃ bhuñjitabbaṃ assa atthīti rājabhoggo. Rājabhogotipi
pāṭho. Rājato bhogo assa atthīti attho. Pahiṇeyyāti
peseyya. Uttānatthattā panassa padabhājanaṃ na vuttaṃ. Yathā
ca etassa evaṃ cīvaraṃ itthannāmaṃ bhikkhunti ādīnaṃpi padānaṃ

--------------------------------------------------------------------------------------------- page203.

Uttānatthattāyeva padabhājanaṃ na vuttanti veditabbaṃ. Ābhaṭanti ānītaṃ. Kālena kappiyanti yuttappattakālena. Yadā no attho hoti tadā kappiyacīvaraṃ paṭiggaṇhāmāti attho. Veyyāvaccakaroti kiccakaro kappiyakārakoti attho. Saññatto so mayāti āṇatto so mayā yathā tumhākaṃ cīvarena atthe sati cīvaraṃ dassati evaṃ vuttoti attho. Attho me āvuso cīvarenāti codanālakkhaṇanidassanametaṃ. Idaṃ hi vohāravacanaṃ vattabbaṃ assa vā attho yāya kāyaci bhāsāya. Idaṃ codanālakkhaṇaṃ. Dehi me cīvaranti ādīni pana navattabbākāradassanatthaṃ vuttāni. Etāni hi vacanāni etesaṃ vā attho yāya kāyaci bhāsāya na vattabbo. Dutiyaṃpi vattabbo tatiyaṃpi vattabboti attho me āvuso cīvarenāti idameva yāvatatiyaṃ vattabbo. Evaṃ dvittikkhattuṃ codetabbo sāretabboti ettha uddiṭṭhacodanāparicchedaṃ dassetvā idāni dvittikkhattuṃ codayamāno sārayamāno taṃcīvaraṃ abhinipphādeyya iccetaṃ kusalanti imesaṃ padānaṃ saṃkhepato atthaṃ dassento sace abhinipphādeti iccetaṃ kusalanti āha. Evaṃ yāvatatiyaṃ codento taṃ cīvaraṃ yadi nipphādeti sakkoti attano paṭilābhavasena nipphādetuṃ iccetaṃ kusalaṃ sādhu suṭṭhu sundaraṃ. Catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbanti ṭhānalakkhaṇanidassanametaṃ. Chakkhattuparamanti. Bhāvanapuṃsakavacanametaṃ. Chakkhattuparamaṃ hi etena cīvaraṃ uddissa tuṇhībhūtena ṭhātabbaṃ. Na aññaṃ kiñci kātabbaṃ. Idaṃ ṭhānalakkhaṇaṃ.

--------------------------------------------------------------------------------------------- page204.

Tattha yo sabbaṭṭhānānaṃ sādhāraṇo tuṇhībhāvo taṃ tāva dassetuṃ padabhājane tattha gantvā tuṇhībhūtenāti ādi vuttaṃ. Tattha na āsane nisīditabbanti idha bhante nisīdathāti vuttenāpi na nisīditabbaṃ. Na āmisaṃ paṭiggahetabbanti yāgukhajjakādibhedaṃ kiñci āmisaṃ gaṇhātha bhanteti yāciyamānenāpi na gaṇhitabbaṃ. Na dhammo bhāsitabboti maṅgalaṃ vā anumodanaṃ vā bhāsathāti yāciyamānenāpi kiñci na bhāsitabbaṃ. Kevalaṃ kiṃkāraṇā āgatosīti pucchiyamāno jānāhi āvusoti vattabbo. Pucchiyamānoti idaṃ hi karaṇatthe paccattavacanaṃ. Athavā pucchaṃ kurumānoti pucchiyamānoti evampettha attho daṭṭhabbo. Yo hi pucchaṃ karoti so ettakaṃ vattabboti. Ṭhānaṃ bhañjatīti āgatakāraṇaṃ bhañjati. Idāni yā tisso codanā cha ṭhānāni 1- vuttāni tattha vuḍḍhiñca hāniñca dassento catukkhattuṃ codetvāti ādimāha. Yasmā ca ettha ekacodanāvuḍḍhiyā dvinnaṃ ṭhānānaṃ hāni vuttā tasmā ekacodanā dviguṇaṃ ṭhānanti lakkhaṇaṃ dassitaṃ hoti. Iti iminā sakkhaṇena tikkhattuṃ codetvā chakkhattuṃ ṭhātabbaṃ dvikkhattuṃ codetvā aṭṭhakkhattuṃ ṭhātabbaṃ sakiṃ codetvā dasakkhattuṃ ṭhātabbaṃ yathā ca chakkhattuṃ codetvā na ṭhātabbanti vuttaṃ evaṃ dvādasakkhattuṃ ṭhatvā na codetabbantipi vuttameva hoti. Tasmā sace codetiyeva na tiṭṭhati cha codanā labbhanti. Sace tiṭṭhatiyeva na codeti @Footnote: 1. ito paraṃ casaddo icchitabbo.

--------------------------------------------------------------------------------------------- page205.

Dvādasa ṭhānāni labbhanti. Sace codetipi tiṭṭhatipi ekāya codanāya dve ṭhānāni hāpetabbāni tattha yo ekadivasameva punappunaṃ gantvā chakkhattuṃ codeti sakiṃyeva vā gantvā attho me āvuso cīvarenāti chakkhattuṃ vadati tathā ekadivasameva punappunaṃ gantvā dvādasakkhattuṃ tiṭṭhati sakiṃyeva vā gantvā tatra tatra ṭhāne tiṭṭhati sopi sabbacodanāyo sabbaṭṭhānāni ca bhañjati. Ko pana vādo nānādivasesu evaṃ karontassāti evamettha vinicchayo veditabbo. Yatassa cīvaracetāpanaṃ ābhaṭanti yato rājato vā rājabhoggato vā assa bhikkhuno cīvaracetāpanaṃ ānītaṃ. Yatrāssātipi pāṭho. Ayamevattho. Yatthassātipi paṭhanti yasmiṃ ṭhāne assa cīvaracetāpanaṃ pesitanti ca atthaṃ kathenti. Byañjanaṃ pana na sameti. Ttathāti assa rañño vā rājabhoggassa vā santike. Samīpatthe hi idaṃ bhummavacanaṃ. Na taṃ tassa bhikkhuno kiñci atthaṃ anubhotīti taṃ cīvaracetāpanaṃ tassa bhikkhuno kiñci appamattakaṃpi kammaṃ na nipphādeti. Yuñjantāyasmanto sakanti āyasmanto attano santakaṃ dhanaṃ yuñjantu etaṃ pāpuṇantu. Mā vo sakaṃ vinassāti tumhākaṃ santakaṃ mā vinassatu yo pana neva sāmaṃ gacchati na dūtaṃ pāheti 1- vattabhede dukkaṭaṃ āpajjati. Kiṃ pana sabbakappiyakārakesu evaṃ paṭipajjitabbanti. Na paṭipajjitabbaṃ. Ayaṃ hi kappiyakārako nāma saṅkhepato duvidho @Footnote: 1. ito paraṃ soti padaṃ icchitabbaṃ.

--------------------------------------------------------------------------------------------- page206.

Niddiṭṭho ca aniddiṭṭho cāti. Tattha niddiṭṭho duvidho bhikkhunā niddiṭṭho dūtena niddiṭṭhoti. Aniddiṭṭhopi duvidho mukhavevaṭikakappiyakārako parammukhakappiyakārakoti. Tesu bhikkhunā niddiṭṭho sammukhāsammukhavasena catubbidho hoti. Tathā dūtena niddiṭṭhoti. Kathaṃ. Idhekacco bhikkhussa cīvaratthāya dūtena akappiyavatthuṃ pahiṇāti. Dūto taṃ bhikkhuṃ upasaṅkamitvā idaṃ bhante itthannāmena tumhākaṃ cīvaratthāya pahitaṃ gaṇahātha nanti vadati. Bhikkhu nayidaṃ kappatīti paṭikkhipati. Dūto atthi pana te bhante veyyāvaccakaroti pucchati. Puññatthikehi ca upāsakehi bhikkhūnaṃ veyyāvaccaṃ karothāti āṇattā vā bhikkhūnaṃ vā sandiṭṭhā sambhattā keci veyyāvaccakarā honti. Tesaṃ aññataro tasmiṃ khaṇe bhikkhussa santike nisinno hoti. Bhikkhu taṃ niddisati ayaṃ bhikkhūnaṃ veyyāvaccakaroti. Dūto tassa hatthe akappiyavatthuṃ datvā therassa cīvaraṃ kīṇitvā dehīti gacchati. Ayaṃ bhikkhunā sammukhaniddiṭṭho. No ce bhikkhussa santike nisinno hoti apica kho bhikkhu niddisati asukasmiṃ nāma gāme itthannāmo bhikkhūnaṃ veyyāvaccakaroti. So dūto gantvā tassa hatthe akappiyavatthuṃ datvā therassa cīvaraṃ kīṇitvā dadeyyāsīti āgantvā bhikkhussa ārocetvā gacchati. Ayameko bhikkhunā asammukhaniddiṭṭho. Naheva kho pana so dūto attanā āgantvā āroceti apica kho aññaṃ pahiṇāti dinnaṃ mayā bhante tassa hatthe cīvaracetāpanaṃ cīvaraṃ gaṇheyyāthāti. Ayaṃ

--------------------------------------------------------------------------------------------- page207.

Dutiyo bhikkhunā asammukhaniddiṭṭho. Naheva kho aññaṃ pahiṇāti apica kho gacchantova bhikkhuṃ vadati ahaṃ tassa hatthe cīvaracetāpanaṃ dassāmi tumhe cīvaraṃ gaṇheyyāthāti. Ayaṃ tatiyo bhikkhunā asammukhaniddiṭṭhoti evaṃ eko sammukhaniddiṭṭho tayo asammukhaniddiṭṭhāti ime cattāro bhikkhunā niddiṭṭhaveyyāvaccakarā nāma. Etesu imasmiṃ rājasikkhāpade vuttanayeneva paṭipajjitabbaṃ. Aparo bhikkhu purimanayeneva dūtena pucchito natthitāya vā avicāretukāmatāya vā natthamhākaṃ kappiyakārakoti vadati. Tasmiṃ ca khaṇe koci manusso āgacchati. Dūto tassa hatthe akappiyavatthuṃ datvā imassa hatthato cīvaraṃ gaṇheyyāthāti vatvā gacchati. Ayaṃ dūtena sammukhaniddiṭṭho. Aparo dūto gāmaṃ pavisitvā attano abhirucitassa yassa kassaci hatthe akappiyavatthuṃ datvā purimanayeneva āgantvā āroceti aññaṃ vā pahiṇāti ahaṃ asukassa nāma hatthe cīvaracetāpanaṃ dassāmi tumhe cīvaraṃ gaṇheyyāthāti vatvā vā gacchati. Ayaṃ tatiyo dūtena asammukhaniddiṭṭhoti evaṃ eko sammukhaniddiṭṭho tayo asammukhaniddiṭṭhāti ime cattāro dūtena niddiṭṭhaveyyāvaccakarā nāma. Etesu meṇḍakasikkhāpade vuttanayeneva paṭipajjitabbaṃ. Vuttaṃ hetaṃ santi bhikkhave manussā saddhā pasannā te kappiyakārakānaṃ hatthe hiraññasuvaṇṇaṃ upanikkhipanti iminā yaṃ ayyassa kappiyaṃ taṃ dethāti anujānāmi bhikkhave yaṃ tato kappiyaṃ taṃ sādituṃ na tvevāhaṃ bhikkhave kenaci pariyāyena

--------------------------------------------------------------------------------------------- page208.

Jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmīti 1-. Ettha codanāya parimāṇaṃ natthi. Mūlaṃ asādiyantena sahassakkhattuṃpi codanāya vā ṭhānena vā kappiyabhaṇḍaṃ sādituṃ vaṭṭati. No ce deti aññaṃ kappiyakārakaṃ ṭhapetvāpi āharāpetabbaṃ. Sace icchati mūlasāmikānaṃpi kathetabbaṃ. No ce icchati na kathetabbaṃ. Aparo bhikkhu purimanayeneva dūtena pucchito natthamhākaṃ kappiyakārakoti vadati. Tadañño samīpe ṭhito sutvā āhara bho ahaṃ ayyassa cīvaraṃ cetāpetvā dassāmīti vadati. Dūto handa bho dadeyyāsīti tassa hatthe datvā bhikkhussa anārocetvāva gacchati. Ayaṃ mukhavevaṭikakappiyakārako. Aparo bhikkhuno upaṭṭhākasasa vā aññassa vā hatthe akappiyavatthuṃ datvā therassa cīvaraṃ dadeyyāsīti etova pakkamati. Ayaṃ parammukhakappiyakārakoti ime dve aniddiṭaṭhakappiyakārakā nāma. Etesu aññātakaappavāritesu viya paṭipajjitabbaṃ. Sace sayameva cīvaraṃ ānetvā dadanti gahetabbaṃ no ce na kiñci vattabbaṃ. Desanāmattameva cetaṃ dūtena cīvaracetāpanaṃ pahiṇeyyāti. Sayaṃ āharitvāpi piṇḍapātādīnaṃ atthāya dadantesupi eseva nayo. Na kevalaṃ attanoyeva atthāya sampaṭicchituṃ na vaṭṭati. Sace koci jātarūparajataṃ ānetvā idaṃ saṅghassa dammi ārāmaṃ vā karotha vihāraṃ vā cetiyaṃ vā bhojanasālādīnaṃ vā aññataranti vadati idampi sampaṭicchituṃ na vaṭṭati. Yassa kassaci hi aññassa atthāya sampaṭicchantassa dukkaṭaṃ hotīti @Footnote: 1. vi. mahāvagga. 5/121.

--------------------------------------------------------------------------------------------- page209.

Mahāpaccariyaṃ vuttaṃ. Sace pana nayidaṃ bhikkhūnaṃ sampaṭicchituṃ vaṭṭatīti paṭikkhitte vaḍḍhakīnaṃ vā kammakarānaṃ vā hatathe bhavissati kevalaṃ tumhe sukatadukkaṭaṃ jānāthāti vatvā tesaṃ hatthe datvā pakkamati vaṭṭati. Athāpi mama manussānaṃ hatthe bhavissati mayhameva vā hatthe bhavissati kevalaṃ tumhe yaṃ yassa dātabbaṃ tadatthāya peseyyāthāti vadati evaṃpi vaṭṭati. Sace pana saṅghaṃ vā gaṇaṃ vā puggalaṃ vā anāmasitvā idaṃ hiraññasuvaṇṇaṃ cetiyassa dema vihārassa dema navakammassa demāti vadanti paṭikkhipituṃ na vaṭṭati. Ime idaṃ bhaṇantīti kappiyakārakānaṃ ācikkhitabbaṃ. Cetiyādīnaṃ atthāya tumhe gahetvā ṭhapethāti vutte pana amhākaṃ gahetuṃ na vaṭṭatīti paṭikkhipitabbaṃ. Sace pana koci bahuṃ hiraññasuvaṇṇaṃ ānetvā idaṃ saṅghassa dammi cattāro paccaye paribhuñjathāti vadati tañce saṅgho sampaṭicchati paṭiggahaṇepi paribhogepi āpatti. Tatra ce eko bhikkhu nayidaṃ kappatīti paṭikkhipati upāsako ca yadi na kappati mayhameva bhavissatīti gacchati so bhikkhu tayā saṅghassa lābhantarāyo katoti na kenaci kiñci vattabbo. Yo hi taṃ codeti sveva sāpattiko hoti. Tena pana ekena bahū anāpattikā katā. Sace pana bhikkhūhi na vaṭṭatīti paṭikkhitte kappiyakārakānaṃ vā hatthe bhavissati mama purisānaṃ vā mayhaṃ vā hatthe bhavissati kevalaṃ tumhe paccaye paribhuñjathāti vadati vaṭṭati. Catuppaccayatthāya ca dinnaṃ yena

--------------------------------------------------------------------------------------------- page210.

Yena paccayena attho hoti tadatthaṃ upanetabbaṃ. Cīvaratthāya dinnaṃ cīvareyeva upanetabbaṃ. Sace cīvarena tādiso attho natthi piṇḍapātādīhi saṅgho kilamati saṅghasuṭṭhutāya apaloketvā tadatthāyapi upanetabbaṃ. Esa nayo piṇḍapātagilānapaccayatthāya dinnepi. Senāsanatthāya dinnaṃ pana senāsanassa garubhaṇḍattā senāsaneyeva upanetabbaṃ. Sace pana bhikkhūsu senāsanaṃ chaḍḍetvā gatesu senāsanaṃ nassati īdise kāle senāsanaṃ vissajjetvāpi bhikkhūnaṃ paribhogo anuññāto. Tasmā senāsanaparijagganatthaṃ 1- mūlacchejjaṃ akatvā yāpanamattaṃ paribhuñjitababaṃ. Na kevalaṃ ca hiraññasuvaṇṇameva aññaṃpi khettavatthādikaṃ akappiyaṃ na sampaṭicchitabbaṃ. Sace hi koci mayhaṃ tisassasampādanakaṃ mahātaḷākaṃ atthi taṃ saṅghassa dammīti vadati sace taṃ saṅgho sampaṭicchati paṭiggahaṇepi paribhogepi āpattiyeva. Yo pana taṃ paṭikkhipati so purimanayeneva kenaci kiñci na vattabbo. Yo hi taṃ codeti sveva sāpattiko hoti. Tena pana ekena bahū anāpattikā katā. Yo pana tādisaṃyeva mahātaḷākaṃ dammīti vatvāpi bhikkhūhi na vaṭṭatīti paṭikkhitto sace vadati asukañca asukañca saṅghassa taḷākaṃ atthi taṃ kathaṃ vattatīti so vattabbo kappiyaṃ katvā dinnaṃ bhavissatīti. Kathaṃ dinnaṃ kappiyaṃ hotīti. Cattāro paccaye paribhuñjathāti vatvā dinnanti. So ce sādhu bhante cattāro @Footnote: 1. paṭijagganatthaṃ.

--------------------------------------------------------------------------------------------- page211.

Paccaye paribhuñjathāti deti vaṭṭati. Athāpi taḷākaṃ gaṇhāthāti vatvā na vaṭṭatīti paṭikkhitto kappiyakārako atthīti pucchitvā natthīti vutte idaṃ asuko nāma vicāressati asukassa vā hatthe mayhaṃ vā hatthe bhavissati saṅgho kappiyabhaṇḍaṃ paribhuñjatūti vadati vaṭṭati. Sacepi na vaṭṭatīti paṭikkhitto udakaṃ paribhuñjissanti bhaṇḍakaṃ dhovissanti migapakkhino pivissantīti vadati evampi vaṭṭati. Athāpi na vaṭṭatīti paṭikkhitto vadati kappiyasīsena gaṇhāthāti sādhu upāsaka saṅgho pānīyaṃ pivissati bhaṇḍakaṃ dhovissati migapakkhino pivissantīti vatvā paribhuñjituṃ vaṭṭati. Athāpi mama taḷākaṃ vā pokkharaṇiṃ vā saṅghassa dammīti vutte sādhu upāsaka saṅgho pānīyaṃ pivissatīti ādīni vatvā paribhuñjituṃ vaṭṭatiyeva. Yadi pana bhikkhūhi hatthakammaṃ yācitvā sahatthena ca kappiyapaṭhaviṃ khanitvā udakaparibhogatthāya taḷākaṃ kāritaṃ hoti tañce nissāya sassaṃ nipphādetvā manussā vihāre kappiyabhaṇḍaṃ denti vaṭṭati. Athāpi manussāeva saṅghassa upakāratthāya saṅghikabhūmiṃ khanitvā taṃ nissāya nipphannasassato kappiyabhaṇḍaṃ denti etaṃpi vaṭṭati. Amhākaṃ ekaṃ kappiyakārakaṃ ṭhapethāti vutte ca ṭhapetuṃpi labbhati. Atha pana te manussā rājabalinā upaddūtā pakkamanti aññe paṭipajjanti na ca bhikkhūnaṃ kiñci denti udakaṃ vāretuṃ labbhati. Tañca kho kasikammakāleyeva na sassakāle. Sace te vadanti nanu bhante pubbepi manussā imaṃ

--------------------------------------------------------------------------------------------- page212.

Nissāya sassaṃ akaṃsūti tato vattabbā te saṅghassa imañca imañca upakāraṃ akaṃsu idañca idañca kappiyabhaṇḍaṃpi akaṃsūti. Sace te vadanti mayaṃpi dassāmāti evaṃ vaṭṭati. Sace pana koci abyatto akappiyavohārena taḷākaṃ paṭiggaṇhāti vā kāreti vā taṃ bhikkhūhi na paribhuñjitabbaṃ. Taṃ nissāya laddhakappiyabhaṇḍaṃpi akappiyameva. Sace bhikkhūhi pariccattabhāvaṃ ñatvā sāmiko vā tassa puttadhītaro vā añño vā koci vaṃse uppanno puna kappiyavohārena deti vaṭṭati. Upacchinne kulavaṃse yo tassa janapadassa sāmiko so acchinditvā puna deti cittalatāpabbate bhikkhunā nīhaṭaudakavāhakaṃ anuḷā nāma rājamahesī viya evaṃpi vaṭṭati. Kappiyavohārepi udakavasena paṭiggahitataḷāke suddhacittānaṃ mattikuddharaṇapālibandhanādīni puna kātuṃ vaṭṭati. Taṃ nissāya pana sassaṃ karonte disvā kappiyakārakaṃ ṭhapetuṃ na vaṭṭati. Yadi te sayameva kappiyabhaṇḍaṃ denti gahetabbaṃ no ce denti na codetabbaṃ na sāretabbaṃ. Paccayavasena paṭiggahitataḷāke kappiyakārakaṃ ṭhapetuṃ vaṭṭati. Mattikuddharaṇapālibandhanādīni pana kātuṃ na vaṭṭati sace kappiyakārakā sayameva karonti vaṭṭati. Abyattena lajjibhikkhunā kārāpitesu kiñcāpi paṭiggahaṇe kappiyaṃ bhikkhussa payogapaccayā uppannena missakattā visagatapiṇḍapāto viya akappiyamaṃsarasamissabhojanaṃ viya ca dupparibhogaṃ hoti sabbesaṃ akappiyameva. Sace pana udakassa okāso atthi

--------------------------------------------------------------------------------------------- page213.

Taḷākassa pāli thirā yathā bahuṃ udakaṃ gaṇhāti evaṃ karohi tīrasamīpe udakaṃ karohīti evaṃ udakameva vicāretuṃ vaṭṭati. Uddhane aggiṃ nipātenti udakakammaṃ labbhatu upāsakāti vattuṃ vaṭṭati. Sassaṃ katvā āharathāti vattuṃ pana na vaṭṭati. Sace pana taḷāke atibahuṃ udakaṃ disvā passato vā piṭṭhito vā mātikaṃ nīharāpeti vanaṃ chindāpetvā kedāre kārāpeti porāṇakedāresu vā pakatibhāgaṃ aggahetvā atirekaṃ gaṇhāti akālasasse navasasse vā aparicchinnabhāge ettake kahāpaṇe dethāti kahāpaṇe uṭṭhāpeti sabbesaṃ akappiyaṃ. Yo pana kasatha vapathāti avatvā ettakāya bhūmiyā ettako nāma bhāgoti evaṃ bhūmiṃ vā patiṭṭhapeti ettake bhūmibhāge amhehi sassaṃ kataṃ ettakaṃ nāma bhāgaṃ gaṇhāthāti vadantesu kasakesu bhūmippamāṇagahaṇatthaṃ rajjuyā vā daṇḍena vā mināti khale vā ṭhatvā rakkhati khalato vā nīharāpeti koṭṭhāgāre vā paṭisāmeti tasseva taṃ akappiyaṃ. Sace kasakā kahāpaṇe āharitvā ime saṅghassa āhaṭāti vadanti aññataro ca bhikkhu na saṅgho kahāpaṇe khādatīti saññāya ettakehi kahāpaṇehi sāṭake āhara ettakehi yāguādīni sampādehīti vadati yante āharanti sabbesaṃ akappiyaṃ. Kasmā. Kahāpaṇānaṃ vicāritattā. Sace dhaññaṃ āharitvā idaṃ saṅghassa āhaṭanti vadanti aññataro ca bhikkhu purimanayeneva ettakehi vīhīhi idañcīdañca āharathāti vadati yaṃ te āharanti tasseva

--------------------------------------------------------------------------------------------- page214.

Akappiyaṃ. Kasmā. Dhaññassa vicāritattā. Sace taṇḍulaṃ vā aparaṇṇaṃ vā āharitvā imaṃ saṅghassa āhaṭanti vadanti. Aññataro ca bhikkhu purimanayeneva ettakehi taṇḍulehi idañcīdañca āharathāti vadati yaṃ te āharanti sabbesaṃ kappiyaṃ. Kasmā. Kappiyānaṃ taṇḍulādīnaṃ vicāritattā. Kayavikkayepi anāpatti kappiyakārakassa ācikkhitattā. Pubbe pana cittalatāpabbate eko bhikkhu catussāladvāre aho vata sve saṅghassa ettakappamāṇe pūve paceyyunti ārāmikānaṃ saññājananatthaṃ bhūmiyaṃ maṇḍalaṃ akāsi. Taṃ disvā cheko ārāmiko tatheva katvā dutiyadivase bheriyā ākoṭṭitāya sannipatite saṅghe pūvaṃ gahetvā saṅghattheraṃ āha bhante amhehi ito pubbe neva pitūnaṃ na pitāmahānaṃ evarūpaṃ sutapubbaṃ ekena ayyena catussāladvāre pūvatthāya saññāya katā itodāni pabhūti ayyā attano attano cittānurūpaṃ vadantu amhākaṃpi phāsuvihāro bhavissatīti. Mahāthero tatova nivatti. Ekena bhikkhunāpi pūvo na gahito. Evaṃ pubbe tatruppādaṃpi na paribhuñjiṃsu. Tasmā sallekhaṃ accajantena appamattena bhikkhunā kappiyepi na kātabbā āmisatthāya lolatāti. Yo cāyaṃ taḷāke vutto pokkharaṇīudakavāhakamātikādīsupi eseva nayo. Pubbaṇṇāparaṇṇaucchunāḷikerādīnaṃ viruhaṇaṭṭhānaṃ yaṅkiñci khettaṃ vā vatthuṃ vā dammīti vuttepi na vaṭṭatīti paṭikkhipitvā

--------------------------------------------------------------------------------------------- page215.

Taḷāke vuttanayeneva paṭipajjitabbaṃ. Yadā kappiyavohārena catupaccayaparibhogatthāya dammīti vadati tadā sampaṭicchitabbaṃ. Vanaṃ dammi araññaṃ dammīti vutte pana vaṭṭati. Sace manussā bhikkhūhi anāṇattāyeva tattha rukkhe chinditvā aparaṇṇādīni sampādetvā bhikkhūnaṃ bhāgaṃ denti vaṭṭati. Adentā na codetabbā na sāretabbā. Sace kenacideva antarāyena tesu pakkantesu aññe karonti na ca bhikkhūnaṃ kiñci denti te vāretabbā. Sace vadanti nanu bhante pubbepi manussā idha sassāni akaṃsūti tato vattabbā te saṅghassa idañcīdañca kappiyabhaṇḍaṃ adaṃsūti. Sace vadanti mayaṃpi dassāmāti evaṃ vaṭṭati. Kañci sassuṭṭhānakaṃ bhūmippadesaṃ sandhāya sīmaṃ demāti vadanti vaṭṭati. Sīmāparicchedanatthaṃ pana thambhā vā pāsāṇā vā sayaṃ na ṭhapetabbā. Kasmā. Bhūmi nāma anagghā appakenāpi pārājiko bhaveyya. Ārāmikānaṃ pana vattabbaṃ iminā ṭhānena amhākaṃ sīmā gatāti. Sacepi hi te adhikaṃ gaṇhanti pariyāyena kathitattā anāpatti. Yadi pana rājarājamahāmattādayo sayameva thambhe ṭhapāpetvā cattāro paccaye paribhuñjathāti denti vaṭṭatiyeva. Sace koci antosīmāyaṃ taḷākaṃ khanati vihāramajjhena vā mātikaṃ neti cetiyaṅgaṇabodhiyaṅgaṇādīni dussanti vāretabbo. Sace saṅgho kiñci labhitvā āmisagarukatāya na vāreti eko bhikkhu vāreti sova bhikkhu issaro. Sace eko bhikkhu na vāreti netha tumheti tesaṃyeva pakkho hoti

--------------------------------------------------------------------------------------------- page216.

Saṅgho vāreti saṅghova issaro. Saṅghikesu hi kammesu yo dhammakammaṃ karoti so issaro. Sace vāriyamānopi karoti heṭṭhā gahitaṃ paṃsuṃ heṭṭhā pakkhipitvā upari gahitaṃ paṃsuṃ upari pakkhipitvā pūretabbā. Sace koci yathājātameva ucchuṃ vā aparaṇṇaṃ vā alāvukumbhaṇḍādikaṃ vā vallīphalaṃ dātukāmo etaṃ sabbaṃ ucchukkhettaṃ aparaṇṇavatthuṃ vallīphalāvāṭaṃ dammīti vadati saha vatthunā parāmaṭṭhattā na vaṭṭatīti mahāsumatthero āha. Mahāpadumatthero pana abhilāpamattametaṃ sāmikānaṃyeva hi so bhūmibhāgo tasmā vaṭṭatīti āha. Dāsaṃ dammīti vadati na vaṭṭati. Ārāmikaṃ dammi veyyāvaccakaraṃ dammi kappiyakārakaṃ dammīti vutte vaṭṭati. Sace so ārāmiko purebhattaṃpi pacchābhattaṃpi saṅghasseva kammaṃ karoti sāmaṇerassa viya sabbaṃ bhesajjapaṭijagganaṃpi tassa kātabbaṃ. Sace purebhattameva saṅghassa kammaṃ karoti pacchābhattaṃ attano kammaṃ karoti sāyaṃ nivāpo na dātabbo. Yepi pañcadivasavārena vā pakkhavārena vā saṅghassa kammaṃ katvā sesakāle attano kammaṃ karonti tesaṃpi karaṇakāleyeva bhattañca nivāpo ca dātabbo. Sace saṅghassa kammaṃ natthi attanoyeva kammaṃ katvā jīvanti te ce hatthakammamūlaṃ ānetvā denti gahetabbaṃ. No ce denti na kiñci vattabbā. Yaṅkiñci rajakadāsaṃpi pesakāradāsaṃpi ārāmikanāmena sampaṭicchituṃ vaṭṭati. Sace gāvo demāti vadanti na vaṭṭatīti paṭikkhipitabbā. Imā gāvo kutoti. Paṇḍitehi

--------------------------------------------------------------------------------------------- page217.

Pañcagorasaparibhogatthāya dinnāti vattabbā. Mayaṃpi pañcagorasaparibhogatthāya demāti vutte vaṭṭati. Ajikādīsupi eseva nayo. Hatthiṃ dema assaṃ mahisaṃ kukkuṭaṃ sūkaraṃ demāti vadanti sampaṭicchituṃ na vaṭṭati. Sace keci manussā appossukkā bhante tumhe hotha mayaṃ ime gahetvā tumhākaṃ kappiyabhaṇḍaṃ dassāmāti vatvā gaṇhanti vaṭṭati. Kukkuṭasūkarā yathāsukhaṃ jīvantūti araññe vissajjetuṃ vaṭṭati. Imaṃ taḷākaṃ imaṃ khettaṃ imaṃ vatthuṃ vihārassa demāti vutte paṭikkhipituṃ na labbhatīti. Sesamettha uttānatthamevāti. Samuṭṭhānādīsu idampi chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Samantapāsādikāya vinayasaṃvaṇṇanāya rājasikkhāpadavaṇṇanā niṭṭhitā. Niṭṭhito ca paṭhamo vaggo.


             The Pali Atthakatha in Roman Book 2 page 202-217. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4247&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4247&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-42              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=3493              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1123              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1123              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]