ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {537} Tena samayenati rajasikkhapadam. Tattha upasakam sannapetvati
janapetva. Imina mulena civaram kinitva therassa dehiti evam
vatvati adhippayo. Pannasabandhoti pannasakahapano dandoti
vuttam hoti. Pannasambandhotipi patho. Ajjunho bhante
agamehiti bhante ajja ekadivasam amhakam tittha adhivasehiti
attho. Paramasiti ganhi. Jinositi jitosi pannasam jito
asi. Pannasam dapetabboti adhippayo. {538-539} Rajabhoggoti rajato
bhoggam bhunjitabbam assa atthiti rajabhoggo. Rajabhogotipi
patho. Rajato bhogo assa atthiti attho. Pahineyyati
peseyya. Uttanatthatta panassa padabhajanam na vuttam. Yatha
ca etassa evam civaram itthannamam bhikkhunti adinampi padanam
Uttanatthattayeva padabhajanam na vuttanti veditabbam. Abhatanti
anitam. Kalena kappiyanti yuttappattakalena. Yada no attho
hoti tada kappiyacivaram patigganhamati attho. Veyyavaccakaroti
kiccakaro kappiyakarakoti attho. Sannatto so mayati anatto
so maya yatha tumhakam civarena atthe sati civaram dassati
evam vuttoti attho. Attho me avuso civarenati
codanalakkhananidassanametam. Idam hi voharavacanam vattabbam assa va attho
yaya kayaci bhasaya. Idam codanalakkhanam. Dehi me civaranti
adini pana navattabbakaradassanattham vuttani. Etani hi vacanani
etesam va attho yaya kayaci bhasaya na vattabbo. Dutiyampi
vattabbo tatiyampi vattabboti attho me avuso civarenati idameva
yavatatiyam vattabbo. Evam dvittikkhattum codetabbo saretabboti
ettha udditthacodanaparicchedam dassetva idani dvittikkhattum
codayamano sarayamano tamcivaram abhinipphadeyya iccetam kusalanti
imesam padanam samkhepato attham dassento sace abhinipphadeti iccetam
kusalanti aha. Evam yavatatiyam codento tam civaram yadi nipphadeti
sakkoti attano patilabhavasena nipphadetum iccetam kusalam sadhu
sutthu sundaram. Catukkhattum pancakkhattum chakkhattuparamam tunhibhutena
uddissa thatabbanti thanalakkhananidassanametam. Chakkhattuparamanti.
Bhavanapumsakavacanametam. Chakkhattuparamam hi etena civaram uddissa
tunhibhutena thatabbam. Na annam kinci katabbam. Idam thanalakkhanam.
Tattha yo sabbatthananam sadharano tunhibhavo tam tava dassetum
padabhajane tattha gantva tunhibhutenati adi vuttam. Tattha na
asane nisiditabbanti idha bhante nisidathati vuttenapi na nisiditabbam.
Na amisam patiggahetabbanti yagukhajjakadibhedam kinci amisam
ganhatha bhanteti yaciyamanenapi na ganhitabbam. Na dhammo
bhasitabboti mangalam va anumodanam va bhasathati yaciyamanenapi
kinci na bhasitabbam. Kevalam kimkarana agatositi pucchiyamano
janahi avusoti vattabbo. Pucchiyamanoti idam hi karanatthe
paccattavacanam. Athava puccham kurumanoti pucchiyamanoti
evampettha attho datthabbo. Yo hi puccham karoti so ettakam
vattabboti. Thanam bhanjatiti agatakaranam bhanjati. Idani ya
tisso codana cha thanani 1- vuttani tattha vuddhinca haninca
dassento catukkhattum codetvati adimaha. Yasma ca ettha
ekacodanavuddhiya dvinnam thananam hani vutta tasma
ekacodana dvigunam thananti lakkhanam dassitam hoti. Iti imina
sakkhanena tikkhattum codetva chakkhattum thatabbam dvikkhattum codetva
atthakkhattum thatabbam sakim codetva dasakkhattum thatabbam yatha ca
chakkhattum codetva na thatabbanti vuttam evam dvadasakkhattum
thatva na codetabbantipi vuttameva hoti. Tasma sace codetiyeva
na titthati cha codana labbhanti. Sace titthatiyeva na codeti
@Footnote: 1. ito param casaddo icchitabbo.
Dvadasa thanani labbhanti. Sace codetipi titthatipi ekaya
codanaya dve thanani hapetabbani tattha yo ekadivasameva
punappunam gantva chakkhattum codeti sakimyeva va gantva attho me
avuso civarenati chakkhattum vadati tatha ekadivasameva punappunam
gantva dvadasakkhattum titthati sakimyeva va gantva tatra tatra
thane titthati sopi sabbacodanayo sabbatthanani ca bhanjati.
Ko pana vado nanadivasesu evam karontassati evamettha
vinicchayo veditabbo. Yatassa civaracetapanam abhatanti yato
rajato va rajabhoggato va assa bhikkhuno civaracetapanam anitam.
Yatrassatipi patho. Ayamevattho. Yatthassatipi pathanti yasmim
thane assa civaracetapanam pesitanti ca attham kathenti. Byanjanam
pana na sameti. Ttathati assa ranno va rajabhoggassa va
santike. Samipatthe hi idam bhummavacanam. Na tam tassa bhikkhuno
kinci attham anubhotiti tam civaracetapanam tassa bhikkhuno kinci
appamattakampi kammam na nipphadeti. Yunjantayasmanto sakanti
ayasmanto attano santakam dhanam yunjantu etam papunantu.
Ma vo sakam vinassati tumhakam santakam ma vinassatu yo pana
neva samam gacchati na dutam paheti 1- vattabhede dukkatam apajjati.
     Kim pana sabbakappiyakarakesu evam patipajjitabbanti. Na
patipajjitabbam. Ayam hi kappiyakarako nama sankhepato duvidho
@Footnote: 1. ito param soti padam icchitabbam.
Niddittho ca aniddittho cati. Tattha niddittho duvidho
bhikkhuna niddittho dutena nidditthoti. Anidditthopi duvidho
mukhavevatikakappiyakarako parammukhakappiyakarakoti. Tesu bhikkhuna niddittho
sammukhasammukhavasena catubbidho hoti. Tatha dutena nidditthoti.
Katham. Idhekacco bhikkhussa civaratthaya dutena akappiyavatthum
pahinati. Duto tam bhikkhum upasankamitva idam bhante itthannamena
tumhakam civaratthaya pahitam ganahatha nanti vadati. Bhikkhu nayidam
kappatiti patikkhipati. Duto atthi pana te bhante veyyavaccakaroti
pucchati. Punnatthikehi ca upasakehi bhikkhunam veyyavaccam
karothati anatta va bhikkhunam va sandittha sambhatta keci
veyyavaccakara honti. Tesam annataro tasmim khane bhikkhussa
santike nisinno hoti. Bhikkhu tam niddisati ayam bhikkhunam
veyyavaccakaroti. Duto tassa hatthe akappiyavatthum datva therassa civaram
kinitva dehiti gacchati. Ayam bhikkhuna sammukhaniddittho. No ce
bhikkhussa santike nisinno hoti apica kho bhikkhu niddisati asukasmim
nama game itthannamo bhikkhunam veyyavaccakaroti. So duto
gantva tassa hatthe akappiyavatthum datva therassa civaram kinitva
dadeyyasiti agantva bhikkhussa arocetva gacchati. Ayameko
bhikkhuna asammukhaniddittho. Naheva kho pana so duto attana
agantva aroceti apica kho annam pahinati dinnam maya
bhante tassa hatthe civaracetapanam civaram ganheyyathati. Ayam
Dutiyo bhikkhuna asammukhaniddittho. Naheva kho annam pahinati
apica kho gacchantova bhikkhum vadati aham tassa hatthe civaracetapanam
dassami tumhe civaram ganheyyathati. Ayam tatiyo bhikkhuna
asammukhanidditthoti evam eko sammukhaniddittho tayo asammukhanidditthati
ime cattaro bhikkhuna nidditthaveyyavaccakara nama. Etesu
imasmim rajasikkhapade vuttanayeneva patipajjitabbam. Aparo bhikkhu
purimanayeneva dutena pucchito natthitaya va avicaretukamataya
va natthamhakam kappiyakarakoti vadati. Tasmim ca khane koci
manusso agacchati. Duto tassa hatthe akappiyavatthum datva
imassa hatthato civaram ganheyyathati vatva gacchati. Ayam dutena
sammukhaniddittho. Aparo duto gamam pavisitva attano abhirucitassa
yassa kassaci hatthe akappiyavatthum datva purimanayeneva agantva
aroceti annam va pahinati aham asukassa nama hatthe
civaracetapanam dassami tumhe civaram ganheyyathati vatva va
gacchati. Ayam tatiyo dutena asammukhanidditthoti evam eko
sammukhaniddittho tayo asammukhanidditthati ime cattaro dutena
nidditthaveyyavaccakara nama. Etesu mendakasikkhapade
vuttanayeneva patipajjitabbam. Vuttam hetam santi bhikkhave manussa saddha
pasanna te kappiyakarakanam hatthe hirannasuvannam upanikkhipanti
imina yam ayyassa kappiyam tam dethati anujanami bhikkhave yam
tato kappiyam tam saditum na tvevaham bhikkhave kenaci pariyayena
Jataruparajatam saditabbam pariyesitabbanti vadamiti 1-. Ettha codanaya
parimanam natthi. Mulam asadiyantena sahassakkhattumpi codanaya va
thanena va kappiyabhandam saditum vattati. No ce deti annam
kappiyakarakam thapetvapi aharapetabbam. Sace icchati
mulasamikanampi kathetabbam. No ce icchati na kathetabbam. Aparo bhikkhu
purimanayeneva dutena pucchito natthamhakam kappiyakarakoti vadati.
Tadanno samipe thito sutva ahara bho aham ayyassa civaram
cetapetva dassamiti vadati. Duto handa bho dadeyyasiti
tassa hatthe datva bhikkhussa anarocetvava gacchati. Ayam
mukhavevatikakappiyakarako. Aparo bhikkhuno upatthakasasa va annassa
va hatthe akappiyavatthum datva therassa civaram dadeyyasiti
etova pakkamati. Ayam parammukhakappiyakarakoti ime dve
anidditathakappiyakaraka nama. Etesu annatakaappavaritesu viya
patipajjitabbam. Sace sayameva civaram anetva dadanti gahetabbam
no ce na kinci vattabbam. Desanamattameva cetam dutena
civaracetapanam pahineyyati. Sayam aharitvapi pindapatadinam atthaya
dadantesupi eseva nayo. Na kevalam attanoyeva atthaya sampaticchitum
na vattati. Sace koci jataruparajatam anetva idam sanghassa
dammi aramam va karotha viharam va cetiyam va bhojanasaladinam
va annataranti vadati idampi sampaticchitum na vattati. Yassa
kassaci hi annassa atthaya sampaticchantassa dukkatam hotiti
@Footnote: 1. vi. mahavagga. 5/121.
Mahapaccariyam vuttam. Sace pana nayidam bhikkhunam sampaticchitum vattatiti
patikkhitte vaddhakinam va kammakaranam va hatathe bhavissati kevalam
tumhe sukatadukkatam janathati vatva tesam hatthe datva pakkamati
vattati. Athapi mama manussanam hatthe bhavissati mayhameva va
hatthe bhavissati kevalam tumhe yam yassa databbam tadatthaya
peseyyathati vadati evampi vattati. Sace pana sangham va ganam
va puggalam va anamasitva idam hirannasuvannam cetiyassa dema
viharassa dema navakammassa demati vadanti patikkhipitum na
vattati. Ime idam bhanantiti kappiyakarakanam acikkhitabbam.
Cetiyadinam atthaya tumhe gahetva thapethati vutte pana amhakam
gahetum na vattatiti patikkhipitabbam. Sace pana koci bahum
hirannasuvannam anetva idam sanghassa dammi cattaro paccaye
paribhunjathati vadati tance sangho sampaticchati patiggahanepi paribhogepi
apatti. Tatra ce eko bhikkhu nayidam kappatiti patikkhipati
upasako ca yadi na kappati mayhameva bhavissatiti gacchati
so bhikkhu taya sanghassa labhantarayo katoti na kenaci kinci
vattabbo. Yo hi tam codeti sveva sapattiko hoti.
Tena pana ekena bahu anapattika kata. Sace pana bhikkhuhi
na vattatiti patikkhitte kappiyakarakanam va hatthe bhavissati mama
purisanam va mayham va hatthe bhavissati kevalam tumhe paccaye
paribhunjathati vadati vattati. Catuppaccayatthaya ca dinnam yena
Yena paccayena attho hoti tadattham upanetabbam. Civaratthaya
dinnam civareyeva upanetabbam. Sace civarena tadiso attho natthi
pindapatadihi sangho kilamati sanghasutthutaya apaloketva
tadatthayapi upanetabbam. Esa nayo pindapatagilanapaccayatthaya
dinnepi. Senasanatthaya dinnam pana senasanassa garubhandatta
senasaneyeva upanetabbam. Sace pana bhikkhusu senasanam chaddetva
gatesu senasanam nassati idise kale senasanam vissajjetvapi
bhikkhunam paribhogo anunnato. Tasma senasanaparijagganattham 1-
mulacchejjam akatva yapanamattam paribhunjitababam. Na kevalam ca
hirannasuvannameva annampi khettavatthadikam akappiyam na
sampaticchitabbam. Sace hi koci mayham tisassasampadanakam mahatalakam
atthi tam sanghassa dammiti vadati sace tam sangho sampaticchati
patiggahanepi paribhogepi apattiyeva. Yo pana tam patikkhipati
so purimanayeneva kenaci kinci na vattabbo. Yo hi tam codeti
sveva sapattiko hoti. Tena pana ekena bahu anapattika
kata. Yo pana tadisamyeva mahatalakam dammiti vatvapi bhikkhuhi
na vattatiti patikkhitto sace vadati asukanca asukanca sanghassa
talakam atthi tam katham vattatiti so vattabbo kappiyam katva
dinnam bhavissatiti. Katham dinnam kappiyam hotiti. Cattaro paccaye
paribhunjathati vatva dinnanti. So ce sadhu bhante cattaro
@Footnote: 1. patijagganattham.
Paccaye paribhunjathati deti vattati. Athapi talakam ganhathati
vatva na vattatiti patikkhitto kappiyakarako atthiti pucchitva
natthiti vutte idam asuko nama vicaressati asukassa va
hatthe mayham va hatthe bhavissati sangho kappiyabhandam paribhunjatuti
vadati vattati. Sacepi na vattatiti patikkhitto udakam
paribhunjissanti bhandakam dhovissanti migapakkhino pivissantiti vadati
evampi vattati. Athapi na vattatiti patikkhitto vadati
kappiyasisena ganhathati sadhu upasaka sangho paniyam pivissati bhandakam
dhovissati migapakkhino pivissantiti vatva paribhunjitum vattati.
Athapi mama talakam va pokkharanim va sanghassa dammiti vutte
sadhu upasaka sangho paniyam pivissatiti adini vatva paribhunjitum
vattatiyeva. Yadi pana bhikkhuhi hatthakammam yacitva sahatthena ca
kappiyapathavim khanitva udakaparibhogatthaya talakam karitam hoti
tance nissaya sassam nipphadetva manussa vihare kappiyabhandam
denti vattati. Athapi manussaeva sanghassa upakaratthaya
sanghikabhumim khanitva tam nissaya nipphannasassato kappiyabhandam denti
etampi vattati. Amhakam ekam kappiyakarakam thapethati vutte ca
thapetumpi labbhati. Atha pana te manussa rajabalina upadduta
pakkamanti anne patipajjanti na ca bhikkhunam kinci denti
udakam varetum labbhati. Tanca kho kasikammakaleyeva na
sassakale. Sace te vadanti nanu bhante pubbepi manussa imam
Nissaya sassam akamsuti tato vattabba te sanghassa imanca imanca
upakaram akamsu idanca idanca kappiyabhandampi akamsuti. Sace
te vadanti mayampi dassamati evam vattati. Sace pana koci
abyatto akappiyavoharena talakam patigganhati va kareti va
tam bhikkhuhi na paribhunjitabbam. Tam nissaya laddhakappiyabhandampi
akappiyameva. Sace bhikkhuhi pariccattabhavam natva samiko va
tassa puttadhitaro va anno va koci vamse uppanno puna
kappiyavoharena deti vattati. Upacchinne kulavamse yo tassa
janapadassa samiko so acchinditva puna deti cittalatapabbate
bhikkhuna nihataudakavahakam anula nama rajamahesi viya evampi
vattati. Kappiyavoharepi udakavasena patiggahitatalake
suddhacittanam mattikuddharanapalibandhanadini puna katum vattati. Tam
nissaya pana sassam karonte disva kappiyakarakam thapetum na
vattati. Yadi te sayameva kappiyabhandam denti gahetabbam no
ce denti na codetabbam na saretabbam. Paccayavasena
patiggahitatalake kappiyakarakam thapetum vattati. Mattikuddharanapalibandhanadini
pana katum na vattati sace kappiyakaraka sayameva karonti
vattati. Abyattena lajjibhikkhuna karapitesu kincapi
patiggahane kappiyam bhikkhussa payogapaccaya uppannena missakatta
visagatapindapato viya akappiyamamsarasamissabhojanam viya ca dupparibhogam
hoti sabbesam akappiyameva. Sace pana udakassa okaso atthi
Talakassa pali thira yatha bahum udakam ganhati evam karohi
tirasamipe udakam karohiti evam udakameva vicaretum vattati.
Uddhane aggim nipatenti udakakammam labbhatu upasakati vattum
vattati. Sassam katva aharathati vattum pana na vattati. Sace
pana talake atibahum udakam disva passato va pitthito va
matikam niharapeti vanam chindapetva kedare karapeti
poranakedaresu va pakatibhagam aggahetva atirekam ganhati
akalasasse navasasse va aparicchinnabhage ettake kahapane dethati
kahapane utthapeti sabbesam akappiyam. Yo pana kasatha vapathati
avatva ettakaya bhumiya ettako nama bhagoti evam bhumim va
patitthapeti ettake bhumibhage amhehi sassam katam ettakam nama
bhagam ganhathati vadantesu kasakesu bhumippamanagahanattham rajjuya
va dandena va minati khale va thatva rakkhati khalato va
niharapeti kotthagare va patisameti tasseva tam akappiyam.
Sace kasaka kahapane aharitva ime sanghassa ahatati vadanti
annataro ca bhikkhu na sangho kahapane khadatiti sannaya ettakehi
kahapanehi satake ahara ettakehi yaguadini sampadehiti
vadati yante aharanti sabbesam akappiyam. Kasma.
Kahapananam vicaritatta. Sace dhannam aharitva idam sanghassa
ahatanti vadanti annataro ca bhikkhu purimanayeneva ettakehi
vihihi idancidanca aharathati vadati yam te aharanti tasseva
Akappiyam. Kasma. Dhannassa vicaritatta. Sace tandulam va
aparannam va aharitva imam sanghassa ahatanti vadanti.
Annataro ca bhikkhu purimanayeneva ettakehi tandulehi idancidanca
aharathati vadati yam te aharanti sabbesam kappiyam. Kasma.
Kappiyanam tanduladinam vicaritatta. Kayavikkayepi anapatti
kappiyakarakassa acikkhitatta. Pubbe pana cittalatapabbate
eko bhikkhu catussaladvare aho vata sve sanghassa
ettakappamane puve paceyyunti aramikanam sannajananattham bhumiyam mandalam
akasi. Tam disva cheko aramiko tatheva katva dutiyadivase
bheriya akottitaya sannipatite sanghe puvam gahetva sanghattheram
aha bhante amhehi ito pubbe neva pitunam na pitamahanam
evarupam sutapubbam ekena ayyena catussaladvare puvatthaya
sannaya kata itodani pabhuti ayya attano attano
cittanurupam vadantu amhakampi phasuviharo bhavissatiti. Mahathero
tatova nivatti. Ekena bhikkhunapi puvo na gahito. Evam
pubbe tatruppadampi na paribhunjimsu. Tasma
       sallekham accajantena    appamattena bhikkhuna
       kappiyepi na katabba   amisatthaya lolatati.
Yo cayam talake vutto pokkharaniudakavahakamatikadisupi eseva
nayo. Pubbannaparannaucchunalikeradinam viruhanatthanam yankinci
khettam va vatthum va dammiti vuttepi na vattatiti patikkhipitva
Talake vuttanayeneva patipajjitabbam. Yada kappiyavoharena
catupaccayaparibhogatthaya dammiti vadati tada sampaticchitabbam. Vanam
dammi arannam dammiti vutte pana vattati. Sace manussa bhikkhuhi
ananattayeva tattha rukkhe chinditva aparannadini sampadetva
bhikkhunam bhagam denti vattati. Adenta na codetabba na
saretabba. Sace kenacideva antarayena tesu pakkantesu anne
karonti na ca bhikkhunam kinci denti te varetabba. Sace
vadanti nanu bhante pubbepi manussa idha sassani akamsuti tato
vattabba te sanghassa idancidanca kappiyabhandam adamsuti. Sace
vadanti mayampi dassamati evam vattati. Kanci sassutthanakam
bhumippadesam sandhaya simam demati vadanti vattati. Simaparicchedanattham
pana thambha va pasana va sayam na thapetabba.
Kasma. Bhumi nama anaggha appakenapi parajiko bhaveyya.
Aramikanam pana vattabbam imina thanena amhakam sima gatati.
Sacepi hi te adhikam ganhanti pariyayena kathitatta anapatti.
Yadi pana rajarajamahamattadayo sayameva thambhe thapapetva cattaro
paccaye paribhunjathati denti vattatiyeva. Sace koci antosimayam
talakam khanati viharamajjhena va matikam neti cetiyanganabodhiyanganadini
dussanti varetabbo. Sace sangho kinci labhitva
amisagarukataya na vareti eko bhikkhu vareti sova bhikkhu issaro.
Sace eko bhikkhu na vareti netha tumheti tesamyeva pakkho hoti
Sangho vareti sanghova issaro. Sanghikesu hi kammesu yo dhammakammam
karoti so issaro. Sace variyamanopi karoti hettha gahitam pamsum
hettha pakkhipitva upari gahitam pamsum upari pakkhipitva puretabba.
Sace koci yathajatameva ucchum va aparannam va alavukumbhandadikam
va valliphalam datukamo etam sabbam ucchukkhettam aparannavatthum
valliphalavatam dammiti vadati saha vatthuna paramatthatta na
vattatiti  mahasumatthero aha. Mahapadumatthero pana
abhilapamattametam samikanamyeva hi so bhumibhago tasma vattatiti
aha. Dasam dammiti vadati na vattati. Aramikam dammi
veyyavaccakaram dammi kappiyakarakam dammiti vutte vattati. Sace
so aramiko purebhattampi pacchabhattampi sanghasseva kammam karoti
samanerassa viya sabbam bhesajjapatijagganampi tassa katabbam. Sace
purebhattameva sanghassa kammam karoti pacchabhattam attano kammam
karoti sayam nivapo na databbo. Yepi pancadivasavarena va
pakkhavarena va sanghassa kammam katva sesakale attano kammam
karonti tesampi karanakaleyeva bhattanca nivapo ca databbo.
Sace sanghassa kammam natthi attanoyeva kammam katva jivanti te
ce hatthakammamulam anetva denti gahetabbam. No ce denti
na kinci vattabba. Yankinci rajakadasampi pesakaradasampi
aramikanamena sampaticchitum vattati. Sace gavo demati vadanti na
vattatiti patikkhipitabba. Ima gavo kutoti. Panditehi
Pancagorasaparibhogatthaya dinnati vattabba. Mayampi pancagorasaparibhogatthaya
demati vutte vattati. Ajikadisupi eseva nayo.
Hatthim dema assam mahisam kukkutam sukaram demati vadanti sampaticchitum
na vattati. Sace keci manussa appossukka bhante
tumhe hotha mayam ime gahetva tumhakam kappiyabhandam dassamati
vatva ganhanti vattati. Kukkutasukara yathasukham jivantuti aranne
vissajjetum vattati. Imam talakam imam khettam imam vatthum viharassa demati
vutte patikkhipitum na labbhatiti. Sesamettha uttanatthamevati.
     Samutthanadisu idampi chassamutthanam kiriya nosannavimokkham
acittakam pannattivajjam kayakammam vacikammam ticittam tivedananti.
     Samantapasadikaya vinayasamvannanaya rajasikkhapadavannana
nitthita.
                  Nitthito ca pathamo vaggo.



             The Pali Atthakatha in Roman Book 2 page 202-217. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4247&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4247&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-42              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=3493              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1123              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1123              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]