ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {269} Tena samayena buddho bhagavāti kāyasaṃsaggasikkhāpadaṃ. Tatrāyaṃ
anuttānapadavaṇṇanā. Araññe viharatīti na āveṇike araññe
jetavanavihārasseva paccante ekapasse. Majjhe gabbhoti tassa
cassa vihārassa majjhe gabbho hoti. Samantā pariyāgāroti samantā
panassa maṇḍalamālaparikkhepo hoti. So kira majjhe caturassaṃ gabbhaṃ
Katvā bahi maṇḍalamālaparikkhepena kato yathā sakkā hoti
antoyeva āvijjhantehi vicarituṃ. Suppaññattanti suṭṭhu ṭhapitaṃ.
Yathā yathā yasmiñca yasmiñca okāse ṭhapitaṃ pāsādikaṃ hoti lokarañjitaṃ
tathā tathā tasmiṃ tasmiṃ okāse ṭhapitaṃ. Vattasīsena hi so ekakiccampi na
karoti. Ekacce vātapāneti yesu vivaṭesu andhakāro hoti tāni
vivaranto yesu vivaṭesu āloko hoti tāni thakento. Evaṃ
vutte sā brāhmaṇī taṃ brāhmaṇaṃ etadavocāti evaṃ tena brāhmaṇena
pasaṃsitvā vutte sā brāhmaṇī pasanno ayaṃ brāhmaṇo
pabbajitukāmo maññeti sallakkhetvā nigūhitabbampi taṃ attano
vippakāraṃ pakāsentī kevalaṃ tassa saddhāvighātāpekkhā hutvā etaṃ
kuto tassa uḷārattatāti ādivacanamavoca. Tattha uḷāro attā
assāti uḷārattā. Uḷārattano bhāvo uḷārattatā. Kulitthīhīti
ādīsu kulitthiyo nāma gharasāminiyo. Kuladhītā nāma purisantaragatā
kuladhītaro. Kulakumāriyo nāma aniviṭaṭhā vuccanti. Kulasuṇhā
nāma parakulato ānītā kuladārakānaṃ vadhuyo.
     {270} Otiṇṇoti yakkhādīhi viya sattā anto uppajjantena rāgena
otiṇṇo. Kūpādīni viya sattā asamavekkhitvā rajanīye ṭhāne
rajanto sayaṃ vā rāgaṃ otiṇṇo. Yasmā pana ubhayathāpi
rāgasamaṅgissevetaṃ adhivacanaṃ tasmā otiṇṇo nāma sāratto
apekkhavā paṭibaddhacittoti evamassa padabhājanaṃ vuttaṃ. Tattha
sārattoti kāyasaṃsaggarāgena suṭṭhu ratto. Apekkhavāti
Kāyasaṃsaggāpekkhāya apekkhavā. Paṭibaddhacittoti kāyasaṃsaggarāgeneva tasmiṃ
vatthusmiṃ paṭibaddhacitto. Vipariṇatenāti parisuddhabhavaṅgasantatisaṅkhātaṃ
pakatiṃ jahitvā aññathā pavattena virūpaṃ vā pariṇatena virūpaṃ
parivattena. Yathā parivattamānaṃ virūpaṃ hoti evaṃ parivattetvā
ṭhitenāti adhippāyo. {271} Yasmā pana taṃ rāgādīhi sampayogaṃ nātivattati
tasmā vipariṇatanti rattampi cittanti ādinā nayena tassa padabhājanaṃ
vatvā ante idhādhippetamatthaṃ dassento apica rattaṃ cittaṃ
imasmiṃ atthe adhippetaṃ vipariṇatanti āha. Tadahujātāti taṃ divasaṃ
jātā jātamattā allamaṃsapesīvaṇṇā. Evarūpāyapi hi saddhiṃ
kāyasaṃsagge saṅghādiseso methunavītikkame pārājikaṃ rahonisajjassāde
pācittiyañca hoti. Pagevāti paṭhamameva. Kāyasaṃsaggaṃ
samāpajjeyyāti hatthaggahaṇādikāyasampayogaṃ kāyasammissibhāvaṃ
samāpajjeyya. Yasmā panetaṃ samāpajjantassa yo so kāyasaṃsaggo
nāma so atthato ajjhācāro hoti rāgavasena abhibhavitvā
saññamavelaṃ ācāro tasmāssa saṅkhepenatthaṃ dassento ajjhācāro
vuccatīti padabhājanamāha. Hatthaggāhaṃ vāti ādibhedaṃ panassa
vitthārenettha dassanaṃ 1-. Tattha hatthādīnaṃ vibhāgadassanatthaṃ hattho
nāma kupparaṃ 2- upādāyāti ādimāha. Tattha kupparaṃ upādāyāti
dutiyamahāsandhiṃ upādāya. Aññattha pana maṇibandhato yāva agganakhā
@Footnote: 1. ādi bhedaṃ...dassitanti yojanāpāṭho. 2. sabbapotthakesu kappūranti dissati.
@tañca kho ekaccassa sasilesarukkhassa vā tassa vā silesassa bhesajjatthāya vicuṇṇakatassa
@atthavācakaṃ hoti.
Hattho. Idha saddhiṃ agganakhāya 1- kupparato paṭṭhāya adhippeto.
Suddhakesānaṃ vāti suttādīhi amissānaṃ suddhānaṃ kesānaṃyeva 2-.
Veṇīti tīhi kesavaṭṭīhi vinaddhitvā katakesakalāpassetaṃ adhivacanaṃ.
Suttamissāti pañcavaṇṇena suttena kese missetvā katā.
Mālāmissāti vassikapupphādīhi missetvā tīhi kesavaṭṭīhi vinaddhitvā
vā katā. Avinaddhopi vā kevalaṃ pupphamissako kesakalāpo idha veṇīti
veditabbo. Hiraññamissāti kahāpaṇamālāya missetvā katā.
Suvaṇṇamissāti suvaṇṇacirakehi vā pāmaṅgādīhi vā missetvā
katā. Muttāmissāti muttāvalīhi missetvā katā. Maṇimissāti
suttāruḷhehi maṇīhi missetvā katā. Etāsu hi yaṅkiñci veṇiṃ
gaṇhantassa saṅghādisesoyeva. Ahaṃ missakaveṇiṃ aggahesinti vadantassa
mokkho natthi. Veṇiggahaṇena cettha kesā gahitā va honti
tasmā yopi ekaṃ kesaṃ gaṇhāti tassāpi āpattiyeva .  hatthañca
veṇiñca ṭhapetvāti idha vuttalakkhaṇaṃ hatthañca sabbappakārañca
veṇiṃ ṭhapetvā avasesaṃ sarīraṃ aṅganti veditabbaṃ. Evaṃ paricchinnesu
hatthādīsu hatthassa gahaṇaṃ hatthaggāho. Veṇiyā gahaṇaṃ veṇiggāho.
Avasesassa sarīrassa parāmasanaṃ aññatarassa vā aññatarassa vā
aṅgassa parāmasanaṃ. Yo taṃ hatthaggāhaṃ vā veṇiggāhaṃ vā
aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ samāpajjeyya
tassa saṅghādiseso nāma āpattinikāyo hotīti ayaṃ sikkhāpadassa
@Footnote: 1. agganakhena. 2. veṇi nāma suddhakesā vāti pāli.
Attho.
     {272} Yasmā pana yo ca hatthaggāho yo ca veṇiggāho yañca
avasesassa aṅgassa parāmasanaṃ taṃ sabbampi bhedato dvādasavidhaṃ
hoti tasmā taṃ bhedaṃ dassetuṃ āmasanā parāmasanāti ādinā
nayena tassa padabhājanaṃ vuttaṃ. Tattha yañca vuttaṃ āmasanā
nāma āmaṭṭhamattā yañca chupanannāma phuṭṭhamattanti imesaṃ ayaṃ
viseso. Āmasanāti āpajjanā phuṭṭhokāsaṃ anatikkamitvāpi
tattheva saṅghaṭṭanā. Ayaṃ hi āmaṭṭhamattāti vuccati. Chupananti
asaṅghaṭṭetvā phuṭṭhamattaṃ. Yampi ummasanāya ca ullaṅghanāya
ca niddese uddhaṃ uccāraṇāti ekameva padaṃ vuttaṃ tatrāpi ayaṃ
viseso. Paṭhamaṃ attano kāyassa itthiyā kāye uddhaṃ phusanavasena
vuttaṃ. Dutiyaṃ itthiyā kāyaṃ ukkhipanavasena. Sesaṃ pākaṭameva.
     {273} Idāni yvāyaṃ otiṇṇo vipariṇatena cittena kāyasaṃsaggaṃ samāpajjati
tassa etesaṃ padānaṃ vasena vitthārato āpattibhedaṃ dassento
itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā
kāyena kāyanti ādimāha. Tattha bhikkhu ca naṃ itthiyā kāyena
kāyanti so sāratto ca itthīsaññī ca bhikkhu attano kāyena.
Nanti nipātamattaṃ. Athavā. Etaṃ tassā itthiyā hatthādibhedaṃ
kāyaṃ. Āmasati parāmasatīti etesu ceva ekenāpi ākārena
ajjhācarati āpatti saṅghādisesassa. Tattha sakiṃ āmasato ekā
āpatti punappunaṃ āmasato payoge payoge saṅghādiseso.
Parāmasantopi sace kāyato amocetvā va itocītoca attano hatthaṃ
vā kāyaṃ vā sañcopeti harati peseti divasampi parāmasato
ekā va āpatti. Sace kāyato mocetvā mocetvā parāmasati
payoge payoge āpatti. Omasantopi sace kāyato amocetvāva
itthiyā matthakato paṭṭhāya yāva pādapiṭṭhiṃ omasati ekā va
āpatti. Sace pana udarādīsu taṃ taṃ ṭhānaṃ patvā muñcitvā
omasati payoge payoge āpatti. Ummasanāyapi pādato
paṭṭhāya yāva sīsaṃ ummasantassa eseva nayo. Olaṅghanāya
mātugāmaṃ kesesu gahetvā onāmetvā cumbanādīsu yaṃ ajjhācāraṃ
icchati taṃ katvā muñcato ekā āpatti. Uṭaṭhitaṃ punappunaṃ
nāmayato 1- payoge payoge āpatti. Ullaṅghanāyapi kesesu vā
hatthesu vā gahetvā uṭṭhāpayato eseva nayo. Ākaḍḍhanāya
attano abhimukhaṃ ākaḍḍhanto yāva na muñcati ekā va āpatti.
Muñcitvā muñcitvā punapi ākaḍḍhantassa payoge payoge āpatti.
Paṭikaḍḍhanāyapi parammukhaṃ piṭṭhiyaṃ gahetvā paṭippaṇāmayato ca eseva
nayo. Abhiniggaṇhanāya hatthe vā bāhāya vā daḷhaṃ gahetvā
yojanampi gacchato ekāva āpatti. Muñcitvā muñcitvā gaṇhato
payoge payoge āpatti. Amuñcitvā punappunaṃ phusato ca
āliṅgato ca payoge payoge āpattīti mahāsumatthero āha.
Mahāpadumatthero panāha mūlaggahaṇameva pamāṇaṃ tasmā yāva
@Footnote: 1. onāmayato.
Na muñcati tāva ekā va āpatti. Abhinippīḷanāya vatthena vā
ābharaṇena vā saddhiṃ nippīḷayato aṅgaṃ aphusantassa thullaccayaṃ phusantassa
saṅghādiseso. Ekappayogena ekā āpatti nānāpayogena
nānā. Gahaṇacchupanesu aññaṃ kiñci vikāraṃ akarontopi
gahitamattaphuṭṭhamattenāpi āpattiṃ āpajjati.
     Evametesu āmasanādīsu ekenāpi ākārena ajjhācarato
itthiyā itthīsaññissa saṅghādiseso. Vematikassa thullaccayaṃ.
Paṇḍakapurisatiracchānagatasaññissāpi thullaccayameva. Paṇḍake
paṇḍakasaññissa thullaccayaṃ. Vematikassa dukkaṭaṃ. Purisatiracchānagataitthīsaññissa
dukkaṭameva. Purise purisasaññissāpi vematikassāpi
itthīpaṇḍakatiracchānagatasaññissāpi dukkaṭameva. Tiracchānagatepi
sabbākārena dukkaṭamevāti. Imā ekamūlakanaye vuttā āpattiyo
sallakkhetvā iminā ca upāyena dve itthiyo dvinnaṃ itthīnanti
ādivasena vutte dvimūlakanayepi dviguṇā āpattiyo veditabbā.
Yathā ca dvīsu itthīsu dve saṅghādisesā evaṃ sambahulāsu sambahulā
veditabbā. Yo hi ekato ṭhitā sambahulā itthiyo bāhāhi
parikkhipitvā gaṇhāti so yattakā itthiyo phuṭṭhā tāsaṃ gaṇanāya
saṅghādisese āpajjati. Majjhagatānaṃ gaṇanāya thullaccaye. Tā
hi tena kāyapaṭibaddhena āmaṭṭhā honti. Yo pana sambahulānaṃ
aṅguliyo vā kese vā ekato katvā gaṇhāti so aṅguliyo ca
kese ca agaṇetvā itthiyo gaṇetvā saṅghādisesehi kāretabbo.
Yāsañca itthīnaṃ aṅguliyo vā kesā vā majjhagatā honti tāsaṃ
gaṇanāya thullaccaye āpajjati. Tā hi tena kāyapaṭibaddhena
āmaṭṭhā honti. Sambahulā pana itthiyo kāyapaṭibaddhehi
rajjuvatthādīhi parikkhipitvā gaṇhanto sabbāsaṃyeva antoparikkhepagatānaṃ
gaṇanāya thullaccaye āpajjati. Mahāpaccariyaṃ aphuṭṭhāsu dukkaṭaṃ vuttaṃ.
Tattha yasmā pāliyaṃ kāyapaṭibaddhaṃ kāyapaṭibaddhena āmasanannāma natthi
tasmā sabbampi kāyapaṭibaddhaṃ kāyapaṭibaddheneva saṅgaṇhitvā
mahāaṭṭhakathāyañca kurundiyañca vutto purimanayo cettha yuttataro dissati.
Yo hi hatthena hatthaṃ gahetvā paṭipāṭiyā ṭhitāsu itthīsu samasārāgo
ekaṃ hatthe gaṇhāti so gahititthiyā vasena ekaṃ saṅghādisesaṃ
āpajjati itarāsaṃ gaṇanāya purimanayeneva thullaccaye. Sace so
taṃ kāyapaṭibaddhe vatthe vā pupphe vā gaṇhāti sabbāsaṃ gaṇanāya
thullaccaye āpajjati. Yatheva hi rajjuvatthādīhi parikkhipantena
sabbāpi kāyapaṭibaddhena āmaṭṭhā honti tathā idhāpi sabbā
kāyapaṭibaddhena āmaṭṭhā hontīti. Sace pana tā itthiyo aññamaññaṃ
vatthakoṭiyaṃ gahetvā ṭhitā honti tatra ceso purimanayeneva paṭhamaṃ
itthiṃ hatthe gaṇhāti gahitāya vasena saṅghādisesaṃ āpajjati itarāsaṃ
gaṇanāya dukkaṭāni. Sabbāsaṃ hi tāsaṃ tena purimanayeneva
kāyapaṭibaddhena kāyapaṭibaddhaṃ āmaṭṭhaṃ hoti. Sace pana sopi taṃ
kāyapaṭibaddheyeva gaṇhāti tassā vasena thullaccayaṃ āpajjati
itarāsaṃ gaṇanāya anantaranayeneva dukkaṭāni. Yo pana ghanavatthanivatthaṃ
Itthiṃ kāyasaṃsaggarāgena vatthe saṅghaṭṭeti thullaccayaṃ. Viralavatthanivatthaṃ
saṅghaṭaṭeti tatra ce vatthantarehi itthiyā vā nikkhantalomāni bhikkhuṃ
bhikkhuno vā paṭiṭṭhalomāni itthiṃ phusanti ubhinnaṃ lomāniyeva vā
lomāni phusanti saṅghādiseso. Upādinnakena hi kammajarūpena
upādinnakaṃ vā anupādinnakaṃ vā anupādinnakenapi kesādinā upādinnakaṃ vā
anupādinnakaṃ vā phusantopi saṅghādisesaṃ āpajjatiyeva. Tattha kurundiyaṃ
lomāni gaṇetvā saṅghādisesoti vuttaṃ. Mahāaṭṭhakathāyaṃ pana lomāni
gaṇetvā āpattiyā na kāretabbo ekameva saṅghādisesaṃ āpajjati
saṅghike mañce pana apaccattharitvā nipanno lomāni gaṇetvā
kāretabboti vuttaṃ. Tadeva yuttaṃ. Itthīvasena hi ayaṃ āpatti
na koṭṭhāsavasenāti. Etthāha yo pana kāyapaṭibaddhaṃ gaṇhissāmīti
kāyaṃ gaṇhāti kāyaṃ vā gaṇhissāmīti kāyapaṭibaddhaṃ gaṇhāti so kiṃ
āpajjatīti. Mahāsumatthero tāva yathāvatthukamevāti vadati. Ayaṃ
kirassa laddhi
         vatthu saññā ca rāgo ca phassapaṭivijānanā
         yathāniddiṭṭhaniddese    garukantena kārayeti.
Ettha vatthūti itthī. Saññāti itthīsaññā. Rāgoti
kāyasaṃsaggarāgo. Phassapaṭivijānanāti kāyasaṃsaggaphassajānanā. Tasmā
yo itthīsaññī kāyasaṃsaggarāgena kāyapaṭibaddhaṃ gahessāmīti pavattopi
kāyaṃ phusati 1- garukaṃ saṅghādisesaṃyeva āpajjati itaropi thullaccayanti.
@Footnote: 1. ito paraṃ soti padaṃ bhaveyya.
Mahāpadumatthero panāha
         saññāya virāgitamhi     gahaṇe ca virāgite
         yathāniddiṭṭhaniddese    garukaṃ tattha na dissatīti.
Assāpāyaṃ laddhi itthiyā itthīsaññino hi saṅghādiseso vutto
iminā ca itthīsaññā virāgitā kāyapaṭibaddhe kāyapaṭibaddhasaññā
uppāditā taṃ gaṇhantassa pana thullaccayaṃ vuttaṃ. Iminā ca
gahaṇampi virāgitaṃ taṃ aggahetvā itthī gahitā tasmā ettha
itthīsaññāya abhāvato saṅghādiseso na dissati kāyapaṭibaddhassa
aggahitattā thullaccayaṃ na dissati kāyasaṃsaggarāgena phuṭṭhattā pana
dukkaṭaṃ kāyasaṃsaggarāgena hi imannāma vatthuṃ phusato anāpattīti
natthi tasmā dukkaṭamevāti. Idañca pana vatvā imaṃ catukkamāha
sārattaṃ gaṇhissāmīti sārattaṃ gaṇhi saṅghādiseso virattaṃ
gaṇhissāmīti virattaṃ gaṇhi dukkaṭaṃ sārattaṃ gaṇhissāmīti virattaṃ gaṇhi
dukkaṭaṃ virattaṃ gaṇhissāmīti sārattaṃ gaṇhi dukkaṭamevāti.
Kiñcāpi evamāha athakho mahāsumattheravādoyeva cettha itthī ca
hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā kāyena
kāyapaṭibaddhaṃ āmasati parāmasati gaṇhāti chupati āpatti thullaccayassāti
imāya pāliyā yo hi ekato ṭhitā sambahulā itthiyo bāhāhi
parikkhipitvā gaṇhāti so yattakā itthiyo phuṭṭhā tāsaṃ gaṇanāya
saṅghādisese āpajjati majjhagatānaṃ thullaccayeti ādīhi aṭṭhakathāvinicchayehi
ca sameti. Yadi hi saññādivirāgena virāgitaṃ nāma bhaveyya
Paṇḍako ca hoti itthīsaññīti ādīsu viya kāyapaṭibaddhañca hoti
kāyasaññī cāti ādinā ca nayena pāliyā visesaṃ vadeyya. Yasmā pana
so na vutto tasmā itthiyā itthīsaññāya sati itthiṃ āmasantassa
saṅghādiseso kāyapaṭibaddhaṃ āmasantassa thullaccayanti yathāvatthukameva
yujjati. Mahāpaccariyampi cetaṃ vuttaṃ nīlaṃ pārupitvā sayitāya
kāḷitthiyā kāyaṃ ghaṭṭessāmīti kāyaṃ ghaṭaṭeti saṅghādiseso kāyaṃ
ghaṭaṭessāmīti nīlaṃ ghaṭṭeti thullaccayaṃ nīlaṃ ghaṭaṭessāmīti kāyaṃ ghaṭaṭeti
saṅghādiseso nīlaṃ ghaṭaṭessāmīti nīlaṃ ghaṭaṭeti thullaccayanti. Yo
cāyaṃ itthī ca paṇḍako cāti ādinā nayena vatthumissakanayo
vutto tasmimpi vatthusaññāvimativasena vuttā āpattiyo pāliyaṃ
asammuyhantena veditabbā. Kāyena kāyapaṭibaddhavāre pana itthiyā
itthīsaññissa kāyapaṭibaddhaṃ gaṇhato thullaccayaṃ sese sabbattha
dukkaṭaṃ kāyapaṭibaddhena kāyavārepi eseva nayo. Kāyapaṭibaddhena
kāyapaṭibaddhavāre ca nissaggiyena kāyavārādīsu cassa sabbattha
dukkaṭameva. Itthī ca hoti itthīsaññī sāratto ca itthī ca naṃ bhikkhussa
kāyena kāyanti ādivāro pana bhikkhumhi mātugāmassa sārāgavasena
vutto. Tattha itthī ca naṃ bhikkhussa kāyena kāyanti bhikkhumhi
sārattā itthī tassa nisinnokāsaṃ vā nippannokāsaṃ vā gantvā
attano kāyena taṃ bhikkhussa kāyaṃ āmasati chupati. Sevanādhippāyo
kāyena vāyamati phassaṃ paṭivijānātīti evaṃ tāya āmaṭṭho vā chupito
vā sevanādhippāyo hutvā sace phassaṃ paṭivijānanatthaṃ īsakampi kāyaṃ
Cāletiphandeti saṅghādisesaṃ āpajjati. Dve itthiyoti etka dve
saṅghādisese āpajjati. Itthiyā ca paṇḍake ca saṅghādisesena saha
dukkaṭaṃ. Etena upāyena yāva nissaggiyena nissaggiyaṃ āmasati
sevanādhippāyo kāyena vāyamati na ca phassaṃ paṭivijānāti āpatti
dukkaṭassāti tāva purimanayeneva āpattibhedo veditabbo. Ettha
ca kāyena vāyamati na ca phassaṃ paṭivijānātīti attanā nissaṭṭhaṃ pupphaṃ
vā phalaṃ vā itthiṃ attano nissaggiyena pupphena vā phalena vā
paharantiṃ disvā kāyena vikāraṃ karoti aṅguliṃ vā cāleti bhamukaṃ
vā ukkhipati akkhiṃ vā nikhanati aññaṃ vā evarūpaṃ vikāraṃ karoti
ayaṃ vuccati kāyena vāyamati na ca phassaṃ paṭivijānātīti.
Ayampi kāyena vāyamitattā dukkaṭaṃ āpajjati. Davīsu itthīsu
dve paṇḍakaitthīsu dveeva dukkaṭe āpajjati.
     {279} Evaṃ vatthuvasena vitthārato āpattibhedaṃ dassetvā idāni
lakkhaṇavasena saṅkhepato āpattibhedañca anāpattiñca dassento
sevanādhippāyoti ādimāha. Tattha purimanaye itthiyā phuṭaṭho
samāno sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti
tivaṅgasampattiyā saṅghādiseso. Dutiye nissaggiyena nissaggiyāmasane
viya vāyamitvā acchupane viya ca phassassa apaṭivijānanato
duvaṅgasampattiyā dukkaṭaṃ. Tatiye kāyena avāyamato anāpatti.
Yo hi sevanādhippāyo niccalena kāyena kevalaṃ phassaṃ paṭivijānāti
sādiyati anubhoti tassa cittuppādamatte āpattiyā abhāvato
Anāpatti. Catutthe pana nissaggiyena nissaggiyāmasane viya phassaṃ
paṭivijānanāpi natthi kevalaṃ cittuppādamattameva tasmā anāpatti.
Mokkhādhippāyassa sabbākāresu anāpatti. Ettha pana yo
itthiyā gahito taṃ attano sarīrā mocetukāmo paṭippaṇāmeti
vā paharati vā ayaṃ kāyena vāyamati phassaṃ paṭivijānāti. Yo
āgacchantiṃ disvā tato muccitukāmo uttāsetvā palāpeti ayaṃ
kāyena vāyamati na ca phassaṃ paṭivijānāti. Yo tādisaṃ dīghajātikaṃ
kāye āruḷhaṃ disvā saṇikaṃ gacchatu ghaṭṭiyamānā anatthāya
saṃvatteyyāti na ghaṭṭeti itthimeva vā aṅgaṃ phusamānaṃ ñatvā
esā anatthiko ayaṃ mayāti sayameva pakkamissatīti ajānanto viya
niccalo hoti balavitthiyā vā gāḷhaṃ āliṅgitvā gahito
daharabhikkhu palāyitukāmopi suṭṭhu gahitattā niccalo hoti ayaṃ
ca na kāyena vāyamati phassaṃ paṭivijānāti. Yo pana āgacchantiṃ
disvā āgacchatu tāva tato taṃ paharitvā vā  paṇāmetvā vā
pakkamissāmīti niccalo hoti ayaṃ mokkhādhippāyo na ca kāyena
vāyamati na ca phassaṃ paṭivijānātīti veditabbo. {280} Asañcicacāti
iminā upāyena imaṃ phussissāmīti acetetvā. Evaṃ hi acetetvā
pattapaṭiggahaṇādīsu mātugāmassa aṅge phuṭṭhepi anāpatti.
Asatiyāti aññāvihito hoti mātugāmaṃ phusāmīti sati natthi evaṃ
asatiyā hatthapādappasāraṇādikāle phusantassa anāpatti.
Ajānantassāti dārakavesena ṭhitaṃ dārikaṃ disvā itthīti ajānanto
Kenacideva karaṇīyena phusati evaṃ itthīti ajānantassa phusato
anāpatti. Asādiyantassāti kāyasaṃsaggaṃ asādiyantassa
bāhāparamparāya nītabhikkhussa viya anāpatti. Ummattakādayo
vuttanayāeva. Idha pana udāyitthero ādikammiko tassa anāpatti
ādikammikassāti.
                 Padabhājanīyavaṇṇanā niṭṭhitā.
     Samuṭṭhānādīsu idaṃ sikkhāpadaṃ paṭhamapārājikasamuṭṭhānaṃ
kāyacittato samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ
kāyakammaṃ akusalacittaṃ dvivedanaṃ sukhamajjhattadvayenāti.
     {281} Vinītavatthūsu. Mātuyā mātuppemenāti  mātuppemena mātuyā
kāyaṃ āmasati. Esa nayo dhītubhaginīvatthūsu. Tattha yasmā
mātā vā hotu dhītā vā itthī nāma sabbāpi brahmacariyassa
pāripanthikāva tasmā ayaṃ me mātā ayaṃ dhītā ayaṃ bhaginīti
gehasitappemena āmasato dukkaṭameva vuttaṃ.
     Imaṃ pana bhagavato āṇamanussarantena sacepi nadīsotena
vuyhamānaṃ mātaraṃ passati neva hatthena parāmasitabbā. Paṇḍitena pana
bhikkhunā nāvā vā phalakaṃ vā kadalikkhandho vā dārukhaṇḍaṃ vā
upasaṃharitabbaṃ tasmiṃ asati kāsāvampi upasaṃharitvā purato ṭhapetabbaṃ
ettha gaṇhāhīti pana na vattabbā. Gahite parikkhāraṃ kaḍḍhāmīti
kaḍḍhantena gantabbaṃ. Sace pana bhāyati purato purato gantvā
mā bhāyīti samassāsetabbā. Sace vuyhamānā puttassa sahasā
Khandhe vā abhiruhati hatthe vā gaṇhāti na apehi mahalliketi
niddhūnitabbā thalaṃ pāpetabbā. Kaddame laggāyapi kūpe patitāyapi
eseva nayo. Tatrāpi hi yottaṃ vā vatthaṃ vā pakkhipitvā
hatthena gahitabhāvaṃ ñatvā uddharitabbā na tveva āmasitabbā.
     Na kevalañca mātugāmassa sarīrameva anāmāsaṃ nivāsanapārupanampi
ābharaṇabhaṇḍampi tiṇaṇḍūpakaṃ vā tālapaṇṇamuddikaṃ vā upādāya
anāmāsameva. Tañca kho nivāsanapārupanaṃ pilandhanatthāya ṭhapitameva.
Sace pana nivāsanaṃ vā pārupanaṃ vā parivattetvā cīvaratthāya
pādamūle ṭhapeti vaṭṭati. Ābharaṇabhaṇḍesu pana sīsappasādhanaka-
dantasūciādikappiyabhaṇḍaṃ imaṃ bhante tumhe gaṇhāthāti dīyamānaṃ
sipāṭikāsūciādiupakaraṇatthāya gahetabbaṃ. Suvaṇṇarajatamuttādimayaṃ
pana anāmāsameva dīyamānampi na gahetabbaṃ.
     Na kevalañca etāsaṃ sarīrūpagameva anāmāsaṃ itthīsaṇṭhānena
kataṃ kaṭṭharūpampi dantarūpampi ayarūpampi loharūpampi tipurūpampi
potthakarūpampi sabbaratanarūpampi antamaso piṭṭhamayaṃ rūpampi
anāmāsameva. Paribhogatthāya pana idaṃ tumhākaṃ hotūti labhitvā
ṭhapetvā sabbaratanamayaṃ avasesaṃ bhinditvā upakaraṇārahaṃ upakaraṇe
paribhogārahaṃ ca paribhoge upanetuṃ vaṭṭati.
     Yathā ca itthīrūpakaṃ evaṃ sattavidhaṃ dhaññampi anāmāsaṃ.
Tasmā khettamajjhena gacchatā tattha jātakampi dhaññaphalaṃ anāmasantena
gantabbaṃ . Sace gharadvāre vā magge vā dhaññaṃ pasāritaṃ hoti
Passena ca maggo atthi na maddantena gantabbaṃ. Gamanamagge
asati maggaṃ adhiṭṭhāya gantabbaṃ. Antaraghare dhaññassa upari āsanaṃ
paññāpetvā denti nisīdituṃ vaṭṭati. Keci āsanasālāya dhaññaṃ
ākīranti. Sace sakkā hoti harāpetuṃ harāpetabbaṃ. No ce
ekamantaṃ dhaññaṃ amaddantena pīṭhakaṃ paññāpetvā nisīditabbaṃ.
Sace okāso na hoti manussā dhaññamajjheyeva paññāpetvā
denti nisīditabbaṃ. Nāvaṭṭhesupi eseva nayo. Tattha jātakāni
muggamāsādīni aparannānipi tālapanasādīni vā phalāni kīḷantena na
āmasitabbāni. Manussehi rāsikatesupi eseva nayo. Araññe pana
rukkhato patitāni phalāni anupasampannānaṃ dassāmīti gaṇhituṃ vaṭṭati.
     Muttā maṇi veḷuriyo saṅkho silā pabāḷaṃ rajataṃ jātarūpaṃ lohitako
masāragallanti imesu dasasu ratanesu muttā adhotaviddhā yathājātā va
āmasituṃ vaṭṭati. Sesā anāmāsāti vadanti mahāpaccariyaṃ pana
muttā dhotāpi adhotāpi anāmāsā  bhaṇḍamūlatthāya ca sampaṭicchituṃ
na vaṭṭati kuṭṭharogassa bhesajjāya pana vaṭṭatīti vuttaṃ. Antamaso
jātiphaḷikaṃ upādāya sabbopi nīlapītādivaṇṇabhedo maṇi dhotaviddhavaṭṭito
anāmāso. Yathājāto pana ākaramutto pattādibhaṇḍamūlatthaṃ
sampaṭicchituṃ vaṭṭatīti vutto. Sopi mahāpaccariyaṃ paṭikkhitto.
Pacitvā kato kācamaṇiyeveko vaṭṭatīti vutto. Veḷuriyepi maṇisadiso
va vinicchayo. Saṅkho dhamanasaṅkho ca dhotaviddho ca ratanamisso ca 1-
@Footnote: 1. atireko maññe.
Anāmāso. Pānīyasaṅkho dhotopi adhotopi āmāsova. Sesañca
añjanādibhesajjatthāyapi bhaṇḍamūlatthāyapi sampaṭicchituṃ vaṭṭati. Silā
dhotaviddhā ratanasaṃyuttā muggavaṇṇā va anāmāsā. Sesā
satthakanisadādiatthāya gaṇhituṃ vaṭṭati. Ettha ca ratanasaṃyuttāti suvaṇṇena
saddhiṃ yojetvā pacitvā katāti vadanti. Pabāḷaṃ dhotaviddhaṃ anāmāsaṃ.
Sesaṃ āmāsañca bhaṇḍamūlatthañca sampaṭicchituṃ vaṭṭati. Mahāpaccariyaṃ
pana dhotampi adhotampi sabbaṃ anāmāsañca na ca sampaṭicchituṃ vaṭṭatīti
vuttaṃ. Rajatañca jātarūpañca katabhaṇḍampi sabbena sabbaṃ vījato
paṭaṭhāya anāmāsañca asampaṭicchiyañca. Uttararāputto kira
suvaṇṇacetiyaṃ kāretvā mahāpadumattherassa pesesi. Thero na
kappatīti paṭikkhipi. Cetiyaghare suvaṇṇapadumasuvaṇṇabubbuḷakādīni
honti etānipi anāmāsāni. Cetiyagharagopakā pana
rūpiyachaḍḍakaṭṭhāne ṭhitā tasmā tesaṃ keḷāyituṃ vaṭṭatīti vuttaṃ. Kurundiyaṃ
pana taṃ paṭikkhittaṃ. Suvaṇṇacetiye kacavarameva harituṃ vaṭṭatīti
ettakameva anuññātaṃ. Ārakūṭalohampi jātarūpagatikameva anāmāsanti
sabbaaṭṭhakathāsu vuttaṃ. Senāsanaparibhogo pana sabbo kappiyo tasmā
jātarūparajatamayā sabbepi senāsanaparikkhārā āmāsā. Bhikkhūnaṃ
dhammavinayavaṇṇanaṭṭhāne ratanamaṇḍape karonti phaḷikatthambhe
ratanadāmapaṭimaṇḍite tattha sabbūpakaraṇāni bhikkhūnaṃ paṭijaggituṃ vaṭṭati.
Lohitakamasāragallā dhotaviddhā anāmāsā. Itare āmāsā
bhaṇḍamūlatthāya ca vaṭṭatīti vuttā. Mahāpaccariyaṃ pana dhotāpi
Adhotāpi sabbaso anāmāsā na ca  sampaṭicchituṃ vaṭṭatīti vuttaṃ.
     Sabbaṃ āvudhabhaṇḍaṃ anāmāsaṃ bhaṇḍamūlatthāya dīyamānampi na
sampaṭicchitabbaṃ. Satthavaṇijjā nāma na vaṭṭati. Suddhadhanudaṇḍopi
dhanujiyāpi paṭodopi aṅkusopi antamaso vāsīpharasuādīnipi
āvudhasaṅkhepena katāni anāmāsāni. Sace kenaci vihāre satti vā
tomaro vā ṭhapito hoti vihāraṃ jaggantena harantūti sāmikānaṃ
pesetabbaṃ. Sace na haranti taṃ acālentena vihāro
paṭijaggitabbo. Yuddhabhūmiyaṃ patitaṃ asiṃ vā sattiṃ vā tomaraṃ vā disvā
pāsāṇena vā kenaci vā asiṃ bhinditvā satthakatthāya gahetuṃ
vaṭṭati. Itarānipi viyojetvā kiñci satthakatthāya kiñci
kattaradaṇḍādiatthāya gahetuṃ vaṭṭati. Idaṃ gaṇhāthāti dīyamānaṃ pana
vināsetvā kappiyabhaṇḍaṃ  karissāmīti sabbampi sampaṭicchituṃ vaṭṭati.
     Macchajālapakkhijālādīnipi phalakajālikādīni saraparittāṇānipi
sabbāni anāmāsāni. Paribhogatthāya labbhamānesu pana jālantāva
āsanassa vā cetiyassa vā upari bandhissāmi chattaṃ vā veṭhissāmīti
gahetuṃ vaṭṭati. Saraparittāṇaṃ sabbampi bhaṇḍamūlatthāya sampaṭicchituṃ
vaṭṭati. Parūparodhanivāraṇaṃ hi etaṃ na uparodhakaranti. Phalakaṃ
dantakaṭṭhabhājanaṃ karissāmīti gahetuṃ vaṭṭati.
     Cammavinaddhāni vīṇābherīādīni anāmāsāni. Kurundiyaṃ pana
bherīsaṅghāṭopi vīṇāsaṅghāṭopi tucchapokkharampi mukhavaṭṭiyaṃ
āropitacammampi vīṇādaṇḍakopi sabbaṃpi anāmāsanti vuttaṃ. Onahituṃ vā
Onahāpetuṃ vā vādetuṃ  vā vādāpetuṃ vā na labbhatiyeva.
Cetiyaṅgaṇe pūjaṃ katvā manussehi chaḍḍitaṃ disvāpi acāletvā va antarantare
sammajjitabbaṃ. Kacavarachaḍḍanakāle pana kacavaraniyameneva haritvā
ekamantaṃ nikkhipituṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Bhaṇḍamūlatthāya
sampaṭicchitumpi vaṭṭati. Paribhogatthāya labbhamānesu pana
vīṇādoṇikañca bherīpokkharañca dantakaṭṭhabhājanaṃ karissāmi cammaṃ
satthakakosakanti evaṃ tassa tassa parikkhārassa karaṇatthāya gahetvā tathā
tathā kātuṃ vaṭṭati.
     Purāṇadutiyikāvatthu uttānatthameva. Yakkhinīvatthusmiṃ sacepi
paranimmitavasavattideviyā kāyasaṃsaggaṃ samāpajjati thullaccayameva.
Paṇḍakavatthu suttitthīvatthu ca pākaṭameva. Matitthīvatthusmiṃ
pārājikappahonakakāle thullaccayaṃ tato paraṃ dukkaṭaṃ. Tiracchānagatavatthusmiṃ
nāgamāṇavikāyapi supaṇṇamāṇavikāyapi kinnariyāpi gāviyāpi
dukkaṭameva. Dārudhitalikavatthusmiṃ na kevalaṃ dārunā eva antamaso
cittakammalikhitepi itthīrūpe dukkaṭameva. {282} Sampīḷanavatthu
uttānatthameva. Saṅkamavatthusmiṃ ekapadikasaṅkamo vā hotu
sakaṭamaggasaṅkamo vā cālessāmīti payoge katamatte cāletu vā mā
vā dukkaṭaṃ. Maggavatthu pākaṭameva. Rukkhavatthusmiṃ rukkho mahanto
vā hotu mahājambuppamāṇo khuddako vā taṃ cāletuṃ sakkotu vā
mā vā payogamattena dukkaṭaṃ. Nāvāvatthusmiṃpi esa nayo.
Rajjuvatthusmiṃ yaṃ rajjuṃ āviñchanto ṭhānā cāletuṃ sakkoti tattha
Thullaccayaṃ. Yā mahārajju hoti īsakaṃpi ṭhānā na calati tattha
dukkaṭaṃ. Daṇḍepi eseva nayo. Bhūmiyaṃ patitamahārukkhopi hi
daṇḍaggahaṇeneva idha gahito. Pattavatthu pākaṭameva.
Vandanavatthusmiṃ itthī pāde sambāhitvā vanditukāmā vāretabbā pādā
vā paṭicchādetabbā niccalena vā bhavitabbaṃ. Niccalassa hi cittena
sādiyatopi anāpatti. Avasāne vatthu pākaṭameva.
     Iti  samantapāsādikāya vinayasaṃvaṇṇanāya kāyasaṃsaggavaṇṇanā
niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 20-39. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=415              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=415              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=375              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=13152              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=4953              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=4953              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]