ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {515} Tena samayenāti aññātakaviññattisikkhāpadaṃ. Tattha
upanando sakyaputtoti asītisahassamattānaṃ sakyakulā pabbajitānaṃ
bhikkhūnaṃ paṭikiṭṭho lolajātiko. Paṭṭhoti cheko samattho
paṭibalo sarasampanno kaṇṭhamādhuriyena samannāgato. Kismiṃ viyāti
kiṃsu viya kileso viya hirottappavasena kampanaṃ viya saṅkampanaṃ viya
hotīti attho. Addhānamagganti addhānasaṅkhātaṃ dīghamaggaṃ na
nagaravīthimagganti attho. Te bhikkhū acchindiṃsūti musiṃsu pattacīvarāni
nesaṃ hariṃsūti attho. Anuyuñjāhīti bhikkhubhāvaṃ jānanatthāya puccha.
Anuyuñjiyamānāti pabbajjā upasampadā pattacīvarādhiṭṭhānādīni
pucchiyamānā. Etamatthaṃ ārocesunti bhikkhubhāvaṃ jānāpetvā
yvāyaṃ sāketā sāvatthiṃ addhānamaggaṃ paṭipannāti ādinā nayena
vutto etamatthaṃ ārocesuṃ.
     {517} Aññātakaṃ gahapatiṃ vāti ādīsu yaṃ parato tiṇena vā
paṇṇena vā paṭicchādetvāti vuttaṃ taṃ ādiṃ katvā evaṃ
anupubbīkathā veditabbā. Sace core passitvā daharā pattacīvarāni
gahetvā palātā corā therānaṃ nivāsanapārupanamattaṃyeva
haritvā gacchanti therehi neva tāva cīvaraṃ viññāpetabbaṃ. Na
sākhāpalāsaṃ bhañjitabbaṃ. Atha daharā sabbaṃ bhaṇḍikaṃ chaḍḍetvā
palātā corā therānaṃ nivāsanapārupanaṃ tañca bhaṇḍikaṃ haritvā

--------------------------------------------------------------------------------------------- page194.

Gacchanti daharehi āgantvā attano nivāsanapārupanāni na tāva therānaṃ dātabbāni. Na hi anacchinnacīvarā attano atthāya sākhāpalāsaṃ bhañjituṃ labhanti. Acchinnacīvarānaṃ pana atthāya labhanti. Acchinnacīvarā ca attanopi paresaṃpi atthāya labhanti. Tasmā therehi sākhāpalāsaṃ bhañjitvā vākādīhi gaṇṭhitvā daharānaṃ dātabbaṃ daharehi vā therānaṃ atthāya bhañjitvā gaṇṭhitvā tesaṃ hatthe datvā vā adatvā vā attanā nivāsetvā attano nivāsanapārupanāni therānaṃ dātabbāni. Neva bhūtagāmapātabyatāya pācittiyaṃ hoti na tesaṃ dhāraṇe dukkaṭaṃ. Sace antarāmagge rajakattharaṇaṃ vā hoti aññe vā tādise manusse passanti cīvaraṃ viññāpetabbaṃ. Yāni ca nesaṃ te vā manussā aññe vā sākhāpalāsanivāsane bhikkhū disvā ussāhajātā vatthāni denti tāni sadasāni vā hontu adasāni vā nīlādinānāvaṇṇāni vā kappiyānipi akappiyānipi sabbāni acchinnacīvaraṭṭhāne ṭhitattā tesaṃ nivāsetuñca pārupituñca vaṭṭanti. Vuttaṃpi hetaṃ parivāre akappakataṃ na pi rajanāya rattaṃ tena nivattho yena kāmaṃ vajeyya na cassa hoti āpatti so ca dhammo sugatena desito pañhāmesā kusalehi cintitāti 1-. Ayaṃ hi pañho acchinnacīvarakaṃ bhikkhuṃ sandhāya vutto. Atha pana titthiyehi samāgacchanti te ca nesaṃ @Footnote: 1. vi. parivāra. 8/535-536.

--------------------------------------------------------------------------------------------- page195.

Kusacīravākacīraphalakacīrāni denti tānipi laddhiṃ aggahetvā nivāsetuṃ vaṭṭanti. Nivāsetvāpi laddhi na gahetabbā. Idāni yaṃ āvāsaṃ paṭhamaṃ upagacchati sace tattha hoti saṅghassa vihāracīvaraṃ vāti ādīsu vihāracīvaraṃ nāma manussā āvāsaṃ kāretvā cattāro paccayā amhākameva santakā paribhogaṃ gacchantūti cīvaraṃ sajjitvā attanā kārāpite āvāse ṭhapenti etaṃ vihāracīvarannāma. Uttarattharaṇanti mañcakassa upari attharaṇaṃ vuccati.. Bhummattharaṇanti parikammakatāya bhūmiyā rakkhaṇatthāya vilimikāhi kataattharaṇaṃ. Tassa upari taṭikaṃ attharitvā caṅkamanti. Bhisicchavīti mañcabhisiyā vā pīṭhakabhisiyā vā chavi. Sace pūritā hoti vidhunetvāpi gahetuṃ vaṭṭati. Evametesu vihāracīvarādīsu yaṃ tattha āvāse hoti taṃ anāpacachāpi gahetvā nivāsetuṃ vā pārupituṃ vā acchinnacīvarakānaṃ bhikkhūnaṃ labbhatīti veditabbaṃ. Tañca kho labhitvā odahissāmi puna ṭhapessāmīti adhippāyena na mūlacchejjāya. Labhitvā ca pana ñātito vā upaṭṭhākato vā aññato vā kutocipi pākatikameva kātabbaṃ. Videsaṃ gatena ekasmiṃ saṅghike āvāse saṅghikaparibhogena paribhuñjanatthāya ṭhapetabbaṃ. Sacassa paribhogeneva taṃ jīrati vā nassati vā gīvā na hoti. Sace pana etesaṃ vuttapkārānaṃ gihivatthādīnaṃ bhisicchavipariyantānaṃ kiñci na labbhati tena tiṇena vā paṇṇena vā paṭicchādetvā āgantabbanti. {519} Kehici vā acchinnanti ettha yaṃpi acchinnacīvarā ācariyūpajjhāyā aññe

--------------------------------------------------------------------------------------------- page196.

Āharāvuso cīvaranti yācitvā vā vissāsena vā gaṇhanti taṃpi saṅgahaṃ gacchatīti vattuṃ yujjati. Paribhogajiṇṇaṃ vāti ettha ca acchinnacīvarānaṃ ācariyūpajjhāyādīnaṃ attanā tiṇapaṇṇehi paṭicchādetvā dinnaṃ cīvaraṃpi saṅgahaṃ gacchatīti vattuṃ yujjati. Evaṃ hi te acchinnacīvaraṭṭhāne naṭṭhacīvaraṭṭhāne ca ṭhitā va bhavissanti. Tena nesaṃ viññattiyañca akappiyacīvaraparibhoge ca anāpatti anurūpā bhavissatīti. {521} Ñātakānaṃ pavāritānanti ettha etesaṃ santakaṃ dethāti viññāpentassa yācantassa anāpattīti evamattho daṭṭhabbo. Na hi ñātakānaṃ pavāritānaṃ āpatti vā anāpatti vā hoti. Attano dhanenāti etthāpi attano kappiyabhaṇḍena kappiyavohāreneva viññāpentassa cetāpentassa vā parivattāpentassa vā anāpattīti evamattho daṭṭhabbo. Pavāritānanti ettha ca saṅghavasena pavāritesu pamāṇameva vaṭṭati. Puggalikapavāraṇāya yaṃ yaṃ pavāreti taṃ taṃyeva viññāpetabbaṃ. Yo hi catūhi paccayehi pavāretvā sayameva sallakkhetvā kālānukālaṃ cīvarāni divase divase yāgubhattādīnīti evaṃ yena yena attho taṃ taṃ deti tassa viññāpanakiccaṃ natthi. Yo pana pavāretvā bālatāya vā satisammosena vā na deti so viññāpetabbo. Yo mayhaṃ gehaṃ pavāremīti vadati tassa gehaṃ gantvā yathāsukhaṃ nisīditabbaṃ nipajjitabbaṃ na kiñci gahetabbaṃ. Yo pana yaṃ mayhaṃ gehe atthi taṃ pavāremīti vadati yaṃ tattha kappiyaṃ taṃ viññāpetabbaṃ.

--------------------------------------------------------------------------------------------- page197.

Gehe pana nisīdituṃ vā nipajjituṃ vā na labbhatīti kurundiyaṃ vuttaṃ. Aññassatthāyāti ettha attano ñātakapavārite na kevalaṃ attano atthāya athakho aññassatthāya viññāpentassa anāpattīti ayameko attho. Ayaṃ pana dutiyo aññassāti ye aññassa ñātakapavāritā te tasseva aññassāti laddhavohārassa buddharakkhitassa vā dhammarakkhitassa vā atthāya viññāpentassa anāpattīti. Sesaṃ uttānatthameva. Samuṭṭhānādīsu idaṃpi chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 2 page 193-197. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4049&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4049&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=30              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=803              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=816              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=816              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]