ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {508} Tena samayenāti cīvarapaṭiggahaṇasikkhāpadaṃ. Tattha
piṇḍapātapaṭikkantāti piṇḍapātato paṭikkantā. Yena andhavanaṃ
tenūpasaṅkamīti appaññatte sikkhāpade yena andhavanaṃ tenūpasaṅkami.
Katakammāti katacorakammā. Sandhicchedanādīhi kammehi parabhaṇḍaṃ
haritvāti vuttaṃ hoti. Coragāmaṇikoti corajeṭṭhako. So kira
pubbe theriṃ jānāti tasmā corānaṃ purato gacchanto taṃ disvā
ito mā gacchatha sabbe ito ethāti te gahetvā aññena
maggena agamāsi. Samādhimhā vuṭṭhahitvāti therī kira
paricchinnavelāyaṃyeva samādhimhā vuṭṭhahitvā. Sopi tasmiṃyeva khaṇe
evaṃ avaca tasmā sā assosi. Taṃ sutvā ca natthidāni aññe
ettha samaṇo vā brāhmaṇo vā aññatra mayāti taṃ maṃsaṃ aggahesi.
Tena vuttaṃ athakho uppalavaṇṇā bhikkhunīti ādi. Ohīyakoti
avahīyako avaseso vihāravāraṃ patvā ekova vihāre ṭhitoti
attho. Sace me tvaṃ antaravāsakaṃ dadeyyāsīti kasmā āha.
Saṇhaṃ ghanamaṭṭhaṃ antaravāsakaṃ disvā lobhena. Apica appako tassa
antaravāsake lobho theriyā pana sikhāppattā koṭṭhāsasampatti
tenassā sarīrapāripūriṃ passissāmīti visamalobhaṃ uppādetvā evamāha.
Antimanti pañcannaṃ cīvarānaṃ sabbapariyantaṃ hutvā antimaṃ pacchimaṃ.
Aññaṃ lesenāpi vikappetvā vā paccuddharitvā vā ṭhapitaṃ cīvaraṃ natthīti
evaṃ yathāanuññātānaṃ pañcannaṃ cīvarānaṃ dhāraṇavaseneva āha
na lobhena. Na hi khīṇāsavānaṃ lobho atthi. Nippīḷiyamānāti
upamaṃ dassetvā gāḷhaṃ pīḷiyamānā. Antaravāsakaṃ datvā agamāsīti
saṅkaccikaṃ nivāsetvā yathā tassa manoratho na pūrati evaṃ
hatthataleyeva dassetvā agamāsi. {510} Kasmā pārivaṭṭakacīvaraṃ apaṭiggaṇhante
ujjhāyiṃsu. Sace ettakopi amhesu ayyānaṃ vissāso natthi kathaṃ
mayaṃ yāpessāmāti vihatthatāya samabhitunnattā. Anujānāmi bhikkhave
imesaṃ pañcannanti imesaṃ pañcannaṃ sahadhammikānaṃ samasaddhānaṃ samasīlānaṃ
samadiṭṭhīnaṃ pārivaṭṭakaṃ gahetuṃ anujānāmīti attho. {512} Payoge
dukkaṭanti gahaṇatthāya hatthappasāraṇādīsu dukkaṭaṃ. Paṭilābhenāti
paṭiggahaṇena. Tattha ca hatthena vā hatthe detu pādamūle
vā ṭhapetu upari vā khipatu sace sādiyati gahitameva hoti.
Sace pana sikkhamānāsāmaṇerasāmaṇerīupāsakaupāsikādīnaṃ hatthe
pesitaṃ paṭiggaṇhāti anāpatti. Dhammakathaṃ kathentassa catassopi
parisā cīvarāni ca nānāvirāgavatthāni ca ānetvā pādamūle
ṭhapenti upacāre vā ṭhatvā upacāraṃ vā muñcitvā khipanti.
Yaṃ tattha bhikkhunīnaṃ santakaṃ taṃ aññatra pārivaṭṭakā gaṇhantassa
āpattiyeva. Atha pana rattibhāge khittāni honti idaṃ bhikkhuniyā
idaṃ aññesaṃ santakanti ñātuṃ na sakkā pārivaṭṭakakiccaṃ natthīti
mahāpaccariyaṃ ca kurundiyaṃ ca vuttaṃ. Taṃ acittakabhāvena na sameti.
Sace bhikkhunī vassāvāsikaṃ deti pārivaṭṭakameva kātabbaṃ. Sace
pana saṅkārakūṭādīsu ṭhapeti paṃsukūlaṃ gaṇhissantīti paṃsukūlaṃ
adhiṭṭhahitvā gahetuṃ vaṭṭati. {513} Aññātikāya aññātikasaññīti
tikapācittiyaṃ. Ekato upasampannāyāti bhikkhunīnaṃ santike
upasampannāya hatthato gaṇhantassa dukkaṭaṃ. Bhikkhūnaṃ santike
upasampannāya pana pācittiyameva. {514} Parittena vā vipulanti
appagghena cīvarena vā upāhanatthavikapattatthavikaaṃsabandhakakāya-
bandhanādinā vā mahagghaṃ sacepi ticīvaraṃ paṭiggaṇhāti anāpatti.
Mahāpaccariyaṃ pana antamaso harītakīkhaṇḍenāpīti vuttaṃ. Vipulena
vā parittanti idaṃ vuttavipallāsena veditabbaṃ. Aññaṃ
parikkhāranti pattatthavikādiṃ yaṅkiñci. Vikappanūpagapacchimacīvarappamāṇaṃ
pana parissāvanaṃpi na vaṭṭati. Yaṃ neva adhiṭṭhānūpagaṃ
na vikappanūpagaṃ taṃ sabbaṃ vaṭṭati. Sacepi mañcappamāṇā
bhisicchavi hoti vaṭṭatiyeva. Ko pana vādo pattatthavikādīsu.
Sesaṃ uttānatthameva.
     Samuṭṭhānādīsu idaṃ chassamuṭṭhānaṃ kiriyākiriyaṃ
nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ
Tivedananti.
             Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 190-193. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3991              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3991              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=25              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=782              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=796              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=796              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]