ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {497} Tena samayenāti tatiyakaṭhinasikkhāpadaṃ. Tattha ussāpetvā
punappunaṃ vimajjatīti valīsu naṭṭhāsu idaṃ mahantaṃ bhavissatīti
maññamāno udakena siñcitvā pādehi akkamitvā hatthehi ussāpetvā
ukkhipitvā piṭṭhiyā ghaṃsati. Taṃ ātapena sukkhaṃ paṭhamappamāṇameva
hoti. So punapi tathā karoti. Tena vuttaṃ ussāpetvā
punappunaṃ vimajjatīti. Taṃ evaṃ kilamantaṃ bhagavā gandhakuṭiyaṃ nisinnova
disvā nikkhamitvā senāsanacārikaṃ āhiṇḍanto viya tattha
agamāsi. Tena vuttaṃ addasā kho bhagavāti ādi.
     {499-500} Ekādasamāseti ekaṃ pacchimakattikamāsaṃ ṭhapetvā sese ekādasamāse.
Sattamāseti kattikamāsaṃyeva hemantike ca cattāroti pañcamāse
ṭhapetvā sese sattamāse. Kālepi ādissa dinnanti saṅghassa
vā idaṃ akālacīvaranti uddisitvā dinnaṃ ekassa puggalassa vā
Idaṃ tuyhaṃ dammīti dinnaṃ. Saṅghato vāti attano pattabhāgavasena
saṅghato vā uppajjeyya. Gaṇato vāti idaṃ suttantikagaṇassa dema
idaṃ ābhidhammikagaṇassāti evaṃ gaṇassa denti tato attano
pattabhāgavasena gaṇato vā uppajjeyya. No cassa pāripūrīti
no ce pāripūrī bhaveyya. Yattakena kariyamānaṃ adhiṭṭhānacīvaraṃ
pahoti taṃ ce cīvaraṃ tattakaṃ na bhaveyya ūnakaṃ bhaveyyāti
attho. Paccāsā hoti saṅghato vāti ādīsu asukadivasaṃ nāma
saṅgho cīvarāni labhissati gaṇo labhissati tato me cīvaraṃ
uppajjissatīti evaṃ saṅghato vā gaṇato vā paccāsā hoti. Athavā
ñātakehi me cīvaratthāya pesitaṃ mittehi pesitaṃ te āgatā cīvaraṃ
dassantīti evaṃ ñātito vā mittato vā paccāsā hoti.
Paṃsukūlato  vāti ettha pana paṃsukūlaṃ vā lacchāmīti evaṃ paccāsā
hotīti yojetabbaṃ. Attano vā dhanenāti attano
kappāsasuttādinā dhanena asukadivasaṃ nāma lacchāmīti evaṃ vā paccāsā
hotīti attho. Tato ce uttariṃ nikkhipeyya satiyāpi paccāsāyāti
māsaparamato ce uttariṃ nikkhipeyya nissaggiyaṃ pācittiyanti
attho. Evaṃ pana avatvā yasmā antarā uppajjamāne
paccāsācīvare mūlacīvarassa uppannadivasato yāva vīsatimo divaso
tāva uppannaṃ paccāsācīvaraṃ mūlacīvaraṃ attano gatikaṃ karoti tato
uddhaṃ mūlacīvaraṃ patcāsācīvaraṃ attano gatikaṃ karoti tasmā taṃ
visesaṃ dassetuṃ tadahuppanne mūlacīvareti ādinā nayena pana 1- bhājanaṃ
@Footnote: 1. atirekaṃ maññe.
Vuttaṃ. Taṃ uttānatthameva. Visabhāge uppanne mūlacīvareti
yadi mūlacīvaraṃ saṇhaṃ paccāsācīvaraṃ thūlaṃ neva sakkā yojetuṃ
rattiyo ca sesā honti na tāva māso pūrati. Na akāmāti
akāmena cīvaraṃ na kāretabbaṃ. Aññaṃ paccāsācīvaraṃ
labhitvāyeva kālabbhantare kātabbaṃ. Paccāsācīvaraṃpi parikkhāracolaṃ
adhiṭṭhātabbaṃ. Atha mūlacīvaraṃ thūlaṃ hoti paccāsācīvaraṃ saṇhaṃ
mūlacīvaraṃ parikkhāracolaṃ adhiṭṭhahitvā paccāsācīvarameva mūlacīvaraṃ
katvā ṭhapetabbaṃ. Taṃ puna māsaparihāraṃ labhati etenevūpāyena
yāva icchati tāva aññamaññaṃ mūlacīvaraṃ katvā ṭhapetuṃ labbhatīti.
Sesaṃ uttānatthameva. Samuṭṭhānādīni paṭhamakaṭhinasadisānevāti.
               Tatiyakaṭhinasikkhāpadavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 184-186. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3866              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3866              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=21              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=671              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=709              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=709              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]