ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {471} Tena samayena buddho bhagavāti uddositasikkhāpadaṃ. Tattha
santaruttarenāti antaranti antaravāsako vuccati. Uttaranti
uttarāsaṅgo. Saha antarena uttaraṃ santaruttaraṃ. Tena
santaruttarena. Saha antaravāsakena uttarāsaṅgenāti attho.
Kaṇṇakitānīti sedena phuṭṭhokāsesu sañjātakāḷasetamaṇḍalāni.
Addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍantoti
thero kira bhagavati divāpaṭisallānatthāya gandhakuṭiṃ paviṭṭhe taṃ okāsaṃ
labhitvā dunnikkhittāni dārubhaṇḍamattikābhaṇḍāni paṭisāmento
asammaṭṭhaṭṭhānaṃ sammajjanto gilānehi bhikkhūhi saddhiṃ paṭisanthāraṃ
karonto tesaṃ bhikkhūnaṃ senāsanaṭṭhānaṃ sampatto addasa. Tena
vuttaṃ addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍantoti.
     {473} Avippavāsasammatiṃ dātunti avippavāse sammati avippavāsasammati.
Avippavāsāya vā sammati avippavāsasammati. Ko
panettha ānisaṃso. Yena cīvarena vippavasati taṃ nissaggiyaṃ na
hoti āpattiñca na āpajjati. Kittakaṃ kālaṃ. Mahāsumatthero
tāva āha yāva rogo na vūpasamati vūpasante pana roge sīghaṃ
cīvaraṭṭhānaṃ āgantabbanti. Mahāpadumatthero āha sīghaṃ āgacchato
Rogo paṭikuppeyya tasmā saṇikaṃ āgantabbaṃ yato paṭṭhāya
hi satthaṃ vā pariyesati gacchāmīti ābhogaṃ vā karoti tato
paṭṭhāya vaṭṭati na dāni gamissāmīti evaṃ pana dhuranikkhepaṃ
karontena paccuddharitabbaṃ atirekacīvaraṭṭhāne ṭhassatīti. Sace
panassa rogo paṭikuppati kiṃ kātabbanti. Pussadevatthero tāva
āha sace soyeva rogo paṭikuppati sāeva sammati puna
sammatidānakiccaṃ natthi athañño kuppati puna dātabbā sammatīti.
Upatissatthero āha so vā rogo hotu añño vā puna
sammatidānakiccaṃ natthīti.
     {475-476} Niṭṭhitacīvarasmiṃ bhikkhunāti idha pana purimasikkhāpade viya atthaṃ
aggahetvā niṭṭhite cīvarasmiṃ bhikkhunoti evaṃ sāmivasena
karaṇavacanassa attho veditabbo. Karaṇavasena hi bhikkhunā idaṃ nāma
kātabbanti natthi sāmivasena pana bhikkhuno cīvarasmiṃ niṭṭhite
kaṭhine ca ubbhate evaṃ chinnapalibodho ekarattampi ce bhikkhu
ticīvarena vippavaseyyāti evaṃ attho yujjati. Tattha ticīvarenāti
adhiṭṭhitesu tīsu cīvaresu yenakenaci. Ekena vippavuṭṭhopi hi
ticīvarena vippavuṭṭho hoti paṭisiddhapariyāpannena vippavuṭṭhattā.
Tenevassa padabhājane saṅghāṭiyā vāti ādi vuttaṃ. Vippavaseyyāti
vippavuṭṭho vaseyya.
     {477-478} Gāmo ekūpacāroti ādi avippavāsalakkhaṇavavaṭṭhāpanatthaṃ
vuttaṃ. Tato paraṃ yathākkamena tāneva paṇṇarasa mātikāpadāni
Vitthārento gāmo ekūpacāro nāmāti ādimāha. Tattha
ekakulassa gāmoti ekassa rañño vā gāmabhojakassa vā gāmo.
Parikkhittoti yenakenaci pākārena vā vatiyā vā parikhāya vā
parikkhitto. Ettāvatā ekakulassa gāmassa ekūpacāratā dassitā.
Antogāme vaṭṭhabbanti evarūpe gāme cīvaraṃ nikkhipitvā gāmantare
yathārucite ṭhāne aruṇaṃ uṭṭhāpetuṃ vaṭṭati. Aparikkhittoti iminā
tasseva gāmassa nānūpacāratā dassitā. Tasmiṃ ghare vaṭṭhabbanti
evarūpe gāme yasmiṃ ghare cīvaraṃ nikkhittaṃ tattha vaṭṭhabbaṃ.
Hatthapāsā vā na vijahitabbanti athavā taṃ gharaṃ samantato
hatthapāsā na vijahitabbaṃ. Aḍḍhateyyaratanappamāṇappadesā uddhaṃ na
vijahitabbanti vuttaṃ hoti. Aḍḍhateyyaratanabbhantare pana vaṭṭhuṃ
vaṭṭati. Taṃ pamāṇaṃ atikkamitvā sacepi iddhimā bhikkhu ākāse
aruṇaṃ uṭṭhāpeti nissaggiyameva hoti. Ettha ca yasmiṃ ghareti
gharaparicchedo ekakulassa nivesanaṃ hotīti ādinā lakkhaṇena
veditabbo. {479} Nānākulassa gāmoti nānārājūnaṃ vā gāmabhojakānaṃ vā
gāmo vesālīkusinārādisadiso. Parikkhittoti iminā nānākulassa
gāmassa ekūpacāratā dassitā. Sabhāye vā dvāramūle vāti
ettha sabhāyanti liṅgabyattayena sabhā vuttā. Dvāramūleti
nagaradvārassa samīpe. Idaṃ vuttaṃ hoti evarūpe gāme yasmiṃ ghare
cīvaraṃ nikkhittaṃ tattha vā vaṭṭhabbaṃ. Tattha saddasaṅghuṭṭhena vā
janasambādhena vā vasituṃ asakkontena sabhāye vā vaṭṭhabbaṃ
Nagaradvāramūle vā. Tatrāpi vasituṃ asakkontena yattha katthaci
phāsukaṭṭhāne vasitvā antoaruṇe āgamma tesaṃyeva sabhāyadvāramūlānaṃ
hatthapāsā vā na vijahitabbaṃ 1-. Gharassa pana cīvarassa vā
hatthapāse vaṭṭhabbameva natthi. Sabhāyaṃ gacchantena hatthapāse cīvaraṃ
nikkhipitvāti sace ghare aṭṭhapetvā sabhāye ṭhapessāmīti sabhāyaṃ
gacchati tena sabhāyaṃ gacchantena hatthapāse hatthaṃ pasāretvā
handimaṃ cīvaraṃ ṭhapemīti evaṃ nikkhepamukhe hatthapāsagate kismiṃci
āpaṇe cīvaraṃ nikkhipitvā purimanayeneva sabhāye vā vaṭṭhabbaṃ
dvāramūle vā hatthapāsā vā na vijahitabbaṃ. Tatrāyaṃ vinicchayo.
Pussadevatthero tāva āha cīvarahatthapāse vasitabbaṃ natthi yattha
katthaci vīthihatthapāsepi sabhāyahatthapāsepi dvārahatthapāsepi vasituṃ
vaṭṭatīti. Upatissatthero panāha nagarassa bahūnipi dvārāni honti
bahūnipi sabhāyāni tasmā sabbattha na vaṭṭati yassā pana vīthiyā
cīvaraṃ ṭhapitaṃ yaṃ tassā sammukhaṭṭhāne sabhāyañca dvārañca tassa
sabhāyassa ca dvārassa ca hatthapāsā na vijahitabbaṃ evaṃ hi sati
sakkā cīvarassa pavuttiṃ jānitunti. Sabhāyaṃ pana gacchantena yassa
āpaṇikassa hatthe nikkhittaṃ sace so taṃ cīvaraṃ atiharitvā ghare
nikkhipati vīthihatthapāso na rakkhati gharasseva hatthapāse vaṭṭhabbaṃ.
Sace mahantaṃ gharaṃ hoti dve vīthiyo pharitvā ṭhitaṃ purato vā pacchato
vā hatthapāseyeva aruṇo uṭṭhāpetabbo. Sabhāye nikkhipitvā pana
@Footnote: 1. idha itisaddo icchitabbo.
Sabhāye vā tassa sammukhe nagaradvāramūle vā tesaṃyeva hatthapāse
vā aruṇaṃ 1- uṭṭhāpetabbaṃ. Aparikkhittoti iminā tasseva gāmassa
nānūpacāratā dassitā. Etenevūpāyena sabbattha ekūpacāratā ca
nānūpacāratā ca veditabbā. Pāliyaṃ pana gāmo ekūpacāro
nāmāti evaṃ ādimhi ajjhokāso ekūpacāro nāmāti evaṃ
ante ca ekameva mātikāpadaṃ uddharitvā padabhājanaṃ vitthāritaṃ.
Tasmā tasseva padassānusārena sabbattha parikkhepādivasena
ekūpacāratā aparikkhepādivasena nānūpacāratā ca veditabbā.
     {480-481} Nivesanādīsu ovarakāti gabbhānaṃyevetaṃ pariyāyavacanaṃ. Hatthapāsā
vāti gabbhassa vā gharassa vā hatthapāsā. Dvāramūle vāti
sabbesaṃ sādhāraṇe gharadvāramūle vā. Hatthapāsā vāti gabbhassa
vā gharassa vā gharadvāramūlassa vā hatthapāsā. {482-487} Uddositoti
yānādīnaṃ bhaṇḍānaṃ sālā. Ito paṭṭhāya nivesane vuttanayeneva
vinicchayo veditabbo. Aṭṭoti paṭirājādipaṭibāhanatthaṃ iṭṭhakāhi
kato bahalabhittiko catuppañcabhūmiko paṭissayaviseso. Māloti
ekakūṭasaṅgahito caturassapāsādo. Pāsādoti dīghapāsādo.
Hammiyanti muṇḍacchadanapāsādo. {489} Sattabbhantarāti ettha etaṃ
abbhantaraṃ aṭṭhavīsatihatthaṃ hoti. Satthoti sace sattho gacchanto
gāmaṃ vā nadiṃ vā pariyādayitvā tiṭṭhati anto paviṭṭhena saddhiṃ
ekābaddho hutvā orañca pārañca pharitvā ṭhito hoti
@Footnote: 1. puṃliṅgo kātabbo. ito paresupi tatheva kātabbaṃ.
Satthaparihārova labbhati. Atha gāme vā nadiyā vā pariyāpanno hoti
anto paviṭṭho sattho gāmaparihāro ceva nadīparihāro ca
labbhati. Sace vihārasīmaṃ atikkamitvā tiṭṭhati antosīmāyaṃ cīvaraṃ
hoti tattha vihāraṃ gantvā vasitabbaṃ. Sace bahisīmāyaṃ cīvaraṃ hoti
satthasamīpeyeva vasitabbaṃ. Sace gacchanto sakaṭe vā bhagge
goṇe vā naṭṭhe antarā chijjati yasmiṃ koṭṭhāse cīvaraṃ
nikkhittaṃ tattha vasitabbaṃ. {490} Ekakulassa khette hatthapāso nāma
cīvarassa hatthapāsoyeva. Nānākulassa khette hatthapāso nāma
khettadvārassa hatthapāso. Aparikkhitte cīvarasseva hatthapāsova.
     {491-492} Dhaññakaraṇanti khalaṃ vuccati. Ārāmoti pupphārāmo phalārāmo
vā. Dvīsupi khette vuttasadisova vinicchayo. Vihāroti
nivesanasadisova vinicchayo. Rukkhamūle antochāyāyanti chāyāya
phuṭṭhokāsassa antoyeva. Viralasākhassa pana rukkhassa ātapena
phuṭṭhokāse ṭhapitaṃ nissaggiyameva hoti. Tasmā tādisassa
sākhāchāyāya vā khandhacchāyāya vā ṭhapetabbaṃ. Sace sākhāya vā
viṭape vā ṭhapeti upari aññassa sākhāchāyāya phuṭṭhokāseyeva
ṭhapetabbaṃ. Khujjarukkhassa chāyā dūraṃ gacchati chāyāya. Ghanaṭṭhāne
ṭhapetuṃ vaṭṭatiyeva. Idhāpi hatthapāso cīvarahatthapāsoyeva. Agāmake
araññeti agāmakaṃ nāma araññaṃ vijjhāṭavīādīsu vā samuddamajjhe
vā macchabandhānaṃ agamanapathesu dīpakesu labbhati. Samantā
sattabbhantarāti majjhe ṭhitassa sabbadisāsu sattabbhantarā vinibbedhena
Cuddasa honti. Majjhe nisinno puratthimāya vā pacchimāya vā
disāya pariyante ṭhitacīvaraṃ rakkhati. Sace pana aruṇuggamanasamaye
kesaggamattaṃpi puratthimadisaṃ gacchati pacchimāya disāya cīvaraṃ
nissaggiyaṃ hoti. Esa nayo itarasmiṃ. Uposathakāle pana
parisapariyante nisinnabhikkhuto paṭṭhāya sattabbhantarasīmā sodhetabbā.
Yattakaṃ bhikkhusaṅgho vaḍḍhati sīmāpi tattakaṃ vaḍḍhati.
     {495} Anissajjitvā paribhuñjati āpatti dukkaṭassāti ettha sace
padhāniko bhikkhu sabbarattiṃ padhānamanuyuñjitvā paccūsasamaye
nahāyissāmīti nikkhamati tīṇipi cīvarāni nadītīre ṭhapetvā nadiṃ
otarati nahāyantasseva cassa aruṇaṃ uṭṭhahati kiṃ kātabbaṃ so
hi yadi uttaritvā cīvaraṃ nivāseti nissaggiyaṃ cīvaraṃ anissajjitvā
paribhuñjanapaccayā dukkaṭaṃ āpajjati atha naggo gacchati evaṃpi
dukkaṭaṃ āpajjatīti. Na āpajjati so hi yāva aññaṃ bhikkhuṃ
disvā vinayakammaṃ na karoti tāva tesaṃ cīvarānaṃ aparibhogārahattā
naṭṭhacīvaraṭṭhāne ṭhito hoti naṭṭhacīvarassa ca akappiyaṃ nāma
natthi tasmā ekaṃ nivāsetvā dve hatthena gahetvā vihāraṃ
gantvā vinayakammaṃ kātabbaṃ. Sace dūre vihāro hoti antarāmagge
manussā sañcaranti te disvā ekaṃ nivāsetvā ekaṃ pārupitvā
ekaṃ aṃsakūṭe ṭhapetvā gantabbaṃ. Sace vihāre sabhāgaṃ bhikkhuṃ na passati
bhikkhācāraṃ gatā honti saṅghāṭiṃ bahigāme ṭhapetvā santaruttarena
āsanasālaṃ gantvā vinayakammaṃ kātabbaṃ. Sace bahigāme corabhayaṃ
Hoti pārupitvā gantabbaṃ. Sace āsanasālā sambādhā hoti
janākiṇṇā na sakkā ekamante cīvaraṃ apanetvā vinayakammaṃ
kātuṃ ekaṃ bhikkhuṃ ādāya bahigāmaṃ gantvā vinayakammaṃ katvā
cīvarāni paribhuñjitabbāni. Sace bhikkhū daharānaṃ hatthe pattacīvaraṃ
datvā maggaṃ gacchantā pacchime yāme sayitukāmā honti attano
attano cīvaraṃ hatthapāse katvāva sayitabbaṃ. Sace gacchantānaṃyeva
asampattesu daharesu aruṇo uggacchati cīvarāni nissaggiyāni
honti. Nissayo pana na paṭippassambhati. Daharānaṃpi
purato gacchantānaṃ theresu asampattesupi eseva nayo. Maggaṃ
virajjhitvā araññe aññamaññaṃ apassantesupi eseva nayo.
Sace pana daharā mayaṃ bhante muhuttaṃ sayitvā asukasmiṃ
nāma okāse tumhe sampāpuṇissāmāti vatvā yāva aruṇuggamanā
sayanti cīvaraṃ nissaggiyaṃ hoti nissayo ca paṭippassambhati.
Dahare uyyojetvā theresu sayantesupi eseva nayo. Dvedhāpathaṃ
disvā therā ayaṃ maggoti daharā ayaṃ maggoti vatvā aññamaññassa
vacanaṃ aggahetvā gatāva saha aruṇassa uggamanāpi 1- cīvarāni
nissaggiyāni honti nissayo ca paṭippassambhati. Sace daharā
maggato okkamma antoaruṇeyeva nivattissāmāti bhesajjatthāya
gāmaṃ pavisitvā āgacchanti asampattānaṃyeva ca tesaṃ aruṇo
uggacchati cīvarāni nissaggiyāni honti nissayo pana na
@Footnote: 1. uggamanena.
Paṭippassambhati. Sace pana dhenubhayena vā sunakhabhayena vā muhuttaṃ
ṭhatvā gamissāmāti ṭhatvā vā nisīditvā vā gacchanti antarāmagge
aruṇe uggate cīvarāni ca nissaggiyāni honti nissayo ca
paṭippassambhati. Sace antoaruṇeyeva āgamissāmāti antosīmāya
gāmaṃ paviṭṭhānaṃ antarā aruṇaṃ uggacchati neva cīvarāni
nissaggiyāni honti na nissayo paṭippassambhati. Sace pana
vibhāyatu vā mā vāti nisīdanti aruṇe uggatepi na cīvarāni
nissaggiyāni honti nissayo pana paṭippassambhati. Ye pana
upasampadādikammatthāya antoaruṇeyeva āgamissāmāti saussāheneva
bahiupacārasīmāya mālakaṃ pavisanti tattha aruṇaṃ uṭṭhahati cīvaraṃ
nissaggiyaṃ nissayo pana na paṭippassambhati. Tameva antoupacārasīmāya
mālakaṃ pavisanti aruṇe uggate cīvaraṃ na nissaggiyaṃ
nissayo na paṭippassambhati. Ye ca antoaruṇeyeva āgamissāmāti
sāmantavihāraṃ dhammassavanatthāya saussāhā gacchanti antarāmaggeyeva
ca nesaṃ aruṇaṃ uggacchati cīvarāni nissaggiyāni honti
nissayo pana na paṭippassambhati. Sace dhammagāravena yāva
pariyosānaṃ sutvāva gamissāmāti nisīdanti saha aruṇassa uggamanā
cīvarānipi nissaggiyāni honti nissayopi paṭippassambhati.
Therena daharaṃ cīvaraṃ dhovanatthāya gāmantaraṃ pesentena attano
cīvaraṃ paccuddharitvāva dātabbaṃ. Daharassāpi cīvaraṃ paccuddharāpetvā
ṭhapetabbaṃ. Sace asatiyāpi gacchati attano cīvaraṃ paccuddharitvā
Daharassa cīvaraṃ vissāsena gahetabbaṃ ṭhapetvā. Sace thero na sarati
daharo ca sarati daharena attano cīvaraṃ paccuddharitvā therassa
cīvaraṃ vissāsena gahetvā gantvā vattabbaṃ bhante tumhākaṃ cīvaraṃ
adhiṭṭhahitvā paribhuñjathāti. Attano cīvaraṃ adhiṭṭhātabbaṃ. Evaṃ
ekassa satiyāpi āpattimokkho hotīti. Sesaṃ uttānatthameva.
     Samuṭṭhānādīsu paṭhamakaṭhinasikkhāpade anadhiṭṭhānaṃ avikappanañca
akiriyā idha apaccuddharaṇaṃ ayameva viseso. Sesaṃ sabbattha
vuttanayamevāti.
               Uddositasikkhāpadavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 175-184. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3672              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3672              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=10              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=316              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=340              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=340              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]