ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {452} Tena samayena buddho bhagavāti dutiyāniyatasikkhāpadaṃ. Tattha
bhagavā paṭikkhittanti ādimhi yaṃ eko ekāya raho paṭicchanne
āsane alaṃkammaniye nisajjaṃ kappeyya taṃ nisajjaṃ kappetuṃ
paṭikkhittanti evaṃ sambandho veditabbo. Itarathā hi ekassa
ekāyāti vattabbaṃ siyā. Kasmā. Paṭikkhittanti vuttattā.
Sāmiatthe vā etaṃ paccattavacanaṃ veditabbaṃ. {453} Na heva kho pana
paṭicchannanti ettha pana yampi bahi parikkhittaṃ antovivaṭaṃ
pariveṇaṅgaṇādi tampi antogadhanti veditabbaṃ. Evarūpampi ṭhānaṃ
apaṭicchanneyeva gaṇitanti mahāpaccariyaṃ vuttaṃ. Sesaṃ
paṭhamasikkhāpadanayeneva veditabbaṃ. Kevalaṃ hi idha itthīpi purisopi yo koci
viññū anandhābadhiro antodvādasahatthe okāse ṭhito vā nisinno
vā vikkhittacittopi niddāyantopi anāpattiṃ karoti. Badhiro pana
cakkhumāpi andho vā abadhiropi na karoti. Pārājikāpattiñca
parihāpetvā duṭṭhullavācāpatti vuttāti ayaṃ viseso. Sesaṃ
purimasadisameva. Ubhayatthāpi ummattakādikammikānaṃ anāpatti.
     Samuṭṭhānādīsu idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ kāyacittato
vācācittato kāyavācācittato samuṭṭhāti kiriyā saññāvimokkhaṃ
sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ sukhamajjhattavedanāhi
dvivedanaṃ. Sesaṃ uttānatthamevāti.
    Samantapāsādikāya vinayasaṃvaṇṇanāya aniyatavaṇṇanā niṭṭhitā.
            Paṭhamasamantapāsādikā vinayavaṇṇanā niṭṭhitā.
                Dutiyasamantapāsādikāvinayavaṇṇanā
                     -------------



             The Pali Atthakatha in Roman Book 2 page 155-156. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3239              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3239              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=644              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=19395              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8657              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8657              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]