ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

                     Aniyatakaṇḍavaṇṇanā
     ime kho panāyasmanto dve aniyatā dhammā uddesaṃ
āgacchanti.
     {443} Tena samayena buddho bhagavāti paṭhamaaniyatasikkhāpadaṃ. Tattha
kālayuttaṃ samullapantoti kālaṃ sallakkhetvā yadā na koci
samīpe gacchati vā āgacchati vā tadā tadanurūpaṃ kacci na
ukkaṇṭhasi na kilamasi na chātāsīti ādikaṃ gehasitakathaṃ kathento.
Kālayuttaṃ dhammaṃ bhaṇantoti kālaṃ sallakkhetvā yadā añño
koci āgacchati vā gacchati vā tadā tadanurupaṃ uposathaṃ kareyyāsi
salākabhattaṃ dadeyyāsīti ādikaṃ dhammakathaṃ kathento. Bahū dhītaro ca
puttā ca assāti bahuputtā. Tassā kira dasa puttā dasa dhītaro
ca ahesuṃ. Bahū nattāro assāti bahunattā. Yatheva hi tassā
evamassā puttādhītānampi vīsati dārakā ahesuṃ. Iti sā
vīsuttaracatusataputtanattaparivārā ahosi. Abhimaṅgalasammatāti
uttamamaṅgalasammatā. Yaññesūti dānappadānesu. Chaṇesūti āvāhavivāha-
maṅgalādīsu antarussavesu. Ussavesūti āsāḷhīpavāraṇanakkhattādīsu
mahussavesu. Paṭhamaṃ bhojentīti imepi dārakā tayā samānāyukā
nīrogā hontūti āyācantā paṭhamaṃyeva bhojenti. Yepi saddhā
Honti pasannā te bhikkhū bhojetvā tadanantaraṃ sabbappaṭhamaṃ
taṃyeva bhojenti. Na ādiyīti tassā vacanaṃ na gaṇhi. Na vā
ādaramakāsīti attho.
     {444-445} Alaṃkammaniyeti kammakkhamaṃ kammayogganti kammaniyaṃ. Alaṃ
pariyattaṃ kammaniyabhāvāyāti alaṃkammaniyaṃ. Tasmiṃ alaṃkammaniye.
Yattha ajjhācāraṃ karontā sakkonti taṃ kammaṃ kātuṃ tādiseti
attho. Tenevassa padabhājane vuttaṃ sakkā hoti methunaṃ dhammaṃ
paṭisevitunti. Yattha methunaṃ dhammaṃ sakkā hoti paṭisevitunti vuttaṃ
hoti. Nisajjaṃ kappeyyāti nisajjaṃ kareyya nisīdeyyāti attho.
Yasmā pana nisīditvāva nipajjati tenassa padabhājane ubhayaṃ vuttaṃ.
Tattha upanisinnoti upagantvā nisinnoeva upanipannoti veditabbo.
Bhikkhu nisinneti bhikkhumhi nisinneti attho. Ubho vā nisinnāti
dvepi apacchā apurimaṃ nisinnā. Ettha ca kiñcāpi pāliyaṃ
sotassa rahoti āgataṃ cakkhussa raheneva pana paricchedo
veditabbo. Sace pihitakavāṭassa gabbhassa dvāre nisinno
viññupuriso hoti neva anāpattiṃ karoti. Apihitakavāṭassa pana
dvāre nisinno anāpattiṃ karoti. Na kevalañca dvāre
antodvādasahatthepi okāse nisinno sace sacakkhuko vikkhittacittopi
niddāyantopi anāpattiṃ karoti. Samīpe ṭhitopi andho na
karoti. Cakkhumāpi nipajjitvā niddāyanto na karoti. Itthīnaṃ
pana satampi anāpattiṃ na karotiyeva. Saddheyyavacasāti
Saddhātabbavacanā. Sā pana yasmā ariyasāvikāva hoti tenevassa
padabhājane āgataphalāti ādi vuttaṃ. Tattha āgataṃ phalaṃ
assāti āgataphalā. Paṭiladdhasotāpattiphalāti attho.
Abhisametāvinīti paṭividdhacatussaccā. Viññātaṃ sikkhattayasāsanaṃ
etāyāti viññātasāsanā. Nisajjaṃ bhikkhu paṭijānamānoti
kiñcāpi evarūpā upāsikā disvā vadati athakho bhikkhu nisajjaṃ
paṭijānamānoyeva tiṇṇaṃ dhammānaṃ aññatarena kāretabbo na
apaṭijānamānoti attho. Yena vā sā saddheyyavacasā upāsikā
vadeyya tena so bhikkhu kāretabboti nisajjādīsu ākāresu yena
vā ākārena saddhiṃ methunadhammādīni ropetvā sā upāsikā
vadeyya paṭijānamānova tena so bhikkhu kāretabbo. Evarūpāyapi
upāsikāya vacanamattena na kāretabboti attho. Kasmā.
Yasmā diṭṭhannāma tathāpi hoti aññathāpi hoti.
Tadatthajotanatthañca idaṃ vatthuṃ udāharanti. Mallārāmavihāre kira eko
khīṇāsavatthero ekadivasaṃ upaṭṭhākakulaṃ gantvā antogehe nisīdi.
Upāsikāpi sayanapallaṅkaṃ nissāya ṭhitā hoti. Atheko piṇḍacāriko
dvāre ṭhito disvā thero upāsikāya saddhiṃ ekāsane nisinnoti
saññaṃ paṭilabhitvā punappunaṃ olokesi. Theropi ayaṃ mayi
asuddhaladdhiko jātoti sallakkhetvā katabhattakicco vihāraṃ gantvā
attano vasanaṭṭhānaṃ pavisitvā antova nisīdi. So bhikkhu theraṃ
codessāmīti āgantvā ukkāsitvā dvāraṃ vivari. Thero tassa
Cittaṃ ñatvā ākāse uppatitvā kūṭāgārakaṇṇikaṃ nissāya
pallaṅkena nisīdi. Sopi bhikkhu anto pavisitvā mañcañca
heṭṭhāmañcañca oloketvā theraṃ apassanto uddhaṃ olokesi.
Atha ākāse nisinnaṃ theraṃ disvā bhante evaṃ mahiddhikā nāma
tumhe mātugāmena saddhiṃ ekāsane nisinnabhāvaṃ vadāpethaevāti
āha. Thero antaragharasseveso āvuso doso ahaṃ pana taṃ
saddhāpetuṃ asakkonto evamakāsiṃ rakkheyyāsi manti vatvā
otaratīti. {446} Ito paraṃ sā ce evaṃ vadeyyāti ādi sabbaṃ
paṭiññāya kāraṇākāradassanatthaṃ vuttaṃ. Tattha mātugāmassa methunaṃ
dhammaṃ paṭisevantoti mātugāmassa magge methunaṃ dhammaṃ paṭisevantoti
attho. Nisajjāya kāretabboti nisajjaṃ paṭijānitvā methunadhammapaṭisevanaṃ
apaṭijānanto methunadhammapārājikāpattiyā akāretvā
nisajjāmattena yaṃ āpattiṃ āpajjati tāya kāretabbo. Pācittiyāya
kāretabboti attho. Etena nayena sabbacatukkesu vinicchayo
veditabbo. {451} Sikkhāpadapariyosāne āpattānāpattiparicchedadassanatthaṃ
vuttesu gamanaṃ paṭijānātīti ādīsu gamanaṃ paṭijānātīti
rahonisajjassādanatthaṃ gatomhīti evaṃ gamanaṃ paṭijānāti. Nisajjanti
nisajjassādeneva nisajjaṃ paṭijānāti. Āpattinti tīsu aññataraṃ
āpattiṃ. Āpattiyā kāretabboti tīsu yaṃ paṭijānāti tāya
kāretabbo. Sesamettha catukke uttānādhippāyameva.
Dutiyacatukke pana gamanaṃ na paṭijānātīti rahonisajjassādavasena na
Paṭijānāti. Salākabhattādinā attano kammena gatomhi sā
pana mayhaṃ nisinnaṭṭhānaṃ āgatāti vadati. Sesametthāpi
uttānādhippāyameva.
     Ayaṃ pana sabbattha vinicchayo veditabbo. Rahonisajjassādoti
methunadhammasannissitakileso vuccati. Yo bhikkhu tenassādena
mātugāmassa santikaṃ gantukāmo akkhiṃ añjeti dukkaṭaṃ. Nivāsanaṃ
nivāseti kāyabandhanaṃ bandhati cīvaraṃ pārupati sabbattha payoge payoge
dukkaṭaṃ. Gacchato padavāre padavāre dukkaṭaṃ. Gantvā nisīdati
dukkaṭameva. Mātugāme āgantvā nisinnamatte pācittiyaṃ. Sace
sā itthī kenacideva karaṇīyena uṭṭhāya punappunaṃ nisīdati nisajjāya
nisajjāya pācittiyaṃ. Yaṃ sandhāya gato sā na diṭṭhā aññā
āgantvā nisīdati assāde uppanne pācittiyaṃ. Mahāpaccariyaṃ
pana gamanakālato paṭṭhāya asuddhacittattā āpattiyevāti vuttaṃ.
Sace sambahulā āgacchanti mātugāmagaṇanāya pācittiyāni.
Sace uṭṭhāya uṭṭhāya punappunaṃ nisīdanti nisajjāgaṇanāya
pācittiyāni. Aniyametvā diṭṭhadiṭṭhāya saddhiṃ rahassādaṃ kappessāmīti
gantvā nisinnassāpi āgatāgatānaṃ vasena punappunaṃ nisajjāvasena
ca vuttanayeneva āpattiyo veditabbā. Sacepi suddhacittena
gantvā nisinnassa santikaṃ āgantvā nisinnāya itthiyā
rahassādo uppajjati anāpattiyeva. Samuṭṭhānādīni
paṭhamapārājikasadisānevāti.
                 Paṭhamāniyatavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 150-154. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3136              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3136              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=631              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=19219              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8522              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8522              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]