ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {442} Uddiṭṭhā kho .pe. Evametaṃ dhārayāmīti ettha paṭhamaṃ
āpatti etesanti paṭhamāpattikā. Paṭhamaṃ vītikkamakkhaṇeyeva
āpajjitabbāti attho. Itare pana yathā tatiye catutthe ca
divase hoti jaro tatiyako catutthakoti pavuccati evaṃ yāvatatiye
samanubhāsanakamme hontīti yāvatatiyakāti veditabbā. Yāvatihaṃ
jānaṃ paṭicchādetīti yattakāni ahāni jānanto paṭicchādeti ahaṃ
itthannāmaṃ āpattiṃ āpannoti sabrahmacārīnaṃ nāroceti.
Tāvatihanti tattakāni ahāni. Akāmā parivaṭṭhabbanti na kāmena
na vasena athakho akāmena avasena parivāsaṃ samādāya vaṭṭhabbaṃ.
Uttariṃ chārattanti parivāsato uttariṃ cha rattiyo. Bhikkhumānattāyāti 1-
bhikkhūnaṃ mānanabhāvāya ārādhanatthāyāti vuttaṃ hoti.
Vīsatisaṅkho gaṇo assāti vīsatigaṇo. Tatthāti yattha sabbantimena
paricchedena vīsatigaṇo bhikkhusaṅgho atthi. Abbhetabboti abhietabbo
sampaṭicchitabbo. Abbhānakammavasena osāretabboti vuttaṃ hoti.
Avhātabboti vā attho. Anabbhitoti na abbhito
@Footnote: 1. ettha bhikkhuno mānattaṃ bhikkhunā vā caritabbaṃ mānattaṃ bhikkhumānattaṃ.
@bhikkhunīpakkhe pakkhamānattassa bhāvato tathā vuttanti amhākaṃ mati.

--------------------------------------------------------------------------------------------- page149.

Asampaṭicchito. Akatabbhānakammoti vuttaṃ hoti. Anavhātoti vā attho. Sāmīcīti anudhammatā. Lokuttaradhammaṃ anugatā ovādānusāsanī sāmīcidhammatāti vuttaṃ hoti. Sesamettha vuttanayamevāti. Samantapāsādikāya vinayasaṃvaṇṇanāya terasakavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 2 page 148-149. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3113&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3113&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=630              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=19202              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8500              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8500              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]