ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {431} Tena samayena buddho bhagavāti kuladūsakasikkhāpadaṃ. Tattha
assajipunabbasukā nāmāti assaji ceva punabbasuko ca.
Kiṭāgirisminti evaṃnāmake janapade. Āvāsikā hontīti ettha āvāso
etesaṃ atthīti āvāsikā. Āvāsoti vihāro vuccati. So
Yesaṃ āyatto navakammakaraṇapurāṇapaṭisaṅkharaṇādibhārahāratāya te
āvāsikā. Ye pana kevalaṃ vihāre vasanti te nevāsikā
vuccanti. Ime āvāsikā ahesuṃ. Alajjino pāpabhikkhūti nillajjā
lāmakabhikkhū. Te hi chabbaggiyānaṃ jeṭṭhachabbaggiyā. Sāvatthiyaṃ
kira cha janā sahāyakā kasikammādīni dukkarāni handa mayaṃ sammā
pabbajāma pabbajantehi ca uppanne kicce nittharaṇakaṭṭhāne
pabbajituṃ vaṭṭatīti sammantayitvā dvinnaṃ aggasāvakānaṃ santike
pabbajiṃsu. Te pañcavassā hutvā mātikaṃ paguṇaṃ katvā
mantayiṃsu janapado nāma kadāci subhikkho hoti kadāci dubbhikkho
mayaṃ mā ekaṭṭhāne vasimhā tīsu ṭhānesu vasāmāti. Tato
paṇḍukalohitake āhaṃsu āvuso sāvatthī nāma sattapaññāsāya
kulasatasahassehi ajjhāvuṭṭhā asītigāmasahassapaṭimaṇḍitānaṃ
tiyojanasatikānaṃ dvinnaṃ kāsikosalaraṭṭhānaṃ āyamukhabhūtā tattha tumhe
dhuraṭṭhāneyeva pariveṇāni kāretvā ambapanasanāḷikerādīni ropetvā
pupphehi phalehi ca kulāni saṅgaṇhantā kuladārake pabbājetvā
parisaṃ vaḍḍhethāti. Mettiyabhummajake āhaṃsu āvuso rājagahannāma
aṭṭhārasahi manussakoṭīhi ajjhāvuṭṭhaṃ asītigāmasahassapaṭimaṇḍitānaṃ
tiyojanasatikānaṃ dvinnaṃ aṅgamagadharaṭṭhānaṃ āyamukhabhūtaṃ tattha tumhe
dhuraṭṭhāneyeva .pe. Parisaṃ vaḍḍhethāti. Assasipunabbasuke āhaṃsu
āvuso kiṭāgiri nāma dvīhi meghehi anuggahito tīṇi sassāni
pasavati tattha tumhe dhuraṭṭhāneyeva pariveṇāni kāretvā .pe.
Parisaṃ vaḍḍhethāti. Te tathā akaṃsu. Tesu ekamekassa pakkhassa
pañca pañca bhikkhusatāni parivārāni 1-. Evaṃ samadhikaṃ
diyaḍḍhabhikkhusahassaṃ hoti. Tattha paṇḍukalohitakā saparivārā sīlavantā va
bhagavatā saddhiṃ janapadacārikaṃ caranti. Te akatavatthuṃ na uppādenti
paññattasikkhāpadaṃ pana maddanti. Itare sabbe alajjino
akatavatthuñca uppādenti paññattasikkhāpadañca maddanti. Tena
vuttaṃ alajjino pāpabhikkhūti. Evarūpanti evaṃjātikaṃ. Anācāraṃ
ācarantīti anācaritabbaṃ ācaranti akātabbaṃ karonti.
Mālāvacchanti taruṇapuppharukkhaṃ. Taruṇakā hi puppharukkhāpi pupphagacchāpi
mālāvacchātveva vuccanti. Te ca anekappakāraṃ mālāvacchaṃ
sayampi ropenti aññehipi ropāpenti. Tena vuttaṃ mālāvacchaṃ
ropentipi ropāpentipīti. Siñcantīti sayameva udakena siñcanti.
Siñcāpentīti aññenāpi siñcāpenti.
     Ettha pana akappiyavohāro kappiyavohāro pariyāyo obhāso
nimittakammanti imāni pañca jānitabbāni. Tattha akappiyavohāro
nāma allaharitānaṃ koṭṭanaṃ koṭaṭāpanaṃ āvāṭassa khananaṃ khanāpanaṃ
mālāvacchassa ropanaṃ ropāpanaṃ āliyā bandhanaṃ bandhāpanaṃ udakassa
secanaṃ secāpanaṃ mātikāya sammukhākaraṇaṃ kappiyaudakasiñcanaṃ
hatthamukhapādadhovananahānodakāsiñcananti. Kappiyavohāronāma imaṃ rukkhaṃ
jāna imaṃ āvāṭaṃ jāna imaṃ mālāvacchaṃ jāna ettha udakaṃ
@Footnote: 1. parivāro.
Jānāti vacanaṃ sukkhamātikāya ujukaraṇañca. Pariyāyo nāma
paṇḍitena mālāvacchādayo ropāpetabbā na cirasseva upakārāya
saṃvattantīti ādivacanaṃ. Obhāso nāma kuddālakhanittādīni ca
mālāvacche ca gahetvā ṭhānaṃ. Evaṃ ṭhitaṃ hi sāmaṇerādayo
disvā thero kārāpetukāmoti āgantvā karonti.
Nimittakammannāma kuddālakhanittīvāsīpharasuudakabhājanānaṃ āharitvā samīpe
ṭhapanaṃ. Imāni pañcapi kulasaṅgahatthāya ropane na vaṭṭanti.
Phalaparibhogatthāya kappiyākappiyavohāradvayameva na vaṭṭati itarattayaṃ
vaṭṭati. Mahāpaccariyaṃ pana kappiyavohāropi vaṭṭati yañca
attano paribhogatthāya vaṭṭati taṃ aññassa puggalassa vā saṅghassa
vā cetiyassa vā atthāya vaṭṭatīti vuttaṃ. Ārāmatthāya pana
vanatthāya chāyatthāya ca akappiyavohāramattameva na vaṭṭati sesaṃ
vaṭṭati. Na kevalañca sesaṃ yaṅkiñci mātikaṃpi ujuṃ kātuṃ
kappiyaudakaṃ siñcituṃ nahānakoṭṭhakaṃ katvā nahāyituṃ hatthapādamukhadhovanaudakāni
ca tattha chaḍḍetumpi vaṭṭati. Mahāpaccariyaṃ pana kurundiyañca
kappiyapaṭhaviyaṃ sayaṃ ropetuṃpi vaṭṭatīti vuttaṃ. Ārāmādiatthāya
pana ropitassa ropāpitassa vā phalaṃ paribhuñjitumpi vaṭṭati.
Ocinane ocināpane pakatiyāpi pācittiyaṃ. Kuladūsakatthāya pana
pācittiyañceva dukkaṭañca. Gaṇṭhanādīsu uracchadapariyosānesu
kuladūsakatthāya vā aññathā vā karontassa dukkaṭameva. Kasmā.
Anācārattā pāpasamācāroti ettha vuttapāpasamācārattā ca.
Ārāmādiatthāya rukkharopane viya vatthupūjanatthāya kasmā na
anāpattīti ce. Anāpattiyeva. Yathā hi tattha kappiyavohārena ca
pariyāyādīhi ca anāpatti tathā vatthupūjanatthāya anāpattiyeva.
Nanu ca tattha kappiyapaṭhaviyaṃ sayaṃ ropetumpi vaṭṭatīti. Vuttaṃ na
pana mahāaṭṭhakathāyaṃ. Athāpi maññeyyāsi itarāsu vuttampi pamāṇaṃ
mahāaṭṭhakathāyañca kappiyaudakāsecanaṃ vuttaṃ taṃ kathanti tampi
na virujjhati. Tatra hi avisesena rukkhaṃ ropentipi ropāpentipi
siñcantipi siñcāpentipīti vattabbe mālāvacchanti vadanto ñāpeti
kulasaṅgahatthāya pupaphaphalūpagameva sandhāyetaṃ vuttaṃ aññatra pana
pariyāyo atthīti tasmā tattha pariyāyaṃ idha pariyāyābhāvaṃ ñatvā
yaṃ aṭṭhakathāsu vuttaṃ taṃ suvuttameva. Vuttañcetaṃ
             buddhena dhammo vinayo ca vutto
             yo tassa puttehi tatheva ñāto
             so yehi tesaṃ matimaccajantā
             yasmā pure aṭṭhakathā akaṃsu
             tasmā hi yaṃ aṭṭhakathāsu vuttaṃ
             taṃ vajjayitvāna pamādalekhaṃ
             sabbampi sikkhāsu sagāravānaṃ
             yasmā pamāṇaṃ idha paṇḍitānanti 1-.
Sabbaṃ vuttanayena veditabbaṃ. Tattha siyā yadi vatthupūjanatthāya
gaṇṭhanādīsu āpatti haraṇādīsu kasmā anāpattīti.
@Footnote: 1. samanta. paṭhaMa. 3.
Kulitthīādīnaṃ atthāya haraṇato. Haraṇādhikāre hi visesetvā te
kulitthīnanti ādi vuttaṃ. Tasmā buddhādīnaṃ atthāya harantassa
anāpatti.
     Tattha ekato vaṇṭikanti pupphānaṃ vaṇṭe ekato katvā
katamālaṃ. Ubhato vaṇṭikanti ubhohi passehi pupphavaṇṭe
katvā katamālaṃ. Mañjarikanti ādīsu pana mañjarī viya katā
pupphavikati mañjarikāti vuccati. Vidhūtikāti sūciyā vā salākāya
vā sinduvārapupphādīni vijjhitvā katā. Vaṭaṃsakoti vataṃsako.
Āveḷāti kaṇṇakā. Uracchadoti hārasadisaṃ ure ṭhapanapupphadāmaṃ.
Ayaṃ tāva ettha padavaṇṇanā.
     Ayaṃ pana ādito paṭṭhāya vitthārena āpattivinicchayo.
Kuladūsanatthāya akappiyapaṭhaviyaṃ mālāvacchaṃ ropentassa pācittiyañceva
dukkaṭañca. Tathā akappiyavohārena ropāpentassa.
Kappiyapaṭhaviyaṃ ropanepi ropāpanepi dukkaṭameva. Ubhayatrāpi sakiṃ
āṇattiyā bahūnampi ropāpane ekamevassa pācittiyaṃ dukkaṭaṃ vā
suddhadukkaṭaṃ vā hoti. Paribhogatthāya kappiyabhūmiyaṃ vā akappiyabhūmiyaṃ
vā kappiyavohārena ropāpane anāpatti. Ārāmādiatthāyapi
akappiyapaṭhaviyaṃ ropentassa vā akappiyavacanena ropāpentassa
vā pācittiyaṃ. Ayaṃ pana nayo mahāaṭṭhakathāyaṃ na suṭṭhu
vibhatto mahāpaccariyaṃ vibhattoti. Siñcanasiñcāpane pana
akappiyaudakena sabbattha pācittiyaṃ. Kuladūsanaparibhogatthāya dukkaṭampi.
Kappiyena tesaṃyeva pana dvinnamatthāya dukkaṭaṃ. Paribhogatthāya
cettha kappiyavohārena siñcāpane anāpatti. Āpattiṭṭhāne
pana dhāropacchedavasena payogabahulatāya āpattibahulatā veditabbā.
Kuladūsanatthāya ocinane pupphagaṇanāya dukkaṭapācittiyāni. Aññattha
pācittiyāneva. Bahūni pana pupphāni ekappayogena ocinanto
payogavasena kāretabbo. Ocināpane kuladūsanatthāya sakiṃ āṇatto
bahumpi ocināti ekamevassa pācittiyadukkaṭaṃ. Aññatra
pācittiyameva. Gaṇṭhanādīsu sabbāpi cha pupphavikatiyo veditabbā
gaṇṭhimaṃ goppimaṃ vedhimaṃ veṭhimaṃ pūrimaṃ vāyimanti. Tattha gaṇṭhimannāma
sadaṇḍakesu vā uppalapadumādīsu aññesu vā dīghavaṇṭesu
pupphesu daṭṭhabbaṃ. Daṇḍakena vā daṇḍakaṃ vaṇṭne vā vaṇṭaṃ
gaṇṭhitvā katameva hi gaṇṭhimaṃ. Taṃpi bhikkhussa vā bhikkhuniyā vā
kātuṃpi akappiyavacanena kārāpetumpi na vaṭṭati. Evaṃ jāna
evaṃ kato sobheyya yathā etāni pupphāni na vikīriyanti tathā
karohīti ādinā pana kappiyavacanena kārāpetuṃ vaṭṭati. Goppimaṃ
nāma suttena vā vākādīhi vā vassikapupphādīnaṃ ekatovaṇṭikaubhato-
vaṇṭikamālāvasena goppanaṃ. Vākaṃ vā rajjuṃ vā dviguṇaṃ katvā
tattha avaṇṭakādīni ca pupphāni pavesetvā paṭipāṭiyā bandhanti
etampi goppimameva. Sabbaṃ purimanayeneva na vaṭṭati. Vedhimaṃ
nāma savaṇṭakāni vassikapupphādīni vaṇṭesu avaṇṭakāni vā
bakulapupphādīni antochiddesu tālahirādīhi vinivijjhitvā āvunanti
Etaṃ vedhimannāma. Tampi purimanayeneva na vaṭṭati. Keci pana
kadalikkhandhamhi kaṇṭake vā tālahirādīni vā pavesetvā tattha
pupphāni vijjhitvā ṭhapenti. Keci kaṇṭakasākhāsu. Keci
pupphacchattapupphakūṭāgārakaraṇatthaṃ chatte ca bhittiyañca pavesetvā
ṭhapitakaṇṭakesu. Keci dhammāsanavitāne baddhakaṇṭakesu. Keci
kaṇṇikārapupphādīni salākāhi vijjhanti chattāticchattaṃ viya ca
karonti. Taṃ atiuḷārikameva. Pupphavijjhanatthaṃ pana dhammāsanavitāne
kaṇṭakampi bandhituṃ kaṇṭakādīhi vā ekapupphampi vijjhituṃ
puppheyeva vā pupphaṃ pavesetuṃ na vaṭṭati. Jālavitāna
vedikānāgadantaka pupphapaṭicchaka tālapaṇṇa guḷakādīnaṃ pana chiddesu
asokapiṇḍiyā vā antaresu pupphāni pavesetuṃ na doso. Nahetaṃ
vedhimaṃ hoti. Dhammarajjuyampi eseva nayo. Veṭhimannāma
pupphadāmapupphahatthakesu daṭṭhabbaṃ. Keci hi matthakadāmaṃ karontā
heṭṭhā ghaṭakākāraṃ dassetuṃ pupphehi veṭhenti. Keci aṭṭhaṭṭha
vā dasadasa vā uppalapupphādīni suttena vā vākena vā
daṇḍakesu bandhitvā uppalahatthake padumahatthake vā karonti.
Taṃ sabbaṃ purimanayeneva na vaṭṭati. Sāmaṇerehi uppāṭetvā
thale ṭhapitauppalādīni kāsāvena bhaṇḍikampi bandhituṃ na vaṭṭati.
Tesaṃyeva pana vākena vā daṇḍakena vā bandhituṃ aṃsabhaṇḍikaṃ vā
kātuṃ vaṭṭati. Aṃsabhaṇḍikā nāma khandhe ṭhapitakāsāvassa ubho
ante āharitvā gaṇḍiṃ katvā tasmiṃ pasibbake viya pupphāni
Pakkhipanti ayaṃ vuccati aṃsabhaṇḍikā. Etaṃ kātuṃ vaṭṭati.
Daṇḍakehi paduminipaṇṇaṃ vijjhitvā uppalādīni paṇṇena veṭhetvā
gaṇhanti. Tatrāpi pupphānaṃ upari paduminipaṇṇameva bandhituṃ
vaṭṭati heṭṭhā daṇḍako 1- pana bandhituṃ na vaṭṭati. Pūrimaṃ nāma
mālāguṇe ca pupphapaṭe ca daṭṭhabbaṃ. Yo hi mālāguṇena
cetiyaṃ vā bodhiṃ vā vedikaṃ vā parikkhipanto puna ānetvā purimaṃ
ṭhānaṃ atikkāmeti ettāvatāpi pūrimannāma hoti. Ko pana
vādo anekakkhattuṃ parikkhipantassa. Nāgadantakantarehi pavesetvā
haranto olambakaṃ katvā puna nāgadantakaṃ parikkhipati etampi
pūrimannāma. Nāgadantake pana pupphavalayaṃ pavesetuṃ vaṭṭati.
Mālāguṇehi pupphapaṭaṃ karonti. Tatrāpi ekameva mālāguṇaṃ harituṃ
vaṭṭati. Puna paccāharato pūrimameva hoti. Taṃ sabbaṃ purimanayeneva
na vaṭṭati. Mālāguṇehi pana bahūhipi kataṃ pupphadāmaṃ labhitvā
āsanamatthakādīsu bandhituṃ vaṭṭati. Atidīghaṃ pana mālāguṇaṃ ekavāraṃ haritvā
parikkhipitvā vā puna aññassa bhikkhuno dātuṃ vaṭṭati. Tenāpi tatheva
kātuṃ vaṭṭati. Vāyimannāma pupphajālapupphapaṭapuppharūpesu daṭṭhabbaṃ.
Cetiyepi pupphajālaṃ karontassa ekamekamhi 2- jālacchiddake dukkaṭaṃ.
Bhitticchattabodhitthambhādīsu eseva nayo. Pupphapaṭaṃ pana parehi
pūritampi vāyituṃ na labbhati. Goppimapuppheheva hatthiassādirūpakāni
karonti. Tānipi vāyimaṭṭhāne tiṭṭhanti. Purimanayeneva sabbaṃ
@Footnote: 1. daṇḍakaṃ. 2. ekekamhi.
Na vaṭṭati. Aññehi kataparicchede pana pupphāni ṭhapentena
hatthiassādirūpakampi kātuṃ vaṭṭati. Mahāpaccariyaṃ pana kalambakena
aḍḍhacandakena ca saddhiṃ aṭṭha pupphavikatiyo vuttā. Tattha
kalambakoti aḍḍhacandakantare ghaṭikadāmaolambako vutto.
Aḍḍhacandakoti aḍḍhacandākārena mālāguṇaparikkhepo kato.
Tadubhayampi pūrimeyeva paviṭṭhaṃ. Kurundiyaṃ pana dve tayo mālāguṇe
ekato katvā pupphadāmakaraṇampi vāyimaṃyevāti vuttaṃ. Tampi idha
pūrimaṭṭhāneyeva paviṭṭhaṃ. Na kevalañca pupphaguḷadāmameva
piṭṭhamayadāmampi geṇḍupupphadāmampi kurundiyaṃ vuttaṃ kharapattadāmampi
sikkhāpadassa sādhāraṇattā bhikkhūnampi bhikkhunīnampi neva kātuṃ
na kārāpetuṃ vaṭṭati. Pūjānimittaṃ pana kappiyavacanaṃ sabbattha vattuṃ
vaṭṭati. Pariyāyaobhāsanimittakammāni vaṭṭantiyevāti.
     Tuvaṭṭentīti nipajjanti. Lāsentīti pītiyā uppilavamānā viya
uṭṭhahitvā lāsiyanāṭakaṃ nāṭenti revakaṃ denti. Naccantiyāpi
naccantīti yadā nāṭakitthī naccati tadā tepi tassā purato vā pacchato
vā gacchantā naccanti. Naccantiyāpi gāyantīti yadā sā naccati
tadā naccānurūpaṃ gāyanti. Esa nayo sabbattha. Aṭṭhapadepi
kīḷantīti aṭṭhapadaphalake jūtaṃ kīḷanti. Tathā dasapade.
Ākāsepīti aṭṭhapadadasapadesu viya ākāseyeva kīḷanti.
Parihārapatheti bhūmiyaṃ nānāpathamaṇḍalaṃ katvā tattha pariharitabbaṃ
pathaṃ pariharantā kīḷanti. Santikāyapi kīḷantīti santikakīḷāyapi
Kīḷanti. Ekajjhaṃ ṭhapitā sāriyo pāsāṇasakkharādayo vā
acālentā nakheneva apanenti ca upanenti ca. Sace tattha
kāci calati parājayo hoti. Khalikāyāti jūtaphalake pāsakīḷāya
kīḷanti. Ghaṭikāyāti ghaṭikāti vuccati daṇḍakakīḷā tāya
kīḷanti. Dīghadaṇḍakena rassadaṇḍakaṃ paharantā vicaranti.
Salākahatthenāti lākhāya vā mañjiṭṭhiyā vā piṭṭhodakena vā
salākahatthaṃ temetvā kiṃ hotūti bhūmiyaṃ vā bhittiyaṃ vā taṃ
paharitvā hatthiassādirūpāni dassentā kīḷanti. Akkhenāti guḷena.
Paṅkacirenāti paṅkaciraṃ vuccati paṇṇanāḷikā taṃ dhamantā kīḷanti.
Vaṅkakenāti gāmadārakānaṃ kīḷanakena khuddakanaṅgalena. Mokkhacikāyāti
mokkhacikā vuccati saṃparipattakakīḷā. Ākāse vā daṇḍakaṃ
gahetvā bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhūpariyabhāvena parivattantā
kīḷantīti attho. Ciṅgulakenāti ciṅgulakaṃ 1- vuccati tālapaṇṇādīhi
kataṃ vātappahārena paribbhamanacakkaṃ tena kīḷanti. Pattāḷhakenāti
pattāḷhakaṃ vuccati paṇṇanāḷikā tāya vālikādīni minantā
kīḷanti. Rathakenāti khuddakarathena. Dhanukenāti khuddakadhanunā.
Akkharikāyāti akkharikā vuccati ākāse vā piṭṭhiyaṃ vā
akkharajānanakīḷā tāya kīḷanti. Manesikāyāti manesikā vuccati manasā
cintitappajānanakīḷā tāya kīḷanti. Yathāvajjenāti yathāvajjaṃ
vuccati kāṇakuṇikakhañjādīnaṃ yaṃ yaṃ vajjaṃ taṃ taṃ payojetvā dassanakīḷā
@Footnote: 1. piṅgulakantipi vuccati.
Tāya kīḷanti velambakā viya. Hatthismimpi sikkhantīti hatthinimittaṃ
yaṃ sippaṃ sikkhitabbaṃ taṃ sikkhanti. Esa nayo assādīsu.
Dhāvantipīti parammukhā gacchantā dhāvanti. Ādhāvantipīti yattakaṃ
dhāvanti tattakameva abhimukhā puna āgacchantā ādhāvanti.
Nibbujjhantīti mallayuddhaṃ karonti. Nalāṭikampi dentīti sādhu sādhu
bhaginīti attano nalāṭe aṅguliṃ ṭhapetvā tassā nalāṭe ṭhapenti.
Vividhampi anācāranti aññaṃpi pāliyaṃ anāgataṃ mukhadeṇḍimādivividhaṃ
anācāraṃ ācaranti.
     Pāsādikenāti pasādāvahena sāruppena samaṇānucchavikena.
Abhikkantenāti gamanena. Paṭikkantenāti nivattanena.
Ālokitenāti purato dassanena. Vilokitenāti itocītoca dassanena.
Sammiñjitenāti pabbasaṅkocanena. Pasāritenāti tesaṃyeva
pasāraṇena. Sabbattha itthambhūtākhyānatthe karaṇavacanaṃ. Satisampajaññehi
abhisaṅkhatattā pāsādika abhikkanta paṭikkanta ālokita vilokitasammiñjita
pasārito hutvāti vuttaṃ hoti. Okkhittacakkhūti heṭṭhā
khittacakkhu. Iriyāpathasampannoti tāya pāsādikaabhikkantāditāya
sampannairiyāpatho. Kvāyanti ko ayaṃ. Abaḷabaḷo viyāti
abaḷo kira bondo vuccati. Atisayatthe ca idaṃ āmeḍitaṃ.
Tasmā atibondo viyāti vuttaṃ hoti. Mandamandoti abhikkantādīnaṃ
anuddhaṭatāya atimando atisaṇhoti evaṃ guṇameva dosato
dassenti. Bhākuṭikabhākuṭiko viyāti okkhittacakkhutāya bhakuṭiṃ
Katvā saṅkucitamukho kupito viya vicaratīti maññamānā vadanti.
Saṇhāti nipuṇā. Amma tāta bhaginīti evaṃ upāsakajanaṃ
yuttaṭṭhāne upanetuṃ chekā. Na yathā ayaṃ evaṃ abaḷabaḷā viyāti
adhippāyo. Sakhilāti sākhallena yuttā. Sukhasaṃbhāsāti idaṃ
purimassa kāraṇavacanaṃ. Yesaṃ hi sukhasaṃbhāsā sammodanīyakathā nelā
hoti kaṇṇasukhā te sakhilāti vuccanti. Tenāhaṃsu sakhilā
sukhasaṃbhāsāti. Ayaṃ panettha adhippāyo amhākaṃ ayyā upāsake
disvā madhuraṃ sammodanīyakathaṃ kathenti tasmā sakhilā sukhasaṃbhāsā
na yathā ayaṃ evaṃ mandamandā viyāti. Mihitapubbaṅgamāti mihitaṃ
pubbaṅgamaṃ etesaṃ vacanassāti mihitapubbaṅgamā. Paṭhamaṃ sitaṃ
katvā pacchā vadantīti attho. Ehisvāgatavādinoti upāsakaṃ
disvā ehi svāgatantavāti evaṃvādino na yathā ayaṃ evaṃ
saṅkucitamukhatāya bhākuṭikā viya. Evaṃ mihitapubbaṅgamāditāya
abhākuṭikabhāvaṃ atthato dassetvā puna sarūpenapi dassentā āhaṃsu
abhākuṭikā uttānamukhā pubbabhāsinoti. Uppaṭipāṭiyā vā
tiṇṇampi ākārānaṃ abhāvadassanametanti veditabbaṃ. Kathaṃ.
Ettha hi abhākuṭikāti iminā bhākuṭikabhākuṭikākārassa abhāvo
dassito. Uttānamukhāti iminā mandamandākārassa. Ye hi
cakkhūhi ummiletvā ālokanena uttānamukhā honti na te
mandamandā. Pubbabhāsinoti iminā abaḷabaḷākārassa abhāvo
dassito. Ye hi ābhāsanakusalatāya amma tātāti paṭhamataraṃ
Ābhāsanti na te abaḷabaḷāti.
     Ehi bhante gharaṃ gamissāmāti so kira upāsako na kho
āvuso piṇḍo labbhatīti vutte tumhākaṃ bhikkhūhiyeva etaṃ kataṃ
sakalagāmampi carantā na lacchathāti vatvā piṇḍapātaṃ dātukāmo
ehi bhante gharaṃ gamissāmāti āha. Kiṃ panāyaṃ payuttavācā
hoti na hotīti. Na hoti. Pucchitapañhā nāmāyaṃ kathetuṃ vaṭṭati.
Tasmā idāni cepi pubbaṇhe vā sāyaṇhe vā antaragharaṃ
paviṭṭhaṃ koci puccheyya kasmā bhante carathāti yenatthena carati
taṃ ācikkhitvā laddhaṃ na laddhanti vutte sace na laddhaṃ na
laddhanti vatvā yaṃ so deti taṃ gahetuṃ vaṭṭati. Duṭṭhoti
na pāsādādīnaṃ vināsena duṭṭhapuggalavasena duṭṭho. Dānapathānīti
dānāniyeva vuccanti. Athavā dānapathānīti dānanibaddhāni
dānavattānīti vuttaṃ hoti. Upacchinnānīti dāyakehi pacchinnāni.
Na te tāni etarahi denti. Riñcantīti visuṃ honti nānā
honti pakkamantīti vuttaṃ hoti. Saṇṭhaheyyāti sammā
tiṭṭheyya pesalānaṃ bhikkhūnaṃ patiṭṭhā bhaveyya. Evamāvusoti kho
so bhikkhu saddhassa pasannassa upāsakassa sāsanaṃ sampaṭicchi.
Evarūpaṃ kira sāsanaṃ kappiyaṃ harituṃ vaṭṭati. Tasmā mama vacanena
bhagavato pāde vandathāti vā cetiyaṃ paṭimaṃ bodhiṃ saṅghattheraṃ
vandathāti vā cetiye gandhapūjaṃ pupphapūjaṃ karothāti vā bhikkhū
sannipātetha dānaṃ dassāma dhammaṃ sossāmāti vā īdisesu
Sāsanesu kukkuccaṃ na kātabbaṃ. Kappiyasāsanāni etāni na
gihīnaṃ gihikammapaṭisaṃyuttānīti. Kuto ca tvaṃ bhikkhu āgacchasīti
nisinno so bhikkhu na āgacchati. Atthato pana āgato hoti.
Evaṃ santepi vattamānasamīpe vattamānavacanaṃ labbhati tasmā na
doso. Pariyosāne tato ahaṃ bhagavā āgacchāmīti etasmimpi
vacane eseva nayo.
     {433} Paṭhamaṃ assajipunabbasukā bhikkhū codetabbāti mayaṃ tumhe
vattukāmāti okāsaṃ kārāpetvā vatthunā ca āpattiyā ca
codetabbā codetvā yaṃ na saranti taṃ sāretabbā. Sace
vatthuñca āpattiñca paṭijānanti āpattimeva vā paṭijānanti
na vatthuṃ āpatti ropetabbā. Atha vatthumeva paṭijānanti nāpattiṃ
evampi imasmiṃ vatthusmiṃ ayaṃ nāma āpattīti ropetabbā eva.
Yadi neva vatthuṃ nāpattiṃ paṭijānanti āpatti na ropetabbāti
ayamettha vinicchayo. Yathāpaṭiññāya pana āpattiṃ ropetvā
evaṃ pabbājanīyakammaṃ kātabbanti dassento byattena bhikkhunāti
ādimāha. Taṃ uttānameva. Evaṃ pabbājanīyakammakatena pana
bhikkhunā yasmiṃ vihāre vasantena yasmiṃ gāme kuladūsakakammaṃ
kataṃ hoti tasmiṃ vihāre gāme vā na vasitabbaṃ. Tasmiṃ
vihāre vasantena sāmantagāme piṇḍāya na caritabbaṃ.
Sāmantavihārepi vasantena tasmiṃ gāme piṇḍāya na caritabbaṃ.
Upatissatthero pana bhante nagarannāma mahantaṃ dvādasayojanikampi hotīti
Antevāsikehi vutto yassā vīthiyā kuladūsakakammaṃ kataṃ tato
vāritanti āha. Tato vīthipi mahatī nagarappamāṇāva hotīti vutto
yassā gharapaṭipāṭiyāti āha. Gharapaṭipāṭipi vīthippamāṇāva hotīti
vutto itocītoca satta gharāni vāritānīti āha. Taṃ pana sabbaṃ
therassa manorathamattameva. Sacepi vihāro tiyojanaparamo hoti
dvādasayojanaparamañca nagaraṃ neva vihāre vasituṃ labbhati na nagare caritunti.
     {435} Te saṅghena pabbājanīyakammakatāti kathaṃ saṅgho tesaṃ kammaṃ akāsi.
Na gantvāva ajjhottharitvā akāsi athakho kulehi nimantetvā
nimantetvā saṅghabhattesu kariyamānesu tasmiṃ tasmiṃ ṭhāne therā
samaṇapaṭipadaṃ kathetvā ayaṃ samaṇo ayaṃ assamaṇoti manusse
saññāpetvā ekaṃ dve bhikkhū sīmaṃ pavesetvā eteneva upāyena
sabbesampi pabbājanīyakammaṃ akaṃsūti. Evaṃ pabbājanīyakammakatassa
ca aṭṭhārasa vattāni pūretvā yācantassa kammaṃ paṭippassambhitabbaṃ.
Paṭippassaddhakammenāpi ca tena yesu kulesu pubbe kuladūsakakammaṃ
kataṃ tato paccayā na gahetabbā. Āsavakkhayappattenāpi
na gahetabbā akappiyāva honti. Kasmā na gaṇhāthāti
pucchitena pubbe evaṃ katattāti vutte sace vadanti na
mayaṃ tena kāraṇena dema idāni sīlavantatāya demāti gahetabbā.
Pakatiyā dānaṭṭhāneyeva kuladūsakakammaṃ kataṃ hoti tato
pakatidānameva gahetuṃ vaṭṭati. Yaṃ vaḍḍhetvā denti taṃ na vaṭṭati.
Na sammā vattantīti te pana assajipunabbasukā aṭṭhārasasu vattesu
Sammā na vattanti. Na lomaṃ pātentīti anulomapaṭipadaṃ
apaṭipajjanatāya na pannalomā honti. Na netthāraṃ vattantīti attano
nittharaṇamaggaṃ na paṭipajjanti. Bhikkhū na khamāpentīti dukkaṭaṃ
bhante amhehi na puna evaṃ karissāma khamatha amhākanti evaṃ
bhikkhūnaṃ khamāpanaṃ na karonti. Akkosantīti kārakasaṅghaṃ dasahi
akkosavatthūhi akkosanti. Paribhāsantīti bhayaṃ tesaṃ dassenti.
Chandagāmitā .pe. Bhayagāmitā pāpentīti ete chandagāmino ca
.pe. Bhayagāmino cāti evaṃ chandagāmitāyapi .pe. Bhayagāmitāyapi
pāpenti yojentīti attho. Pakkamantīti tesaṃ parivāresu pañcasu
samaṇasatesu ekacce disā pakkamanti. Vibbhamantīti ekacce gihī
honti. Kathaṃ hi nāma assajipunabbasukāti ettha dvinnaṃ
pāmokkhānaṃ vasena sabbepi assajipunabbasukāti vuttā.
     {436-437} Gāmaṃ vāti ettha nagarampi gāmaggahaṇeneva gahitaṃ. Tenassa
padabhājane gāmopi nigamopi nagarampi gāmo ceva nigamo cāti
vuttaṃ. Tattha apākāraparikkhepo saāpaṇo nigamoti veditabbo.
Kulāni dūsetīti kuladūsako. Dūsento ca na asucikaddamādīhi dūseti
atha kho attano duppaṭipattiyā tesaṃ pasādaṃ vināseti.
Tenevassa padabhājane pupphena vāti ādi vuttaṃ.
     Tattha yo haritvā vā harāpetvā vā pakkositvā vā
pakkosāpetvā vā sayaṃ vā upagatānaṃ yaṅkiñci attano santakaṃ
pupphaṃ kulasaṅgahatthāya deti dukkaṭaṃ. Parasantakaṃ deti dukkaṭameva.
Theyyacittena deti bhaṇḍagghena kāretabbo. Eseva nayo
saṅghikepi. Ayampana viseso. Senāsanatthāya niyāmitaṃ issaravatāya
dadato thullaccayaṃ. Pupphannāma kassa dātuṃ vaṭṭati kassa na vaṭṭatīti.
Mātāpitūnaṃ tāva haritvāpi harāpetvāpi pakkositvāpi pakkosāpetvāpi
dātuṃ vaṭṭati. Sesañātakānaṃ pakkosāpetvāva. Tañca
kho vatthupūjanatthāya. Maṇḍanatthāya pana sivaliṅgādipūjanatthāya vā
kassacipi dātuṃ na vaṭṭati. Mātāpitūnañca harāpentena
ñātisāmaṇereheva harāpetabbaṃ. Itare pana yadi sayameva icchanti
vaṭṭati. Sammatena pupphabhājakena bhājanakāle sampattānaṃ sāmaṇerānaṃ
upaḍḍhabhāgaṃ dātuṃ vaṭṭati. Kurundiyaṃ sampattagihīnaṃ upaḍḍhabhāgaṃ
mahāpaccariyaṃ cūḷakaṃ dātuṃ vaṭṭatīti vuttaṃ. Asammatena apaloketvā
dātabbaṃ ācariyūpajjhāyesu sagāravā sāmaṇerā bahūni pupphāni
āharitvā rāsiṃ katvā ṭhapenti. Therā pātova sampattānaṃ
saddhivihārikādīnaṃ upāsakānaṃ vā tvaṃ idaṃ gaṇha tvaṃ idaṃ gaṇahāti
denti. Pupphadānaṃ nāma na hoti. Cetiyaṃ pūjessāmāti gahetvā
gacchantāpi pūjaṃ karontāpi tattha tattha sampattānaṃ cetiyapūjanatthāya
denti. Etampi pupphadānannāma na hoti. Upāsake
akkapupphādīhi pūjante disvā vihāre kaṇṇikārapupphādīni atthi
upāsakā tāni gahetvā pūjethāti vattuṃpi vaṭṭati. Bhikkhū pupphapūjaṃ
katvā divātaraṃ gāmaṃ paviṭṭhe kiṃ bhante atidivā paviṭṭhatthāti
pucchanti. Vihāre pupphāni bahūni pūjaṃ akarimhāti vadanti.
Manussā bahūni kira vihāre pupphānīti punadivase pahutaṃ khādanīyaṃ
bhojanīyaṃ gahetvā vihāraṃ gantvā pupphapūjañca karonti dānañca denti
vaṭṭati. Manussā mayambhante asukadivasannāma pūjessāmāti pupphavāraṃ
yācitvā anuññātadivase āgacchanti. Sāmaṇerehi ca pageva
pupphāni ocinitvā ṭhapitāni honti. Te rukkhesu pupphāni
apassantā kuhiṃ bhante pupphānīti vadanti. Sāmaṇerehi ocinitvā
ṭhapitāni tumahe pana pūjetvā gacchatha saṅgho aññaṃ divasaṃ
pūjessatīti. Te pūjetvā dānaṃ datvā gacchanti vaṭṭati.
Mahāpaccariyaṃ pana kurundiyañca therā sāmaṇerehi dāpetuṃ na labhanti
sace sayameva tāni pupphāni tesaṃ denti vaṭṭati therehi pana
sāmaṇerehi ocinitvā ṭhapitānīti ettakameva vattabbanti vuttaṃ.
Sace pana pupphavāraṃ yācitvā anocitesu pupphesu yāgubhattādīni
ādāya āgantvā sāmaṇerehi ocinitvā dethāti vadanti
ñātakasāmaṇerānaṃyeva ocinitvā dātuṃ vaṭṭati. Aññātake ukkhipitvā
rukkhasākhāya ṭhapenti. Na orohitvā palāyitabbaṃ ocinitvā
dātuṃ vaṭṭati. Sace pana koci dhammakathiko bahūni upāsakā
vihāre pupphāni yāgubhattādīni ādāya gantvā pupphapūjaṃ karothāti
vadati tasseva na kappatīti mahāpaccariyañca kurundiyañca vuttaṃ.
Mahāaṭṭhakathāyaṃ pana etaṃ akappiyaṃ na vaṭṭatīti avisesena vuttaṃ.
Phalaṃpi attano santakaṃ vuttanayeneva mātāpitūnañca sesañātīnañca
dātuṃ vaṭṭati. Kulasaṅgahatthāya  pana dentassa vuttanayeneva attano
Santake parasantake saṅghike senāsanatthāya niyāmite ca dukkaṭādīni
veditabbāni. Attano santakaṃyeva gilānamanussānaṃ vā
sampattaissarānaṃ vā khīṇaparibbayānaṃ dātuṃ vaṭṭati. Phaladānaṃ na hoti.
Phalabhājakenāpi sammatena saṅghassa phalabhājanakāle sampattamanussānaṃ
upaḍḍhabhāgaṃ dātuṃ vaṭṭati. Asammatena apaloketvā dātabbaṃ.
Saṅghārāmepi phalaparicchedena vā rukkhaparicchedena vā katikā kātabbā
tato gilānamanussānaṃ vā aññesaṃ vā phalaṃ yācantānaṃ yathāparicchedena
cattāri pañca phalāni dātabbāni rukkhā vā dassetabbā
ito gahetuṃ labbhatīti. Idha phalāni sundarāni ito gaṇhāthāti
evaṃ pana na vattabbaṃ. Cuṇṇenāti ettha attano santakaṃ
sirisacuṇṇaṃ vā aññaṃ vā kasāvaṃ kulasaṅgahatthāya deti dukkaṭaṃ .
Parasantakādīsupi vuttanayena vinicchayo veditabbo. Ayaṃ pana viseso.
Idha saṅghassa rakkhitagopitāpi rukkhacchalli garubhaṇḍameva.
Mattikādantakaṭṭhaveḷūsupi garubhaṇḍūpagaṃ ñatvā cuṇṇe vuttanayeneva
vinicchayo veditabbo. Paṇṇadānaṃ pana ettha na āgataṃ. Taṃpi
vuttanayeneva veditabbaṃ. Paratopi garubhaṇḍavinicchaye sabbaṃ vitthārena
vaṇṇayissāma. Vejjakāya vāti ettha vejjakammavidhi tatiyapārājikavaṇṇanāya
vuttanayeneva veditabbo. Jaṅghapesanikenāti ettha
jaṅghapesanīyanti gihīnaṃ dūteyyasāsanaharaṇakammaṃ vuccati taṃ na
kātabbaṃ. Gihīnaṃ hi sāsanaṃ gahetvā gacchantassa pade pade dukkaṭaṃ.
Taṃ kammaṃ nissāya laddhabhojanaṃ bhuñjantassāpi ajjhohāre
Ajjhohāre dukkaṭaṃ. Paṭhamaṃ sāsanaṃ aggahetvā pacchā ayaṃ dāni
so gāmo handa naṃ sāsanaṃ ārocemīti maggā okkamantassāpi
pade pade dukkaṭaṃ. Sāsanaṃ ārocetvā laddhabhojanaṃ bhuñjato
purimanayeneva dukkaṭaṃ. Sāsanaṃ aggahetvā āgatena pana bhante
tasmiṃ gāme itthannāmassa nāma kā pavuttīti pucchiyamānena
kathetuṃ vaṭṭati. Pucchitapañhe doso natthi. Pañcannaṃ pana
sahadhammikānaṃ mātāpitūnaṃ paṇḍupalāsassa attano veyyāvaccakarassa
ca sāsanaṃ harituṃ vaṭṭati. Gihīnañca pubbe vuttappakāraṃ
kappiyasāsanaṃ. Idaṃ hi jaṅghapesanīyakammannāma na hoti.
Imehi pana aṭṭhahi kuladūsakakammehi uppannapaccayā pañcannampi
sahadhammikānaṃ na kappanti abhūtārocanarūpiyasaṃvohārehi
uppannapaccayasadisāva honti.
     Pāpā samācārā assāti pāpasamācāro. Te pana yasmā
mālāvaccharopanādayo idha adhippetā tasmā mālāvacchaṃ ropetipīti
ādinā nayenassa padabhājanaṃ vuttaṃ. Tirokkhāti parammukhā.
Kulāni ca tena duṭṭhānīti ettha pana yasmā kulānīti
vohāramattametaṃ atthato hi manussā tena duṭṭhā honti tasmāssa
padabhājane pubbe saddhā hutvāti ādimāha. Chandagāminoti
chandena gacchantīti chandagāmino. Esa nayo sesesu. Samanubhāsitabbo
tassa paṭinissaggāyāti ettha kuladūsakakammena dukkaṭameva.
Yaṃ pana so saṅghaṃ pariharitvā chandagāminoti ādimāha tassa
Paṭinissaggāya samanubhāsanakammaṃ kātabbanti evamattho daṭṭhabbo.
Sesaṃ sabbattha uttānatthameva. Samuṭṭhānādīnipi paṭhamasaṅghabhedasadisānevāti.
               Kuladūsakasikkhāpadavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 127-148. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2685              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2685              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=614              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=18863              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8199              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8199              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]