ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {424} Tena samayena buddho bhagavāti dubbacasikkhāpadaṃ. Tattha
anācāraṃ ācaratīti anekappakāraṃ kāyavacīdvāravītikkamaṃ karoti.
Kiṃ nukho nāmāti vambhanavacanametaṃ. Ahaṃ kho nāmāti ukkaṃsavacanaṃ.
Tumhe vadeyyanti idaṃ karotha idaṃ mā karothāti ahaṃ tumhe
vattuṃ arahāmīti dasseti. Kasmā iti ce. Yasmā amhākaṃ
buddho bhagavā kaṇṭhakaṃ āruyha mayā saddhiṃ nikkhamitvā pabbajitoti
evamādimatthaṃ sandhāyāha. Amhākaṃ dhammoti vatvā puna attano
santakabhāve yuttiṃ dassento amhākaṃ ayyaputtena ayaṃ dhammo
abhisamitoti āha. Yasmā amhākaṃ ayyaputtena catusaccadhammo
paṭividdho tasmā dhammopi amhākanti vuttaṃ hoti. Saṅghaṃ pana
attano veripakkhe ṭhitaṃ maññamāno amhākaṃ saṅghoti na vadati.
Upamaṃ pana vatvā saṅghaṃ apasādetukāmo seyyathāpi nāmāti
ādimāha. Tiṇakaṭṭhapaṇṇasaṭanti tattha tattha patitapatitaṃ
tiṇakaṭṭhapaṇṇaṃ. Athavā tiṇañca nissārakaṃ lahukaṃ kaṭṭhañcāti
tiṇakaṭṭhaṃ. Paṇṇasaṭanti purāṇapaṇṇaṃ. Ussādeyyāti
Rāsiṃ kareyya. Pabbateyyāti pabbatappabhavā. Sā hi sīghasotā
hoti tasmā tameva gaṇhāti. Saṅkhasevālapaṇakanti ettha
saṅkhoti dīghamūlako paṇṇasevālo vuccati. Sevāloti nīlasevālo.
Avaseso udakapappaṭakatilabījakādi sabbopi paṇakoti saṅkhaṃ gacchati.
Ekato ussāditāti ekaṭṭhāne kenāpi sampiṇḍitā rāsikatāti
dasseti .
     {425-426} Dubbacajātikoti dubbacabhāvo. Vattuṃ asakkuṇeyyoti
attho. Padabhājanepissa dubbacoti dukkhena kicchena ovaditabbo.
Na sakkā sukhena vattunti attho. Dovacassakaraṇehīti
dubbacabhāvakaraṇīyehi. Ye ca dhammā dubbacaṃ puggalaṃ karonti tehi
samannāgatoti attho. Te pana katame ca āvuso dovacassakaraṇā dhammā
idha āvuso 1- bhikkhu pāpiccho hotīti ādinā nayena paṭipāṭiyā
anumānasutte āgatā pāpicchatā attukkaṃsakaparavambhakatā kodhanatā
kodhahetu upanāhitā kodhahetu abhisaṅgitā kodhahetu
kodhasāmantavācānicchāraṇatā codakaṃ paṭippharaṇatā codakaṃ apasādanatā
codakassa paccāropanatā aññenaññaṃ paṭicaraṇatā apadānena
nasampāyanatā makkhipalāsitā issukimaccharitā saṭhamāyāvitā
thaddhātimānitā sandiṭṭhiparāmāsiādhānaggāhiduppaṭinissaggitāti
ekūnavīsati 2- dhammā veditabbā. Ovādaṃ na sahati nakkhamatīti akkhamo.
@Footnote: 1. sutte idhāvusoti dissati Ma. mū. 12/189. 2. ime ca dovacassakaraṇā dhammā
@sutte soḷasavidhā vibhattā dasa ekakāni pañca dukāni ekaṃ tikanti.
Yathānusiṭṭhaṃ apaṭipajjanto padakkhiṇena anusāsaniṃ na gaṇhātīti
appadakkhiṇaggāhī anusāsaniṃ. Uddesapariyāpannesūti uddese
pariyāpannesu antogadhesu. Yassa siyā āpatti so āvikareyyāti
evaṃ saṅgahitattā antopāṭimokkhassa vattamānesūti attho. Sahadhammikaṃ
vuccamānoti sahadhammikena vuccamāno. Karaṇatthe upayogavacanaṃ.
Pañcahi sahadhammikehi sikkhitabbattā tesaṃ vā santakattā
sahadhammikanti laddhanāmena buddhappaññattena sikkhāpadena vuccamānoti
attho. Viramathāyasmanto mama vacanāyāti yena vacanena maṃ vadatha
tato mama vacanato viramatha. Mā maṃ taṃ vacanaṃ vadathātiṃ vuttaṃ
hoti. Vadetu sahadhammenāti sahadhammikena sikkhāpadena sahadhammena
vā aññenapi pāsādikabhāvasaṃvattanikena vacanena vadatu. Yadidanti
vuḍḍhikāraṇanidassanatthe nipāto. Tena yaṃ idaṃ aññamaññassa
hitavacanaṃ āpattito vuṭṭhāpanañca tena aññamaññavacanena
aññamaññavuṭṭhāpanena ca saṃvaḍḍhā parisāti evaṃ parisāya
vuḍḍhikāraṇaṃ dassitaṃ hoti. Sesaṃ sabbattha uttānameva.
Samuṭṭhānādīnipi paṭhamasaṅghabhedasadisānevāti.
                Dubbacasikkhāpadavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 125-127. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2632              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2632              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=607              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=18735              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8106              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8106              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]