ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {391} Tena samayena buddho bhagavāti dutiyaduṭṭhadosasikkhāpadaṃ. Tattha
handa mayaṃ āvuso imaṃ chakalakaṃ dabbaṃ mallaputtaṃ nāma karomāti
te kira paṭhamavatthusmiṃ attano manorathaṃ sampādetuṃ asakkontā
laddhaniggahā vighātappattā idāni jānissāmāti tādisaṃ vatthuṃ
pariyesamānā vicaranti. Athekadivasaṃ disvā tuṭṭhā aññamaññaṃ
oloketvā evamāhaṃsu handa mayaṃ āvuso imaṃ chakalakaṃ dabbaṃ
mallaputtaṃ nāma karomāti. Dabbo mallaputto nāma ayanti
evamassa nāmaṃ karomāti vuttaṃ hoti. Esa nayo mettiyannāma
bhikkhuninti etthāpi. Te bhikkhū mettiyabhummajake bhikkhū
anuyuñjiṃsūti evaṃ anuyuñjiṃsu āvuso kuhiṃ tumhehi dabbo
mallaputto nāma mettiyāya bhikkhuniyā saddhiṃ diṭṭhoti.
Gijjhakūṭapabbatapāde. Kāya velāya. Bhikkhācāragamanavelāya.
Āvuso dabba ime evaṃ vadenti tvaṃ tadā kuhinti. Veḷuvane
bhattāni uddisāmīti. Tava tāya velāya veḷuvane atthibhāvaṃ

--------------------------------------------------------------------------------------------- page108.

Ko jānātīti. Bhikkhusaṅgho bhanteti. Te saṅghaṃ pucchiṃsu jānātha tumhe tāya velāya imassa veḷuvane atthibhāvanti. Āma āvuso jānāma thero sammatiladdhadivasato paṭṭhāya veḷuvaneyevāti. Tato mettiyabhummajake āhaṃsu āvuso tumhākaṃ kathā na sameti kacci no lesaṃ uḍḍetvā vadethāti. Evaṃ te tehi bhikkhūhi anuyuñjiyamānā āma āvusoti vatvā etamatthaṃ ārocesuṃ. Kimpana tumhe āvuso āyasmantaṃ dabbaṃ mallaputtaṃ aññābhāgiyassa adhikaraṇassāti ettha aññabhāgassa idaṃ aññabhāgo vā assa atthīti aññabhāgiyaṃ. Adhikaraṇanti ādhāro veditabbo. Vatthuadhiṭṭhānanti vuttaṃ hoti. Yo hi so dabbo mallaputto nāmāti chakalako vutto so yvāyaṃ āyasmato dabbassa mallaputtassa bhāgo koṭṭhāso pakkho manussajāti ceva bhikkhubhāvo ca tato aññassa bhāgassa koṭṭhāsassa pakkhassa hoti tiracchānajātiyā ceva chakalakabhāvassa ca so vā aññabhāgo assa atthīti tasmā aññabhāgisaṅkhaṃ labhati. Yasmā ca tesaṃ imaṃ mayaṃ dabbaṃ mallaputtaṃ nāma karomāti vadantānaṃ tassa nāmakaraṇasaññāya ādhāro vatthuadhiṭṭhānaṃ tasmā adhikaraṇanti veditabbo. Taṃ hi sandhāya te bhikkhū aññabhāgiyassa adhikaraṇassāti āhaṃsu. Na vivādādhikaraṇādīsu aññataraṃ. Kasmā. Asambhavato. Na hi te catunnaṃ adhikaraṇānaṃ kassaci aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ uppādayiṃsu. Na ca catunnaṃ adhikaraṇānaṃ leso nāma atthi. Jātilesādayo hi puggalānaṃyeva

--------------------------------------------------------------------------------------------- page109.

Lesā vuttā na vivādādhikaraṇādīnaṃ. Idañca dabbo mallaputtoti nāmaṃ tassa aññabhāgiyādhikaraṇabhāve ṭhitassa chakalakassa koci deso hoti theraṃ amūlakena pārājikena anuddhaṃsetuṃ lesamatto. Ettha ca dissati apadissati assa ayanti vohariyatīti deso. Jātiādīsu aññatarakoṭṭhāsassetaṃ adhivacanaṃ. Aññampi vatthuṃ lissati silissati vohāramatteneva īsakaṃ alliyatīti leso. Jātiādīnaññeva aññatarakoṭṭhāsassetaṃ adhivacanaṃ. Tato paraṃ uttānatthameva. Sikkhāpadappaññattiyampi ayamevattho. Padabhājane pana yassa aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya taṃ yasmā atthuppattivaseneva āvibhūtaṃ tasmā padabhājane taṃ na vibhattanti veditabbaṃ. {393} Yāni pana adhikaraṇanti vacanasāmaññato atthuddhāravasena ca vuttāni cattāri adhikaraṇāni tesaṃ aññabhāgiyatā ca tabbhāgiyatā ca yasmā apākaṭā jānitabbā ca vinayadharehi tasmā vacanasāmaññato laddhaṃ adhikaraṇaṃ nissāya taṃ āvikaronto aññabhāgiyassa adhikaraṇassāti āpattaññabhāgiyaṃ vā hoti adhikaraṇaññabhāgiyaṃ vāti ādimāha. Yā ca sā avasāne āpattaññabhāgiyassa adhikaraṇassa vaseneva codanā vuttā tampi dassetuṃ ayaṃ sabbādhikaraṇānaṃ tabbhāgiyaaññabhāgiyatā samāhaṭāti veditabbā. Tattha ca āpattaññabhāgiyaṃ vāti paṭhamaṃ uddiṭṭhattā kathañca āpatti āpattiyā aññabhāgiyā hotīti niddese ārabbhitabbe yasmā āpattādhikaraṇassa

--------------------------------------------------------------------------------------------- page110.

Tabbhāgiyavicāraṇāyeva ayamattho āgamissati tasmā evaṃ anārabhitvā kathañca adhikaraṇaṃ adhikaraṇassa aññabhāgiyanti pacchimaṃ padaṃyeva gahetvā niddeso āraddhoti veditabbo. Tattha aññabhāgiyavāro uttānatthoyeva. Ekamekaṃ hi adhikaraṇaṃ itaresaṃ tiṇṇaṃ aññabhāgiyaṃ aññapakkhiyaṃ aññakoṭṭhāsiyaṃ hoti vatthuvisabhāgattā. Tabbhāgiyavāre pana vivādādhikaraṇaṃ vivādādhikaraṇassa tabbhāgiyaṃ taṃpakkhiyaṃ taṃkoṭṭhāsiyaṃ vatthusabhāgattā. Tathā anuvādādhikaraṇaṃ anuvādādhikaraṇassa. Kathaṃ. Buddhakālato paṭṭhāya hi aṭṭhārasa bhedakaravatthūni nissāya uppannavivādo ca idāni uppajjanakavivādo ca vatthusabhāgatāya ekaṃ vivādādhikaraṇameva hoti tathā buddhakālato paṭṭhāya catasso vipattiyo nissāya uppannaanuvādo ca idāni uppajjanakaanuvādo ca vatthusabhāgatāya ekaṃ anuvādādhikaraṇameva hoti. Yasmā pana āpattādhikaraṇaṃ āpattādhikaraṇassa sabhāgavisabhāgavatthuto sabhāvasarikkhato ca ekaṃsena tabbhāgiyaṃ na hoti tasmā āpattādhikaraṇaṃ āpattādhikaraṇassa siyā tabbhāgiyaṃ siyā aññabhāgiyanti vuttaṃ. Tattha ādito paṭṭhāya aññabhāgiyassa paṭhamaṃ niddiṭṭhattā idhāpi aññabhāgiyameva paṭhamaṃ niddiṭṭhaṃ. Tattha aññabhāgiyattañca parato tabbhāgiyattañca vuttanayeneva veditabbaṃ. Kiccādhikaraṇaṃ kiccādhikaraṇassa tabbhāgiyanti ettha pana buddhakālato paṭṭhāya cattāri saṅghakammāni nissāya uppannaadhikaraṇañca idāni cattāri saṅghakammāni nissāya uppajjanakaadhikaraṇañca sabhāgatāya sarikkhatāya ca ekaṃ

--------------------------------------------------------------------------------------------- page111.

Kiccādhikaraṇameva hoti. Kiṃ pana saṅghakammāni nissāya uppannaadhikaraṇaṃ kiccādhikaraṇaṃ udāhu saṅghakammānameva taṃ adhivacananti. Saṅghakammānamevetaṃ adhivacanaṃ. Evaṃ santepi saṅghakammannāma idañcīdañca evaṃ iti yaṃ kammalakkhaṇaṃ manasikaroti taṃ nissāya uppajjanato purimaṃ purimaṃ saṅghakammaṃ nissāya uppajjanato ca saṅghakammāni nissāya uppannaṃ adhikaraṇaṃ kiccādhikaraṇanti vuttaṃ. {394} Kiñci desaṃ lesamattaṃ upādāyāti ettha pana yasmā desoti vā lesamattoti vā pubbe vuttanayeneva byañjanato nānaṃ atthato ekaṃ tasmā lesoti dasa lesā jātileso nāmalesoti ādimāha. Tattha jātiyeva jātileso. Esa nayo sesesu. {395} Idāni tameva lesaṃ vitthārato dassetuṃ yathā taṃ upādāya anuddhaṃsanā hoti tathā savatthukaṃ katvā dassento jātileso nāma khattiyo diṭṭho hotīti ādimāha. Tattha khattiyo diṭṭho hotīti añño koci khattiyajātiyo iminā codakena diṭṭho hoti. Pārājikaṃ dhammaṃ ajjhāpajjantoti methunadhammādīsu aññataraṃ āpajjanto. Aññaṃ khattiyaṃ passitvā codetīti atha so aññaṃ attano veriṃ khattiyajātiyaṃ bhikkhuṃ passitvā taṃ khattiyajātilesaṃ gahetvā evaṃ codeti khattiyo mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpajjanto tvaṃ khattiyo pārājikaṃ dhammaṃ ajjhāpannosi. Athavā tvaṃ so khattiyo na añño pārājikaṃ dhammaṃ ajjhāpannosi assamaṇosi asakyaputtiyosi natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vāti āpatti

--------------------------------------------------------------------------------------------- page112.

Vācāya vācāya saṅghādisesassa. Ettha ca tesaṃ khattiyānaṃ aññamaññaṃ asadisassa tassa tassa dīghādino vā diṭṭhādino vā vasena aññabhāgiyatā khattiyajātippaññattiyā ādhāravasena adhikaraṇatā ca veditabbā. Eteneva upāyena sabbapadesu yojanā veditabbā. {400} Pattalesaniddese. Sāṭakapattoti lohapattasadiso susaṇṭhāno succhavi siniddho bhamaravaṇṇo mattikāpatto vuccati. Sumbhakapattoti pakatimattikāpatto. {406} Yasmā pana āpattilesassa ekapadeneva saṅkhepato niddeso vutto tasmā vitthārato taṃpi dassetuṃ bhikkhu saṅghādisesaṃ ajjhāpajjanato diṭṭho hotīti ādi vuttaṃ. Kasmā panassa tattheva niddesaṃ avatvā idha visuṃ vuttoti. Lesaniddese hi asabhāgattā. Lesaniddesā hi aññaṃ disvā aññassa codanāvasena vuttā. Ayaṃ pana ekameva aññaṃ āpattiṃ āpajjantaṃ disvā aññāya āpattiyā codanāvasena vutto. Yadi evaṃ kathaṃ aññabhāgiyaṃ adhikaraṇaṃ hotīti. Āpattiyā. Tenetaṃ vuttaṃ evampi āpattaññabhāgiyañca hoti leso ca upādinnoti. Yaṃ hi so saṅghādisesaṃ āpanno taṃ pārājikassa aññabhāgiyaṃ adhikaraṇaṃ. Tassa pana aññabhāgiyassa adhikaraṇassa leso nāma yo so sabbakhattiyānaṃ sādhāraṇo khattiyabhāvo viya sabbāpattīnaṃ sādhāraṇo āpattibhāvo. Etena upāyena sesāpattimūlakā nayā codāpakavāro ca veditabbo. {408} Anāpatti tathāsaññī codeti vā codāpeti vāti pārājikaṃyeva ayaṃ āpannoti

--------------------------------------------------------------------------------------------- page113.

Yo evaṃ tathāsaññī codeti vā codāpeti vā tassa anāpatti. Sesaṃ sabbaṃ uttānameva. Samuṭṭhānādīnipi paṭhamaduṭṭhadosasadisānevāti. Dutiyaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 2 page 107-113. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2248&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2248&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=564              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=17841              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=7641              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=7641              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]