ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {380} Tena samayena buddho bhagavāti duṭṭhadosasikkhāpadaṃ. Tattha
veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ
kira veḷūhi ca parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena
gopuraṭṭālakayuttaṃ nīlobhāsaṃ manoramaṃ tena veḷuvananti vuccati.
Kalandakānañcettha nivāpaṃ adaṃsu tena kalandakanivāpoti vuccati.
Pubbe  kira aññataro rājā tattha uyyāne kīḷanatthaṃ āgato
surāmadena matto divāseyyaṃ supi. Parijanopissa sutto rājāti
pupphaphalādīhi palobhiyamāno itocītoca pakkāmi. Atha surāgandhena
aññatarasmā susirarukkhā kaṇhasappo nikkhamitvā rañño abhimukho
āgacchati. Taṃ disvā rukkhadevatā rañño jīvitaṃ dammīti
kāḷakavesena āgantvā kaṇṇamūle saddamakāsi. Rājā paṭibujjhi.
Kaṇhasappo nivatto. So taṃ disvā imāya kāḷakāya mama
jīvitaṃ dinnanti kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi abhayaghosanañca
ghosāpesi. Tasmā taṃ tato pabhūti kalandakanivāpanti saṅkhaṃ gataṃ.
Kalandakāti hi kāḷakānaṃ etaṃ nāmaṃ. Dabboti tassa therassa
nāmaṃ. Mallaputtoti mallarājassa putto. Jātiyā sattavassena

--------------------------------------------------------------------------------------------- page78.

Arahattaṃ sacchikatanti thero kira sattavassova saṃvegaṃ labhitvā pabbajanto khuraggeyeva arahattaṃ pāpuṇīti veditabbo. Yaṅkiñci sāvakena pattabbaṃ sabbaṃ tena anuppattanti sāvakena pattabbaṃ nāma tisso vijjā catasso paṭisambhidā cha abhiññā nava lokuttaradhammāti idaṃ guṇajātaṃ taṃ sabbaṃ tena anuppattaṃ hoti. Natthi cassa kiñci uttarikaraṇīyanti 1- catūsu saccesu catūhi maggehi soḷasavidhassa kiccassa katattā idānissa kiñci uttariṃ karaṇīyaṃ natthi. Katassa vā paṭicayoti tasseva katassa vaḍḍhanampi natthi dhotassa viya vatthassa paṭidhovanaṃ piṭṭhassa viya gandhassa paṭipiṃsanaṃ pupphitassa viya ca pupphasasa paṭipupphananti. Rahogatassāti rahasi gatassa. Paṭisallīnassāti tato tato paṭikkamitavā sallīnassa. Ekībhāvaṃ gatassāti vutataṃ hoti. Athakho āyasmato dabbassa mallaputtassa etadahosi yannūnāhaṃ saṅghassa senāsanañca paññāpeyyaṃ bhattāni ca uddiseyyanti thero kira attano katakiccabhāvaṃ disvā ahaṃ imaṃ antimasarīraṃ dhāremi tañca kho vātamukhe ṭhitapadīpo viya aniccatāmkhe ṭhitaṃ nacirasseva nibbāyanadhammaṃ yāva na nibbāyati tāva kiṃ nukho ahaṃ saṅghassa veyyāvaccaṃ kareyyanti cintento iti paṭisañcikkhati tiroraṭṭhesu bahū kulaputtā bhagavantaṃ adisvāva pabbajanti te bhagavantaṃ passissāma ceva vanadissāma cāti dūratopi āgacchanti tatra yesaṃ senāsanaṃ nappahoti te silāpaṭṭakepi seyyaṃ kappenti pahomi kho panāhaṃ attano @Footnote: 1. pāliyaṃ uttariṃ karaṇīyanti padadvayaṃ likhitaṃ.

--------------------------------------------------------------------------------------------- page79.

Ānubhāvena tesaṃ bahukulaputtānaṃ icchāvasena pāsādavihāraaḍḍhayogādīni samañcapīṭhakattharaṇāni senāsanāni nimminitvā dātuṃ punadivase cettha ekacce ativiya kilantarūpā honti te gāravena bhikkhūnaṃ purato ṭhatvā bhattānipi na uddisāpenti ahaṃ kho panetesaṃ bhattānipi uddisituṃ pahomīti. Iti paṭisañcikkhantassa athakho āyasmato dabbassa mallaputtassa etadahosi yannūnāhaṃ saṅghassa senāsanañca paññāpeyyaṃ bhattāni ca uddiseyyanti. Nanu ca imāni dve ṭhānāni bhassārāmatādimanuyuttassa yuttāni ayañca khīṇāsavo nippapañcārāmo imassa kasmā imāni paṭibhaṃsūti. Pubbapaṭṭhanāya coditattā. Sabbabuddhānaṃ kira imaṃ ṭhānantaraṃ pattā sāvakā hontiyeva. Ayañca padumuttarassa bhagavato kāle aññatarasmiṃ kule pacchājāto imaṃ ṭhānantaraṃ pattassa bhikkhuno ānubhāvaṃ disvā aṭṭhasaṭṭhiyā bhikkhusatasahassehi saddhiṃ bhagavantaṃ satta divasāni nimantetvā mahādānaṃ datvā pādamūle nipatitvā anāgate tumhādisassa buddhassa uppannakāle ahampi itthannāmo tumhākaṃ sāvako viya senāsanapaññāpako ca bhattuddesako ca assanti paṭṭhanaṃ akāsi. Bhagavā anāgataṃsañāṇaṃ pesetvā addasa. Disvā ca ito kappasatasahassassa accayena gotamo nāma buddho uppajjissati tadā tvaṃ dabbo nāma mallaputto hutvā jātiyā sattavasso nikkhamma pabbajitvā arahattaṃ sacchikarissasi imañca ṭhānantaraṃ lacchasīti byākāsi.

--------------------------------------------------------------------------------------------- page80.

So tato pabhūti dānasīlādīni pūrayamāno devamanussasampattiṃ anubhavitvā amhākaṃ bhagavato kāle tena bhagavatā byākatasadisameva arahattaṃ sacchākāsi. Athassa rahogatassa kiṃ nukho ahaṃ saṅghassa veyyāvaccaṃ kareyyanti cintayato tāya pubbapaṭṭhanāya coditattā imāni dve ṭhānāni paṭibhaṃsūti. Athassa etadahosi ahaṃ kho anissaro attani satthārā saddhiṃ ekaṭṭhāne vasāmi sace maṃ bhagavā anujānissati imāni dve ṭhānāni samādiyissāmīti bhagavato santikaṃ agamāsi. Tena vuttaṃ athakho āyasmā dabbo mallaputto .pe. Bhattāni ca uddisitunti. Atha naṃ bhagavā sādhu sādhu dabbāti sampahaṃsitvā yasmā arahati evarūpo agatigamanaparibāhiro bhikkhu imāni dve ṭhānāni vicāretuṃ tasmā tenahi tvaṃ dabba saṅghassa senāsanañca paññāpehi bhattāni ca uddisāhīti āha. Bhagavato paccassosīti bhagavato vacanaṃ paṭiassosi abhimukho assosi. Sampaṭicchīti vuttaṃ hoti. Paṭhamaṃ dabbo yācitabboti kasmā bhagavā yācāpeti. Garahamocanatthaṃ. Passati hi bhagavā anāgate dabbassa imaṃ ṭhānaṃ nissāya mettiyabhummajakānaṃ vasena mahāupaddavo uppajjissati tatra keci garahissanti ayaṃ tuṇhībhūto attano kammaṃ akatvā kasmā īdisaṃ ṭhānaṃ vicāretīti tato aññe vakkhanti ko imassa doso eso teheva yācitvā ṭhapitoti evaṃ garahato muccissatīti. Evaṃ garahamocanatthaṃ yācāpetvāpi puna yasmā asammate bhikkhusmiṃ saṅghamajjhe kiñci kathiyamāne khiyyanadhammo uppajjati

--------------------------------------------------------------------------------------------- page81.

Ayaṃ kasmā saṅghamajjhe uccāsaddaṃ karoti issariyaṃ dassetīti sammate pana kathente mā āyasmanto kiñci avacuttha sammato ayaṃ kathetu yathāsukhanti vattāro bhavanti asammatañca abhūtena abbhācikkhantassa lahukāpatti hoti dukkaṭamattā sammataṃ pana abbhācikkhato garukatarā pācittiyāpatti hoti atha sammato bhikkhu āpattiyā garukabhāvena verikehipi duppaddhaṃsiyataro hoti tasmā taṃ āyasmantaṃ sammannāpetuṃ byattena bhikkhunāti ādimāha. Kiṃ pana dve sammatiyo ekassa dātuṃ vaṭṭantīti. Na kevalaṃ dve sace pahoti terasāpi dātuṃ vaṭṭanti. Appahontānaṃ pana ekāpi dvinnaṃ vā tiṇṇaṃ vā dātuṃ na vaṭṭati. {382} Sabhāgānanti guṇasabhāgānaṃ na mittasanthavasabhāgānaṃ. Tenevāha ye te bhikkhū suttantikā tesaṃ ekajjhantiādiṃ. Yāvatikā hi suttantikā honti te uccinitvā ekato tesaṃ anurūpameva senāsanaṃ paññāpeti evaṃ sesānaṃ. Kāyadaḷhībahulāti kāyassa daḷhabhāvakaraṇabahulā kāyaposanabahulāti attho. Imāyapīme āyasmanto ratiyāti imāya saggamaggassa tiracchānabhūtāya tiracchānakathāya ratiyā. Acchissantīti viharissanti. Tejodhātuṃ samāpajjitvā tenevālokenāti tejokasiṇacatutthajjhānaṃ samāpajjitvā vuṭṭhāya abhiññāñāṇena aṅgulijjalanaṃ adhiṭaṭhāya teneva tejodhātusamāpattiyā janitena aṅgulijjālālokenāti attho. Ayaṃ pana therassa ānubhāvo na cirasseva sakalajambūdīpe pākaṭo ahosi. Taṃ sutvā iddhipāṭihāriyaṃ

--------------------------------------------------------------------------------------------- page82.

Daṭṭhukāmā āgamiṃsu. Apissu bhikkhū sañcicca vikāle āgacchanti. Te sañcicca dūre apadisantīti jānantāva dūre apadisanti. Kathaṃ. Amhākaṃ āvuso dabba gijjhakūṭeti iminā nayena. Aṅguliyā jalamānāya purato purato gacchatīti sace eko bhikkhu hoti sayameva gacchati sace bahū honti bahū attabhāve nimmināti sabbe attanā sadiseeva. Senāsanaṃ paññāpeti ayaṃ mañcoti ādīsu pana there ayaṃ mañcoti vadante nimmitāpi attano attano gataṭṭhāne ayaṃ mañcoti vadanti. Evaṃ sabbapadesu. Ayaṃ hi nimmitānaṃ dhammatā ekasmiṃ bhāsamānasmiṃ sabbe bhāsanti nimmitā ekasmiṃ tuṇhimāsīne sabbe tuṇhī bhavanti teti. Yasmiṃ pana vihāre mañcapīṭhādīni na paripūrenti attano ānubhāvena pūreti tena nimmitānaṃ avatthukaṃ vacanaṃ na hoti. Senāsanaṃ paññāpetvā punadeva veḷuvanaṃ paccāgacchatīti tehi saddhiṃ janapadakathaṃ kathento na nisīdati attano vasanaṭṭhānameva paccāgacchati. {383} Mettiyabhummajakāti mettiyo ceva bhummajako ca chabbaggiyānaṃ aggapurisā ete. Lāmakāni ca bhattānīti senāsanāni tāva navakānaṃ lāmakāni pāpuṇantīti anacchariyametaṃ. Bhattāni pana salākāyo pacchiyaṃ vā cīvarabhoge vā pakkhipitvā āloletvā ekamekaṃ uddharitvā paññāpenti. Tānipi nesaṃ mandapuññatāya lāmakāni sabbapacchimāneva pāpuṇanti. Yampi ekacārikabhattaṃ

--------------------------------------------------------------------------------------------- page83.

Ekavārikabhattannāma paṇītappaṇītaṃ samodhānetvā therato yāva navakā gāhāpetabbaṃ. Tampi etesaṃ pattadivase lāmakaṃ vā hoti ete vā disvāva paṇītaṃ adatvā lāmakameva denti. Abhisaṅkhārikanti nānāsambhārehi abhisaṅkharitvā kataṃ susajjataṃ susampāditanti attho. Kaṇājakanti sakuṇḍakabhattaṃ. Bilaṅgadutiyanti kañjikadutiyaṃ. Kalyāṇabhattikoti kalyāṇaṃ sundaraṃ ativiya paṇītaṃ bhattamassāti kalyāṇabhattiko. Paṇītadāyakattā bhatteneva paññāto. Catukkabhattaṃ detīti cattāri bhattāni deti. Taddhitavohārena pana catukkabhattanti vuttaṃ. Upatiṭṭhitvā parivisatīti sabbakammante vissajjetvā mahantaṃ pūjāsakkāraṃ katvā samīpe ṭhatvā parivisati. Odanena pucchantīti odanahatthā upasaṅkamitvā kiṃ bhante odanaṃ demāti pucchanti. Evaṃ karaṇattheyeva karaṇavacanaṃ hoti. Esa nayo sūpādīsu. Svātanāyāti sve bhavo bhattaparibhogo svātano. Tassatthāya svātanāya. Sve kattabbassa bhattaparibhogassatthāyāti vuttaṃ hoti. Uddiṭṭhaṃ hotīti pāpetvā dinnaṃ hoti. Mettiyabhummajakānaṃ kho gahapatīti idaṃ thero asamannāharitvā āha. Evaṃ balavatī hi tesaṃ mandapuññatā yaṃ sativepullattappattānampi asamannāhāro hoti. Ye jeti ettha jeti dāsiṃ ālapati. Hīyo kho āvuso amhākanti rattiṃ sammantayamānā atītaṃ divasabhāgaṃ sandhāya hīyoti vadanti. Na cittarūpanti na cittānurūpaṃ. Yathā pubbe yattakaṃ icchanti tattakaṃ supanti na

--------------------------------------------------------------------------------------------- page84.

Evaṃ supiṃsu. Appakameva supiṃsūti vuttaṃ hoti. Bahārāmakoṭṭhaketi veḷuvanavihārassa bahidvārakoṭṭhake. Pattakkhandhāti patitakkhandhā khandhaṭṭhikaṃ nāmetvā nisinnā. Pajjhāyantāti padhūpāyantā. Yato nīvātaṃ tato pavātanti yattha nivātaṃ appakopi vāto natthi tattha mahāvāto uṭṭhitoti attho. Udakaṃ maññe ādittanti udakaṃ viya ādittaṃ. {384} Sarasi tvaṃ dabba evarūpaṃ kattāti tvaṃ dabba evarūpaṃ katvā sarasi. Athavā sarasi tvaṃ dabba evarūpaṃ yathāyaṃ bhikkhunī āha kattāvāsi evarūpaṃ yathāyaṃ bhikkhunī āhāti evaṃ yokhetvā cettha attho daṭṭhabbo. Ye pana katvāti paṭhanti tesaṃ ujukameva 1-. Yathā maṃ bhante bhagavā jānātīti thero kiṃ dassesi. Bhagavā bhante sabbaññū ahañca khīṇāsavo natthi mayhaṃ vatthukāmapaṭisevanā taṃ maṃ bhagavā jānāti tatrāhaṃ kiṃ vakkhāmi yathā maṃ bhagavā jānāti tathevāhaṃ daṭṭhabboti. Na kho dabba dabbā evaṃ nibbeṭhentīti ettha na kho dabba dabbā paṇḍitā yathā tvaṃ parapaccayena nibbeṭhesi evaṃ nibbeṭhenti apica kho yadeva sāmaṃ ñātaṃ tena nibbeṭhentīti evamattho daṭṭhabbo. Sace tayā katanti iminā kiṃ dasseti. Na hi sakkā parisabbalena vā pakkhūpatthambhena vā akārako kārako kātuṃ kārako vā akārako kātuṃ tasmā yaṃ sayaṃ kataṃ @Footnote: 1. kattāti pade tupaccayo yathā nābhijānāmi... sañcicca pāṇaṃ jīvitā voropetā. @saddasatthepi vākyakārakaṃ padaṃ kattāti vuccati.

--------------------------------------------------------------------------------------------- page85.

Vā akataṃ vā tadeva vattabbanti dasseti. Kasmā pana bhagavā jānantopi ahaṃ jānāmi khīṇāsavo tvaṃ natthi tuyhaṃ doso ayaṃ bhikkhunī musāvādinīti nāvocāti. Parānudayatāya. Sace hi bhagavā yaṃ yaṃ jānāti taṃ taṃ vadeyya aññena pārājikaṃ āpannena puṭaṭhena ahaṃ jānāmi tvaṃ pārājikoti vattabbaṃ bhaveyya tato so puggalo ayaṃ pubbe dabbaṃ mallaputtaṃ suddhaṃ katvā idāni maṃ asuddhaṃ karoti kassa dāni kiṃ vadāmi yatra satthāpi sāvakesu chandāgatiṃ gacchti kuto imassa sabbaññubhāvoti āghātaṃ bandhitvā apāyūpago bhaveyya. Tasmā bhagavā imāya parānudayatāya jānantopi nāvoca. Kiñci bhiyyo upavādaparivajjanato nāvoca. Yadi hi bhagavā evaṃ vadeyya evaṃ upavādo bhaveyya dabbassa mallaputtassa vuṭṭhānannāma bhāriyaṃ sammāsambuddhaṃ pana sakkhiṃ labhitvā vuṭṭhitoti. Idañca vuṭṭhānalakkhaṇaṃ maññamānā buddhakālepi sakkhinā suddhi vā asuddhi vā hoti mayaṃ jānāma ayaṃ puggalo asuddhoti evaṃ pāpabhikkhū lajjimpi vināseyyunti. Apica anāgatepi bhikkhū otiṇṇe vatthusmiṃ codetvā sāretvā sace tayā kataṃ katanti vadehīti lajjīnaṃ paṭiññaṃ gahetvā kammaṃ karissantīti vinayalakkhaṇe tantiṃ ṭhapento ahaṃ jānāmīti avatvā sace tayā kataṃ katanti vadehīti āha. Nābhijānāmi supinantenapi methunaṃ dhammaṃ paṭisevitāti supinantenāpi methunaṃ dhammaṃ nābhijānāmi. Na paṭisevitā ahanti vuttaṃ hoti. Athavā paṭisevitā hutvā supinantenapi

--------------------------------------------------------------------------------------------- page86.

Methunaṃ dhammaṃ na jānāmīti vuttaṃ hoti. Ye pana paṭisevitvāti paṭhanti tesaṃ ujukameva 1-. Pageva jāgaroti jāgaranto pana paṭhamaṃyeva na jānāmīti. Tenahi bhikkhave mettiyaṃ bhikkhuniṃ nāsethāti yasmā dabbassa ca imissā ca vacanaṃ na ghaṭati tasmā mettiyaṃ bhikkhuniṃ nāsethāti vuttaṃ hoti. Tattha tisso nāsanā liṅganāsanā saṃvāsanāsanā daṇḍakammanāsanāti. Tāsu dūsako nāsetabboti ayaṃ liṅganāsanā. Āpattiyā adassane vā apaṭikamme vā pāpikāya diṭṭhiyā apaṭinissagge vā ukkhepanīyakammaṃ karonti ayaṃ saṃvāsanāsanā. Cara pire vinassāti daṇḍakammaṃ karonti ayaṃ daṇḍakammanāsanā. Idha pana liṅganāsanaṃ sandhāyāha mettiyaṃ bhikkhuniṃ nāsethāti. Ime ca bhikkhū anuyuñjathāti iminā imaṃ dīpeti ayaṃ bhikkhunī attano dhammatāya akārikā addhā aññehi uyyojitā tasmā yehi uyyojitā ime bhikkhū anuyuñjatha gavesatha jānāthāti. Kiṃ pana bhagavatā mettiyā bhikkhunī paṭiññāya nāsitā apaṭiññāya nāsitāti. Kiñcettha yadi tāva paṭiññāya nāsitā thero kārako hoti atha apaṭiññāya thero akārako hoti niddoso. Bhātiyarājakālepi mahāvihāravāsīnañca abhayagirivāsīnañca therānaṃ imasmiṃyeva vāde vivādo ahosi. Abhayagirivāsinopi attano suttaṃ vatvā tumhākaṃ vāde thero kārako hotīti vadanti. Mahāvihāravāsinopi attano suttaṃ vatvā tumhākaṃ vāde @Footnote: 1. paṭisevitāti padepi tupaccayo.

--------------------------------------------------------------------------------------------- page87.

Thero kārako hotīti vadanti. Pañho na chijjati. Rājā sutvā there sannipātāpetvā dīghakārāyanaṃ nāma brāhmaṇajātiyaṃ amaccaṃ therānaṃ kathaṃ suṇāhīti āṇāpesi. Amacco kira paṇḍito bhāsantarakusalo. So āha vadantu bhante therā suttanti. Tato abhayagirittherā attano suttaṃ vadiṃsu tenahi bhikkhave mettiyaṃ bhikkhuniṃ sakāya paṭiññāya nāsethāti. Amacco bhante tumhākaṃ vāde thero kārako hoti sadosoti āha. Mahāvihāravāsinopi attano suttaṃ vadiṃsu tenahi bhikkhave mettiyaṃ bhikkhuniṃ nāsethāti. Amacco bhante tumhākaṃ vāde thero akārako hoti niddosoti āha. Kimpanettha yuttaṃ yaṃ pacchā vuttaṃ vicāritaṃ hetaṃ aṭṭhakathācariyehi. Bhikkhu bhikkhuṃ amūlakena antimavatthunā anuddhaṃseti saṅghādiseso bhikkhuniṃ anuddhaṃseti dukkaṭaṃ. Kurundiyaṃ pana musāvāde pācittiyanti vuttaṃ. Tatrāyaṃ vicāraṇā. Purimanaye tāva anuddhaṃsanādhippāyattā dukkaṭameva yujjati. Yathā satipi musāvāde bhikkhuno bhikkhusmiṃ saṅghādiseso satipi ca musāvāde asuddhaṃ suddhadiṭṭhino akkosādhippāyena vadantassa omasavādeneva pācittiyaṃ na sampajānamusāvādena evaṃ idhāpi anuddhaṃsanādhippāyattā sampajānamusāvāde pācittiyaṃ na yujjati dukkaṭameva yuttaṃ. Pacchimanayepi musāvādattā pācittiyameva yujjati . Vacanappamāṇato hi anuddhaṃsanādhippāyena bhikkhussa bhikkhusmiṃ saṅghādiseso akkosādhippāyassa musāvāde bhikkhussa bhikkhusmiṃ saṅghādiseso akkosādhippāyassa ca omasavāde bhikkhussa

--------------------------------------------------------------------------------------------- page88.

Pana bhikkhuniyā dukkaṭanti vacanaṃ natthi sampajānamusāvāde pācittiyanti vacanamatthi tasmā pācittiyameva yujjati. Tatra pana idaṃ upaparikkhitabbaṃ. Anuddhaṃsanādhippāye asati pācittiyaṃ tasmiṃ sati kena bhavitabbanti. Tatra yasmā musā bhaṇantassa pācittiye siddhepi amūlakena saṅghādisesena anuddhaṃsane visuṃ pācittiyaṃ vuttaṃ tasmā anuddhaṃsanādhippāye sati sampajānamusāvāde pācittiyassa okāso na dissati na ca sakkā anuddhaṃsentassa anāpattiyā bhavitunti purimanayovettha parisuddhataro khāyati. Tathā bhikkhunī bhikkhuniṃ amūlakena antimavatthunā anuddhaṃseti saṅghādiseso bhikkhuṃ anuddhaṃseti dukkaṭaṃ. Tatra saṅghādiseso vuṭṭhānagāmī dukkaṭaṃ desanāgāmī etehi nāsanā natthi. Yaṃpi sā bhagavato pūrato ṭhatvā musā abhaṇi tenassā sampajānamusāvāde pācittiyaṃ imināpi nāsanā natthi. Yasmā pana sā pakatiyāva dussīlā pāpabhikkhunī idāni ca sayameva dussīlamhīti vadati tasmā naṃ bhagavā asuddhattāyeva nāsāpesi. Athakho mettiyabhummajakāti evaṃ mettiyaṃ bhikkhuniṃ nāsetha ime ca bhikkhū anuyuñjathāti vatvā uṭṭhāyāsanā vihāraṃ paviṭṭhe bhagavati tehi bhikkhūhi detha dāni imissā setakānīti nāsiyamānaṃ taṃ bhikkhuniṃ disvā te bhikkhū taṃ mocetukāmatāya attano aparādhaṃ āvikariṃsu. Etamatthaṃ dasasetuṃ athakho mettiyabhummajakāti ādi vuttaṃ. {385-386} Duṭṭho dosoti dūsito ceva dūsako ca. Uppanne hi

--------------------------------------------------------------------------------------------- page89.

Dose puggalo tena dosena dūsito hoti pakatibhāvaṃ jahāpito tasmā duṭṭhoti vuccati. Parañca dūseti vināseti tasmā dosoti vuccati. Iti duṭṭho dosoti ekassevetaṃ puggalassa ākāranānattena nidassanaṃ. Tena vuttaṃ duṭṭho dosoti dūsito ceva dūsako cāti. Tattha saddalakkhaṇaṃ pariyesitabbaṃ. Yasmā pana so duṭṭho dosoti saṅkhaṃ gato paṭighasamaṅgipuggalo kupitādibhāve ṭhitova hoti tenassa padabhājane kupitoti ādi vuttaṃ. Tattha kupitoti kuppabhāvaṃ pakatito cavanabhāvaṃ patto. Anattamanoti na sakamano attano vase aṭṭhitacitto. Apica pītisukhehi na attamano nipatacittoti anattamano. Anabhiraddhoti na sukhito na vā pasāditoti anabhiraddho. Paṭighena āhataṃ cittamassāti āhatacitto. Cittatthaddhabhāvacittakacavarasaṅkhātaṃ paṭighakhīlaṃ jātamassāti khīlajāto. Appatītoti nappatiito 1- pītisukhādīhi vajjito na abhisaṭoti attho. Padabhājane pana yesaṃ dhammānaṃ vasena appatīto hoti te dassetuṃ tena ca kopenāti ādi vuttaṃ. Tattha tena ca kopenāti yena duṭṭhoti ca kupitoti ca vutto. Ubhayampi hetaṃ pakatibhāvaṃ jahāpanato ekākāraṃ hoti. Tena ca dosenāti yena dosoti vutto. Imehi dvīhi saṅkhārakkhandhameva dasseti. Tāya ca anattamanatāyāti yāya anattamanoti vutto. Tāya ca anabhiraddhiyāti yāya anabhiraddhoti vutto. Imehi dvīhi vedanākkhandhaṃ @Footnote: 1. appītitoti na pītiṃ itoti amhākaṃ mati.

--------------------------------------------------------------------------------------------- page90.

Dasseti. Amūlakena pārājikenāti ettha nāssa mūlanti amūlakaṃ. Taṃ panassa amūlakattaṃ yasmā codakavasena adhippetaṃ na cuditakavasena tasmā tamatthaṃ dassetuṃ padabhājane amūlakannāma adiṭṭhaṃ assutaṃ aparisaṅkitanti āha. Tena imaṃ dīpeti yaṃ pārājikaṃ codakena cuditakamhi puggale neva diṭṭhaṃ na sutaṃ na parisaṅkitaṃ idaṃ etesaṃ dassanassavanaparisaṅkāsaṅkhātānaṃ mūlānaṃ abhāvato amūlakannāma. Taṃ pana so āpanno vā hotu anāpanno vā etaṃ idha appamāṇanti. Tattha adiṭṭhaṃ nāma attano pasādacakkhunā vā dibbacakkhunā vā adiṭṭhaṃ. Assutaṃ nāma tatheva kenaci vuccamānaṃ na sutaṃ. Aparisaṅkitaṃ nāma cittena aparisaṅkitaṃ. Diṭṭhaṃ nāma attanā vā parena vā pasādacakkhunā vā dibbacakkhunā vā diṭṭhaṃ. Sutannāma tatheva sutaṃ. Parisaṅkitaṃ nāma attanā vā parena vā parisaṅkitaṃ. Tattha attanā diṭṭhaṃ diṭṭhameva. Parehi diṭṭhaṃ attanā sutaṃ parehi sutaṃ parehi parisaṅkitanti idaṃ pana sabbampi attanā sutaṭṭhāneyeva tiṭṭhati. Parisaṅkitaṃ pana tividhaṃ diṭṭhaparisaṅkitaṃ sutaparisaṅkitaṃ mutaparisaṅkitanti. Tattha diṭṭhaparisaṅkitannāma eko bhikkhu uccārapassāvakammena gāmasamīpe ekaṃ gumbaṃ paviṭṭho aññatarāpi itthī kenacideva karaṇīyena taṃ gumbaṃ pavisitvā nivattā nāpi bhikkhu itthiṃ addasa na ca itthī bhikkhuṃ adisvāva ubhopi yathāruciṃ pakkantā aññataro bhikkhu ubhinnaṃ tato nikkhamanaṃ sallakkhetvā addhā imesaṃ kataṃ vā karissanti vāti parisaṅkati idaṃ

--------------------------------------------------------------------------------------------- page91.

Diṭṭhaparisaṅkitaṃ. Sutaparisaṅkitannāma idhekacco andhakāre vā paṭicchanne vā okāse mātugāmena saddhiṃ bhikkhuno tādisaṃ paṭisanthāravacanaṃ suṇāti samīpe aññaṃ vijjamānampi atthi natthīti na jānāti so addhā imesaṃ kataṃ vā karissanti vāti parisaṅkati idaṃ sutaparisaṅkitaṃ. Mutaparisaṅkitannāma sambahulā dhuttā rattibhāge pupphagandhamaṃsasurādīni gahetvā itthīhi saddhiṃ ekaṃ paccantavihāraṃ gantvā maṇḍape vā bhojanasālādīsu vā yathāsukhaṃ kīḷitvā pupphādīni vikīritvā gatā punadivase bhikkhū taṃ vippakāraṃ disvā kassidaṃ kammanti vicinanti tatra ca kenaci bhikkhunā pageva vuṭṭhahitvā vattasīsena maṇḍapaṃ vā bhojanasālaṃ vā paṭijaggantena pupphādīni āmaṭṭhāni honti kenaci upaṭṭhākakulato āhaṭehi pupphādīhi pūjā katā hoti kenaci bhesajjatthaṃ ariṭṭhaṃ pītaṃ hoti atha te kassidaṃ kammanti vicinantā bhikkhū hatthagandhañca mukhagandhañca ghāyitvā te bhikkhū parisaṅkanti idaṃ mutaparisaṅkitaṃ. Tattha diṭṭhaṃ atthi samūlakaṃ atthi amūlakaṃ diṭṭhameva atthi saññāsamūlakaṃ atthi saññāamūlakaṃ. Esa nayo sutepi. Parisaṅkite pana diṭṭhaparisaṅkitaṃ atthi samūlakaṃ atthi amūlakaṃ diṭṭhaparisaṅkitameva atthi saññāsamūlakaṃ atthi saññāamūlakaṃ. Esa nayo sutamutaparisaṅkitesu. Tattha diṭaṭhaṃ samūlakannāma pārājikaṃ āpajjantaṃ disvāva diṭṭho mayāti vadati. Amūlakannāma paṭicchannokāsato nikkhamantaṃ disvā vītikkamaṃ adisvā diṭṭho mayāti vadati. Diṭṭhameva saññāsamūlakannāma disvāva

--------------------------------------------------------------------------------------------- page92.

Diṭṭhasaññī hutvā codeti. Saññāamūlakannāma pubbe pārājikavītikkamaṃ disvā pacchā adiṭṭhasaññī jāto so saññāya amūlakaṃ katvā diṭṭho mayāti codeti. Eteneva nayena sutamutaparisaṅkitānipi vitthārato veditabbāni. Ettha ca sabbappakārenāpi diṭṭhaṃ samūlakena vā saññāsamūlakena vā codentassa anāpatti. Amūlakena vā saññāamūlakena vā codentasseva āpatti. Anuddhaṃseyyāti viddhaṃseyya paddhaṃseyya abhibhaveyya ajjhotthareyya. Tampana anuddhaṃsanaṃ yasmā attanā codentopi parena codāpentopi karotiyeva tasmā padabhājane codeti vā codāpeti vāti vuttaṃ. Tattha codetīti pārājikaṃ dhammaṃ āpannosīti ādīhi vacanehi sayaṃ codeti tassa vācāya vācāya saṅghādiseso. Codāpetīti attanā samīpe ṭhatvā aññaṃ bhikkhuṃ āṇāpeti so tassa vacanena taṃ codeti codāpakasseva vācāya vācāya saṅghādiseso. Atha sopi mayā diṭṭhaṃ sutaṃ atthīti codeti dvinnampi janānaṃ vācāya vācāya saṅghādiseso. Codanāpabhedakosallatthañca panettha ekavatthuekacodakādicatukkaṃ tāva veditabbaṃ. Tattha eko bhikkhu ekaṃ bhikkhuṃ ekena vatthunā codeti imissā codanāya ekaṃ vatthu eko codako. Sambahulā ekaṃ ekena vatthunā codenti pañcasatā mettiyabhummajakappamukhā chabbaggiyā bhikkhū āyasmantaṃ dabbaṃ mallaputtamiva imissā codanāya ekaṃ vatthu nānācodakā. Eko bhikkhu ekaṃ

--------------------------------------------------------------------------------------------- page93.

Bhikkhuṃ sambahulehi vatthūhi codeti imissā codanāya nānāvatthūni eko codako. Sambahulā sambahule sambahulehi vatthūhi codenti imissā codanāya nānāvatthūni nānācodakā. Codetuṃ pana ko labhati ko na labbhatīti. Dubbalacodakavacanaṃ tāva gahetvā koci na labhati. Dubbalacodako nāma sambahulesu kathāsallāpena nisinnesu eko ekaṃ ārabbha anuddissakaṃ katvā pārākavatthuṃ katheti. Añño taṃ sutvā itarassa gantvā āroceti. So taṃ upasaṅkamitvā tvaṃ kira maṃ idañcīdañca vadasīti vadati. So nāhaṃ evarūpaṃ jānāmi kathāpavattiyaṃ pana mayā anuddissakaṃ katvā vuttamatthi sace ahaṃ tava imaṃ dukkhuppattiṃ jāneyyaṃ ettakampi na katheyyanti. Ayaṃ dubbalacodako. Tassetaṃ kathāsallāpaṃ gahetvā taṃ bhikkhuṃ koci codetuṃ na labhati. Etaṃ pana aggahetvā sīlasampanno bhikkhu bhikkhuṃ vā bhikkhuniṃ vā sīlasampannā ca bhikkhunī bhikkhunimeva codetuṃ labhatīti mahāpadumatthero āha. Mahāsumatthero pana pañcapi sahadhammikā labhantīti āha. Godattatthero pana na koci na labhatīti vatvā bhikkhussa sutvā codeti bhikkhuniyā sutvā codeti .pe. Titthiyasāvakānaṃ sutvā codetīti idaṃ suttamāhari. Tiṇṇampi therānaṃ vāde cuditakasseva paṭiññāya kāretabbo. Ayaṃ pana codanā nāma dūtaṃ vā paṇṇaṃ vā sāsanaṃ vā pesetvāpi codentassa sīsaṃ na eti. Puggalassa pana samīpe ṭhatvāva hatthamuddhāya vā vacībhedena vā codentasseva

--------------------------------------------------------------------------------------------- page94.

Sīsaṃ eti. Sikkhāpaccakkhānameva hi hatthamuddhāya sīsaṃ na eti. Idaṃ pana anuddhaṃsanaṃ abhūtārocanañca etiyeva. Yo pana dvinnaṃ ṭhitaṭṭhāne ekaṃ niyametvā codeti so ce jānāti sīsaṃ eti. Itaro jānāti sīsaṃ na eti. Dvepi niyametvā codeti eko vā jānātu dve vā sīsaṃ eti. Esa nayo sambahulesu. Taṃkhaṇeyeva ca jānanaṃ nāma dukkaraṃ. Samayena āvajjitvā ñāte pana ñātameva hoti. Pacchā ce jānāti sīsaṃ na eti. Sikkhāpaccakkhānaabhūtārocanaduṭṭhullavācāattakāma- duṭṭhadosabhūtārocanasikkhāpadānīti sabbāneva hi imāni ekaparic- chedāni. Evaṃ kāyavācāvasena cāyaṃ duvidhāpi codanā puna diṭṭhacodanā sutacodanā parisaṅkitacodanāti tividhā hoti. Aparā catubbidhā hoti sīlavipatticodanā ācāravipatticodanā diṭṭhivipatticodanā ājīvavipatticodanāti. Tattha garukānaṃ dvinnaṃ āpattikkhandhānaṃ vasena sīlavipatticodanā veditabbā. Avasesānaṃ vasena ācāravipatticodanā. Micchādiṭṭhiantaggāhikadiṭṭhivasena diṭṭhivipatticodanā. Ājīvahetuppaññattānaṃ channaṃ sikkhāpadānaṃ vasena ājīvavipatticodanā veditabbā. Aparāpi catubbidhā hoti vatthusandassanā āpattisandassanā saṃvāsapaṭikkhepo sāmīcipaṭikkhepoti. Tattha vatthusandassanā nāma tvaṃ methunadhammaṃ paṭisevi adinnaṃ ādiyi manussaṃ ghātayittha 1- abhūtaṃ ārocayitthāti 2- evaṃ pavattā. Āpattisandassanā nāma tvaṃ @Footnote: 1. ghātayi. 2. ārocayīti.

--------------------------------------------------------------------------------------------- page95.

Methunadhammapārājikāpattiṃ āpannoti evamādinayappavattā. Saṃvāsapaṭikkhepo nāma natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vāti evaṃ pavattā. Ettāvatā pana sīsaṃ na eti. Assamaṇosi asakyaputtiyosīti ādīhi vacanehi saddhiṃ ghaṭiteyeva sīsaṃ eti. Sāmīcipaṭikkhepo nāma abhivādanapaccuṭṭhānaañjalikamma- vījanādikammānaṃ akaraṇaṃ. Taṃ paṭipāṭiyā vandanādīni karoto ekassa akatvā sesānaṃ karaṇakāle veditabbaṃ. Ettāvatā ca codanā nāma hoti. Āpatti pana sīsaṃ na eti. Kasmā mama vandanādīni na karosīti pucchite pana assamaṇosi asakyaputtiṃyosīti ādīhi vacanehi saddhiṃ ghaṭiteyeva sīsaṃ eti. Yāgubhattādinā pana yaṃ icchati taṃ āpucchati na tāvatā codanā hoti. Aparāpi pāṭimokkhaṭṭhapanakkhandhake ekaṃ bhikkhave adhammikaṃ pāṭimokkhaṭṭhapanaṃ ekaṃ dhammikanti 1- ādiṃ katvā yāva dasa adhammikāni pāṭimokkhaṭṭhapanāni dasa dhammikānīti evaṃ adhammikā pañcapaññāsa dhammikā pañcapaññāsāti dasuttarasataṃ codanā vuttā. Tā diṭṭhena codentassa dasuttarasataṃ sutena codentassa dasuttarasataṃ parisaṅkāya codentassa dasuttarasatanti tiṃsādhikāni tīṇi satāni honti. Tāni kāyena codentassa vācāya codentassa kāyavācāhi codentassāti tiguṇāni katāni navutādhikāni nava satāni honti. Tāni attanā codentassāpi parena codāpentassāpi tattakānevāti vīsatiūnāni dve sahassāni honti. Puna diṭṭhādibhede samūlakāmūlakavasena @Footnote: 1.vi. cullavagga. 7/294.

--------------------------------------------------------------------------------------------- page96.

Anekasahassā codanā hontīti veditabbā. Imasmiṃ pana ṭhāne ṭhatvā aṭṭhakathāyaṃ attādānaṃ ādātukāmena upāli bhikkhunā pañcaṅgasamannāgataṃ attādānaṃ ādātabbanti 1- ca codakena upāli bhikkhunā paraṃ codetukāmena pañcadhamme ajjhattaṃ paccavekkhitvā paro codetabboti 2- ca evaṃ upālipañcakādīsu vuttāni bahūni suttāni āharitvā attādānalakkhaṇañca codakavattañca cuditavattañca saṅghena kattabbakiccañca anuvijjakavattañca sabbaṃ vitthārena kathitaṃ. Taṃ mayaṃ yathāāgataṭṭhāneyeva vaṇṇayissāma. Vuttappabhedāsu pana imāsu codanāsu yassā kissāci codanāya vasena saṅghamajjhe osaṭe vatthusmiṃ cuditacodakā vattabbā tumhe amhākaṃ vinicchayena tuṭṭhā bhavissathāti. Sace bhavissāmāti vadanti saṅghena taṃ adhikaraṇaṃ sampaṭicchitabbaṃ. Atha pana vinicchinātha tāva bhante sace amhākaṃ khamissati gaṇhissāmāti vadanti cetiyaṃ tāva vandathāti ādīni vatvā dīghasuttaṃ katvā vissajjitabbaṃ. Te ce ciraṃ ratataṃ kilantā pakkantaparisā upacchinnapakkhā hutvā puna yācanti yāvatatiyaṃ paṭikkhipitvā yadā nimmadā honti tadā tesaṃ adhikaraṇaṃ vinicchinitabbaṃ. Vinicchinantehi ca sace alajjussannā hoti parisā ubbāhikāya taṃ adhikaraṇaṃ vinicchinitabbaṃ. Sace bālussannā hoti parisā tumhākaṃ tumhākaṃ sabhāge vinayadhare pariyesathāti vinayadhare pariyesāpetvā yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. @Footnote: 1. vi. parivāra. 8/469. 2. vi. parivāra. 8/465.

--------------------------------------------------------------------------------------------- page97.

Tattha ca dhammoti bhūtavatthu. Vinayoti codanā sāraṇā ca. Satthusāsananti ñattisampadā ca anussāvanasampadā ca. Tasmā codakena vatthusmiṃ āropite cuditako pucchitabbo santametaṃ noti. Evaṃ vatthuṃ upaparikkhitvā bhūtena vatthunā codetvā sāretvā ñattisampadāya ca anussāvanasampadāya ca taṃ adhikaraṇaṃ vūpasametabbaṃ. Tatra ce alajjī lajjiṃ codeti so ca alajjī bālo hoti abyatto nāssa anuyogo dātabbo. Evaṃ pana vattabbo kimhi naṃ codesīti. Addhā so vakkhati kimidaṃ bhante kimhinannāmāti . Tvaṃ kimhinampi na jānāsi na yuttaṃ tayā evarūpena bālena paraṃ codetunti uyyojetabbo. Nāssa anuyogo dātabbo. Sace pana so alajjī paṇḍito hoti byatto diṭṭhena vā sutena vā ajjhottharitvā sampādetuṃ sakkoti etassa anuyogaṃ datvā lajjisseva paṭiññāya kammaṃ kātabbaṃ. Sace lajjī alajjiṃ codeti so ca lajjī bālo hoti abyatto na sakkoti anuyogaṃ dātuṃ tassa nayo dātabbo kimhi naṃ codesi sīlavipattiyā vā ācāravipattiādīsu vā ekissāti. Kasmā pana imasseva evaṃ nayo dātabbo na itarassāti. Nanu na yuttaṃ vinayadharānaṃ agatigamananti. Na yuttameva. Idaṃ pana agatigamanaṃ na hoti. Dhammānuggaho nāma eso. Alajjiniggahatthāya hi lajjipaggahatthāya ca sikkhāpadaṃ paññattaṃ. Tatra alajjī nayaṃ labhitvā ajjhottharanto ehīti. Lajjī pana nayaṃ labhitvā diṭṭhe diṭṭhasantānena sute sutasantānena

--------------------------------------------------------------------------------------------- page98.

Patiṭṭhāya kathessati. Tasmā tassa dhammānuggaho vaṭṭati. Sace pana so lajjī paṇḍito hoti byatto patiṭṭhāya katheti alajjī ca etampi natthi etampi natthīti paṭiññaṃ na deti alajjissa paṭiññāyaeva kātabbaṃ. Tadatthadīpanatthañca idaṃ vatthu veditabbaṃ. Tepiṭakacūḷābhayatthero kira lohapāsādassa heṭṭhā bhikkhūnaṃ vinayaṃ kathetvā sāyaṇhasamaye vuṭṭhāti. Tassa vuṭṭhānasamaye dve atthapaccatthikā kathaṃ pavattesuṃ. Eko etampi natthi etampi natthīti paṭiññaṃ na deti. Atha appāvasese paṭhamayāme therassa tasmiṃ puggale ayaṃ patiṭṭhāya katheti ayaṃ pana paṭiññaṃ na deti bahūni ca vatthūni osaṭāni addhā etaṃ kataṃ bhavissatīti asuddhaladdhi uppannā. Tato vijanīdaṇḍakena pādakaṭṭhalikāya saññaṃ datvā ahaṃ āvuso vinicchinituṃ ananucchaviko aññena vinicchināpehīti āha. Kasmā bhanteti. Thero tamatthaṃ ārocesi. Cuditapuggalassa kāye dāho uṭṭhito. Tato theraṃ vanditvā vinicchinituṃ anurūpena vinayadharena nāma tumhādiseneva bhavituṃ vaṭṭati codakena ca īdiseneva bhavituṃ vaṭṭatīti vatvā setakāni nivāsetvā ciraṃ kilamitattha mayāti khamāpetvā pakkāmi. Evaṃ lajjinā codiyamāno alajjī bahūsupi vatthūsu uppannesu paṭiññaṃ na deti. So neva suddhoti vattabbo na asuddhoti. Jīvamatako nāma āmakapūtiko nāmeso. Sace panassa aññampi tādisaṃ vatthu uppajjati na vinicchinitabbaṃ. Tathānāsitakova bhavissati. Sace pana alajjīyeva alajjiṃ codeti so vattabbo

--------------------------------------------------------------------------------------------- page99.

Āvuso tava vacanenāyaṃ kiṃ sakkā vattunti. Itarampi tatheva vatvā ubho ekasambhogaparibhogā hutvā jīvathāti uyyojetabbā. Sīlatthāya tesaṃ vinicchayo na kātabbo. Pattacīvarapariveṇādiatthāya pana paṭirūpaṃ sakkhiṃ labhitvā kātabbo. Atha lajjīyeva lajjiṃ codeti vivādo ca nesaṃ kismiñcideva appamattako hoti saññāpetvā mā evaṃ karothāti accayaṃ desāpetvā uyyojetabbā. Atha panettha cuditakena sahasā viraddhaṃ hoti ādito paṭṭhāya alajjī nāma natthi. So ca pakkhānurakkhaṇatthāya paṭiññaṃ na deti. Mayaṃ saddahāma mayaṃ saddahāmāti bahū uṭṭhahanti. So tesaṃ paṭiññāya ekavāraṃ dvevāraṃ suddho hotu. Atha pana viraddhakālato paṭṭhāya ṭhāne na tiṭṭhati. Vinicchayo dātabbo. Evaṃ yassā kissāci codanāya vasena saṅghamajjhe osaṭe vatthusmiṃ cuditacodakesu paṭipattiṃ ñatvā tassāyeva codanāya sampattivipattijānanatthaṃ ādimajjhapariyosānādīnaṃ vasena vinicchayo veditabbo. Seyyathīdaṃ. Codanāya ko ādi kiṃ majjhe kiṃ pariyosānaṃ. Codanāya ahaṃ taṃ vattukāmo karotu me āyasmā okāsanti evaṃ okāsakammaṃ ādi. Otiṇṇena vatthunā codetvā sāretvā vinicchayo majjhe. Āpattiyaṃ vā anāpattiyaṃ vā patiṭṭhāpanena samatho pariyosānaṃ. Codanāya kati mūlāni kati vatthūni kati bhūmiyo. Codanāya dve mūlāni samūlikā vā amūlikā vā. Tīṇi vatthūni diṭṭhaṃ sutaṃ parisaṅkitaṃ. Pañca bhūmiyo kālena vakkhāmi

--------------------------------------------------------------------------------------------- page100.

No akālena bhūtena vakkhāmi no abhūtena saṇhena vakkhāmi no pharusena atthasaṃhitena vakkhāmi no anatthasaṃhitena mettacitto vakkhāmi no dosantaroti. Imāya pana codanāya codakena puggalena parisuddhakāyasamācāro nukhomhīti 1- ādinā nayena upālipañcake vuttesu paṇṇarasasu dhammesu patiṭṭhātabbaṃ. Cuditakena dvīsu dhammesu patiṭṭhātabbaṃ sacce ca akuppe cāti. Appeva nāma naṃ imamhā brahmacariyā cāveyyanti apieva nāma naṃ puggalaṃ imamhā seṭṭhacariyā cāveyyaṃ. Sādhu vatassa sacāhaṃ imaṃ puggalaṃ imamhā brahmacariyā cāveyyanti iminā adhippāyena anuddhaṃseyyāti vuttaṃ hoti. Padabhājane pana brahmacariyā cāveyyanti imasseva pariyāyamattaṃ dassetuṃ bhikkhubhāvā cāveyyanti ādi vuttaṃ. Khaṇādīni samayassa vevacanāni. Taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatteti tasmiṃ khaṇe tasmiṃ laye tasmiṃ muhutte vītivatte. Bhummuppattiyā hi idaṃ upayogavacanaṃ. Samanuggāhiyamānaniddese yena vatthunā anuddhaṃsito hotīti catūsu pārājikavatthūsu yena vatthunā codakena cuditako anuddhaṃsito abhibhūto ajjhotthato hoti. Tasmiṃ vatthusmiṃ samanuggāhiyamānoti tasmiṃ codakena vuttavatthusmiṃ so codako anuvijjakena kinte diṭṭhaṃ kinti te diṭṭhanti ādinā nayena anuvijjiyamāno vīmaṃsiyamāno upaparikkhiyamāno. Asamanuggāhiyamānaniddese na kenaci vuccamānoti anuvijjakena vā aññena vā kenaci. Athavā diṭṭhādīsu vatthūsu kenaci avuccamāno. Etesañca dvinnaṃ @Footnote: 1. vi. parivāra. 8/465.

--------------------------------------------------------------------------------------------- page101.

Mātikāpadānaṃ parato bhikkhu ca dosaṃ patiṭṭhātīti iminā sambandho veditabbo. Idaṃ hi vuttaṃ hoti evaṃ hi samanuggāhiyamāno vā asamanuggāhiyamāno vā bhikkhu ca dosaṃ patiṭṭhāti paṭicca tiṭṭhati paṭijānāti saṅghādisesoti. Idañca amūlakabhāvassa pākaṭakāladassanatthameva vuttaṃ. Āpattiṃ pana anuddhaṃsitakkhaṇeyeva āpajjati. Idāni amūlakañceva taṃ adhikaraṇaṃ hotīti ettha yasmā amūlakalakkhaṇaṃ pubbe vuttaṃ tasmā taṃ avatvā apubbameva dassetuṃ adhikaraṇaṃ nāmāti ādamāha. Tattha yasmā adhikaraṇaṃ adhikaraṇaṭṭhena ekampi vatthuvasena nānā hoti tenassa taṃ nānattaṃ dassetuṃ cattāri adhikaraṇāni vivādādhikaraṇanti ādimāha. Ko pana so adhikaraṇaṭṭho yenetaṃ ekaṃ hotīti. Samathehi adhikaraṇīyatā. Tasmā yaṃ adhikiccaṃ ārabbha paṭicca sandhāya samathāva pavattanti taṃ adhikaraṇanti veditabbaṃ. Aṭṭhakathāsu pana vuttaṃ adhikaraṇanti keci gāhaṃ vadanti keci cetanaṃ keci akkhantiṃ keci vohāraṃ keci paṇṇattinti. Puna evaṃ vicāritaṃ yadi gāho adhikaraṇaṃ eko attādānaṃ gahetvā sabhāgena bhikkhunā saddhiṃ mantayamāno tattha ādīnavaṃ disvā puna cajati tassa taṃ adhikaraṇaṃ samathappattaṃ bhavissati. Yadi cetanā adhikaraṇaṃ idaṃ attādānaṃ gaṇhāmīti uppannā cetanā nirujjhati. Yadi akkhanti adhikaraṇaṃ akkhantiyā attādānaṃ gahetvāpi aparabhāge vinicchayaṃ alabhamāno vā khamāpito vā cajati. Yadi vohāro adhikaraṇaṃ kathento āhiṇḍitvā

--------------------------------------------------------------------------------------------- page102.

Aparabhāge tuṇhī hoti niravo evamassa taṃ adhikaraṇaṃ samathappattaṃ bhavissati. Tasmā paṇṇatti adhikaraṇanti. Taṃ panetaṃ methunadhammapārājikāpatti methunadhammapārājikāpattiyā tabbhāgiyā .pe. Evaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa tabbhāgiyanti 1- ca vivādādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākatanti 2- ca evamādīhi virujjhati. Na hi te paṇṇattiyā kusalādibhāvaṃ icchanti. Na ca amūlakena pārājikena dhammenāti ettha āgato pārājikadhammo paṇṇatti nāma hoti. Kasmā. Accantaakusalattā. Vuttampi hetaṃ āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākatanti. Yañcetaṃ amūlakena pārājikenāti ettha amūlakaṃ pārājikaṃ niddiṭṭhaṃ tassevāyaṃ amūlakañceva taṃ adhikaraṇaṃ hotīti paṭiniddeso na paṇṇattiyā. Na hi aññaṃ niddisitvā aññaṃ paṭiniddisati. Yasmā pana yāya paññattiyā yena abhilāpena codakena so puggalo pārājikaṃ dhammaṃ ajjhāpannoti paññatto pārājikasaṅkhātassa adhikaraṇassa amūlakattā sāpi paññatti amūlikā hoti adhikaraṇe pavattattā ca adhikaraṇaṃ tasmā iminā pariyāyena paṇṇatti adhikaraṇanti yujjeyya. Yasmā ca yaṃ amūlakaṃ nāma adhikaraṇaṃ taṃ sabhāvato natthi paññattimattameva atthi tasmāpi paṇṇatti adhikaraṇanti yujjeyya. Tañcakho idheva na sabbattha. Na hi vivādādīnaṃ paṇṇatti adhikaraṇaṭṭho. Adhikaraṇaṭṭho pana tesaṃ pubbe vuttasamathehi adhikaraṇīyatā. Iti iminā adhikaraṇaṭṭhena idhekacco @Footnote: 1. vi. mahāvibhaṅga. 1/389-390. 2. vi. cullavagga. 6/334.

--------------------------------------------------------------------------------------------- page103.

Vivādo ceva adhikaraṇañcāti vivādādhikaraṇaṃ. Esa nayo sesesu. Tattha idha bhikkhū vivadanti dhammoti vā adhammoti vāti 1- evaṃ aṭṭhārasa bhedakaravatthūni nissāya uppanno vivādo vivādādhikaraṇaṃ. Idha bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vāti 2- evaṃ catasso vipattiyo nissāya uppanno anuvādo anuvādādhikaraṇaṃ. Pañcapi āpattikkhandhā āpattādhikaraṇaṃ sattapi āpattikkhandhā āpattādhikaraṇanti 3- evaṃ āpattiyeva āpattādhikaraṇaṃ. Yā saṅghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammanti 4- evaṃ catubbidhaṃ saṅghakiccaṃ kiccādhikaraṇanti veditabbaṃ. Imasmiṃ panatthe pārājikāpattisaṅkhātaṃ āpattādhikaraṇameva adhippetaṃ. Sesāni atthuddhāravasena vuttāni. Ettakā hi adhikaraṇasaddassa atthā. Tesu pārājikameva idha adhippetaṃ. Taṃ diṭṭhādīhi mūlakehi amūlakañceva adhikaraṇaṃ hoti. Ayañca bhikkhu dosaṃ patiṭṭhāti paṭicca tiṭṭhati tucchakaṃ mayā bhaṇitanti ādīni vadanto paṭijānāti. Tassa bhikkhuno anuddhaṃsitakkhaṇeyeva saṅghādisesoti. Ayaṃ tāvassa sapadānukkamaniddesassa sikkhāpadassa attho. {387} Idāni yāni tāni saṅkhepato adiṭṭhādīni codanāvatthūni vuttāni tesaṃ vasena vitthārato āpattiṃ āropetvā dassento adiṭṭhassa hotīti ādimāha. Tattha adiṭṭhassa hotīti adiṭṭho assa hoti. Etena codakena adiṭṭho hoti so puggalo pārājikaṃ dhammaṃ ajjhāpajjantoti attho. Esa nayo assutassa hotīti ādīsupi. @Footnote: 1-2-3-4 vi. cullavagga. 6/335,336.

--------------------------------------------------------------------------------------------- page104.

Diṭṭho mayāti diṭṭhosi mayāti vuttaṃ hoti. Esa nayo suto mayāti ādīsupi. Sesaṃ adiṭṭhamūlake uttānameva. Diṭṭhamūlake pana tañce codeti suto mayāti ca evaṃ vuttānaṃ sutādīnaṃ abhāvena amūlakattaṃ veditabbaṃ. Sabbasmiṃyeva ca imasmiṃ codakavāre yathā idhāgatesu pārājikaṃ dhammaṃ ajjhāpannosi assamaṇosi asakyaputtiyosīti 1- imesu vacanesu ekekassa vasena vācāya vācāya saṅghādiseso hoti evaṃ aññatra āgatesu dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujātoti 2- imesupi vacanesu ekekassa vasena vācāya vācāya saṅghādiseso hotiyeva. Natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vāti 3- imāni pana suddhāni sīsanna enti. Dussīlosi natthi tayā saddhiṃ uposatho vāti evaṃ dussīlādipadesu pana pārājikaṃ dhammaṃ ajjhāpannosīti ādīsu padesu ca yenakenaci saddhiṃ ghaṭitāneva sīsaṃ enti saṅghādisesakarāni honti. Mahāpadumatthero panāha na kevalaṃ idha pāliyaṃ anāgatāni dussīlo pāpadhammoti ādipadāneva sīsaṃ enti kuṇḍosi mahāsāmaṇerosi mahāupāsakosi jeṭṭhabbatikosi niggaṇṭhosi ājīvakosi tāpasosi paribbājakosi paṇḍakosi theyyasaṃvāsakosi titthiyapakkantakosi tiracchānagatosi mātughātakosi pitughātakosi arahantaghātakosi saṅghabhedakosi lohituppādakosi bhikkhunīdūsakosi ubhatobyañjanakosīti imānipi sīsaṃ entiyevāti. @Footnote: 1-3 vi. mahāvibhaṅga. 1/377. 2. aṅ. sattaka. 23/130.

--------------------------------------------------------------------------------------------- page105.

Mahāpadumattheroyeva ca diṭṭhe vematikoti ādīsu yadaggena vematiko tadaggena no kappeti yadaggena no kappeti tadaggena na sarati yadaggena na sarati tadaggena pamuṭṭho hotīti vadati. Mahāsumatthero pana ekekaṃ dvidhā bhinditvā catunnampi pāṭekkaṃ nayaṃ dasseti. Kathaṃ. Dīṭṭhe vematikoti ayaṃ tāva dassane vā vematiko hoti puggale vā tattha diṭṭho nukho mayā na diṭṭhoti evaṃ dassane vematiko hoti ayaṃ nukho mayā diṭṭho aññoti evaṃ puggale vematiko hoti. Evaṃ dassanaṃ vā no kappeti puggalaṃ vā dassanaṃ vā na sarati puggalaṃ vā dassanaṃ vā pamuṭṭho hoti puggalaṃ vā. Ettha ca vematikoti vimatijāto. No kappetīti na saddahati. Na saratīti asāriyamāno na sarati. Yadā pana naṃ amukasmiṃ nāma bhante ṭhāne amukasmiṃ kāleti sārenti tadā sarati. Pamuṭṭhoti yo tehi tehi upāyehi sāriyamānopi na saratiyevāti. Etena upāyena codāpakavāropi veditabbo. Kevalaṃ hi tattha mayāti parihīnaṃ sesaṃ codakavārasadisameva. {389} Tato paraṃ āpattibhedañca anāpattibhedañca dassetuṃ asuddhe suddhadiṭṭhīti ādikaṃ catukkaṃ ṭhapetvā ekekaṃ padaṃ catūhi catūhi bhedehi niddiṭṭhaṃ. Taṃ sabbaṃ pālinayeneva sakkā jānituṃ. Kevalaṃ hettha adhippāyabhedo veditabbo. Ayaṃ hi adhippāyo nāma cāvanādhippāyo akkosādhippāyo kammādhippāyo vuṭṭhānādhippāyo uposathappavāraṇaṭṭhapanādhippāyo anuvijjanādhippāyo dhammakathādhippāyoti

--------------------------------------------------------------------------------------------- page106.

Anekavidho. Tattha purimesu catūsu adhippāyesu okāsaṃ akārāpentassa dukkaṭaṃ okāsaṃ kārāpetvāpi ca sammukhā amūlakena pārājikena anuddhaṃsentassa saṅghādiseso. Amūlakena saṅghādisesena anuddhaṃsentassa pācittiyaṃ. Ācāravipattiyā anuddhaṃsentassa dukkaṭaṃ. Akkosādhippāyena vadantassa pācittiyaṃ. Asammukhā sattahipi āpattikkhandhehi vadantassa dukkaṭaṃ. Asammukhāyeva sattavidhampi kammaṃ karontassa dukkaṭameva. Kurundiyaṃ pana vuṭṭhānādhippāyena tvaṃ imaṃ nāma āpattiṃ āpanno taṃ paṭikarohīti vadantassa okāsakiccaṃ natthīti vuttaṃ. Sabbattheva uposathappavāraṇaṃ ṭhapentassa okāsakammaṃ natthi. Ṭhapanakkhettampana jānitabbaṃ. Suṇātu me bhante saṅgho ajjuposatho paṇṇaraso yadi saṅghassa pattakallaṃ saṅgho uposathaṃ kare iti etasmiṃ hi rekāre anatikkanteyeva ṭhapetuṃ labbhati. Tato paraṃ pana yakāre patte na labbhati. Esa nayo pavāraṇāya. Anuvijjakassāpi osaṭe vatthusmiṃ atthetaṃ tavāti anuvijjanādhippāyena vadantassa okāsakammaṃ natthi. Dhammakathikassāpi dhammāsane nisīditvā yo idañca idañca karoti ayaṃ bhikkhu assamaṇoti ādinā nayena anuddissa dhammaṃ kathentassa okāsakammaṃ natthi. Sace pana uddissa niyametvā asuko ca asuko ca assamaṇo anupāsakoti katheti dhammāsanato orohitvā āpattiṃ dassetvā gantabbaṃ. Yaṃ pana tattha tattha anokāsaṃ kāretvāti vuttaṃ tassa okāsaṃ akāretvāti evamattho

--------------------------------------------------------------------------------------------- page107.

Veditabbo. Na hi koci anokāso nāma natthi yamokāsaṃ kāretvā āpattiṃ āpajjati okāsaṃ pana akāretvā āpajjatīti. Sesaṃ uttānameva. Samuṭṭhānādīsu tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 2 page 77-107. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1609&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1609&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=538              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=17310              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=7262              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=7262              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]