ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {380} Tena samayena buddho bhagavāti duṭṭhadosasikkhāpadaṃ. Tattha
veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ
kira veḷūhi ca parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena
gopuraṭṭālakayuttaṃ nīlobhāsaṃ manoramaṃ tena veḷuvananti vuccati.
Kalandakānañcettha nivāpaṃ adaṃsu tena kalandakanivāpoti vuccati.
Pubbe  kira aññataro rājā tattha uyyāne kīḷanatthaṃ āgato
surāmadena matto divāseyyaṃ supi. Parijanopissa sutto rājāti
pupphaphalādīhi palobhiyamāno itocītoca pakkāmi. Atha surāgandhena
aññatarasmā susirarukkhā kaṇhasappo nikkhamitvā rañño abhimukho
āgacchati. Taṃ disvā rukkhadevatā rañño jīvitaṃ dammīti
kāḷakavesena āgantvā kaṇṇamūle saddamakāsi. Rājā paṭibujjhi.
Kaṇhasappo nivatto. So taṃ disvā imāya kāḷakāya mama
jīvitaṃ dinnanti kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi abhayaghosanañca
ghosāpesi. Tasmā taṃ tato pabhūti kalandakanivāpanti saṅkhaṃ gataṃ.
Kalandakāti hi kāḷakānaṃ etaṃ nāmaṃ. Dabboti tassa therassa
nāmaṃ. Mallaputtoti mallarājassa putto. Jātiyā sattavassena
Arahattaṃ sacchikatanti thero kira sattavassova saṃvegaṃ labhitvā
pabbajanto khuraggeyeva arahattaṃ pāpuṇīti veditabbo. Yaṅkiñci
sāvakena pattabbaṃ sabbaṃ tena anuppattanti sāvakena pattabbaṃ
nāma tisso vijjā catasso paṭisambhidā cha abhiññā nava
lokuttaradhammāti idaṃ guṇajātaṃ taṃ sabbaṃ tena anuppattaṃ hoti.
Natthi cassa kiñci uttarikaraṇīyanti 1- catūsu saccesu catūhi maggehi
soḷasavidhassa kiccassa katattā idānissa kiñci uttariṃ karaṇīyaṃ
natthi. Katassa vā paṭicayoti tasseva katassa vaḍḍhanampi natthi
dhotassa viya vatthassa paṭidhovanaṃ piṭṭhassa viya gandhassa paṭipiṃsanaṃ
pupphitassa viya ca pupphasasa paṭipupphananti. Rahogatassāti rahasi
gatassa. Paṭisallīnassāti tato tato paṭikkamitavā sallīnassa.
Ekībhāvaṃ gatassāti vutataṃ hoti. Athakho āyasmato dabbassa
mallaputtassa etadahosi yannūnāhaṃ saṅghassa senāsanañca
paññāpeyyaṃ bhattāni ca uddiseyyanti thero kira attano
katakiccabhāvaṃ disvā ahaṃ imaṃ antimasarīraṃ dhāremi tañca kho vātamukhe
ṭhitapadīpo viya aniccatāmkhe ṭhitaṃ nacirasseva nibbāyanadhammaṃ yāva na
nibbāyati tāva kiṃ nukho ahaṃ saṅghassa veyyāvaccaṃ kareyyanti
cintento iti paṭisañcikkhati tiroraṭṭhesu bahū kulaputtā bhagavantaṃ
adisvāva pabbajanti te bhagavantaṃ passissāma ceva vanadissāma
cāti dūratopi āgacchanti tatra yesaṃ senāsanaṃ nappahoti te
silāpaṭṭakepi seyyaṃ kappenti pahomi kho panāhaṃ attano
@Footnote: 1. pāliyaṃ uttariṃ karaṇīyanti padadvayaṃ likhitaṃ.
Ānubhāvena tesaṃ bahukulaputtānaṃ icchāvasena pāsādavihāraaḍḍhayogādīni
samañcapīṭhakattharaṇāni senāsanāni nimminitvā dātuṃ
punadivase cettha ekacce ativiya kilantarūpā honti te gāravena
bhikkhūnaṃ purato ṭhatvā bhattānipi na uddisāpenti ahaṃ kho
panetesaṃ bhattānipi uddisituṃ pahomīti. Iti paṭisañcikkhantassa
athakho āyasmato dabbassa mallaputtassa etadahosi yannūnāhaṃ
saṅghassa senāsanañca paññāpeyyaṃ bhattāni ca uddiseyyanti.
Nanu ca imāni dve ṭhānāni bhassārāmatādimanuyuttassa yuttāni
ayañca khīṇāsavo nippapañcārāmo imassa kasmā imāni
paṭibhaṃsūti. Pubbapaṭṭhanāya coditattā. Sabbabuddhānaṃ kira imaṃ
ṭhānantaraṃ pattā sāvakā hontiyeva. Ayañca padumuttarassa
bhagavato kāle aññatarasmiṃ kule pacchājāto imaṃ ṭhānantaraṃ
pattassa bhikkhuno ānubhāvaṃ disvā aṭṭhasaṭṭhiyā bhikkhusatasahassehi
saddhiṃ bhagavantaṃ satta divasāni nimantetvā mahādānaṃ datvā
pādamūle nipatitvā anāgate tumhādisassa buddhassa uppannakāle
ahampi itthannāmo tumhākaṃ sāvako viya senāsanapaññāpako ca
bhattuddesako ca assanti paṭṭhanaṃ akāsi. Bhagavā anāgataṃsañāṇaṃ
pesetvā addasa. Disvā ca ito kappasatasahassassa accayena
gotamo nāma buddho uppajjissati tadā tvaṃ dabbo nāma
mallaputto hutvā jātiyā sattavasso nikkhamma pabbajitvā
arahattaṃ sacchikarissasi imañca ṭhānantaraṃ lacchasīti byākāsi.
So tato pabhūti dānasīlādīni pūrayamāno devamanussasampattiṃ
anubhavitvā amhākaṃ bhagavato kāle tena bhagavatā  byākatasadisameva
arahattaṃ sacchākāsi. Athassa rahogatassa kiṃ nukho ahaṃ saṅghassa
veyyāvaccaṃ kareyyanti cintayato tāya pubbapaṭṭhanāya coditattā
imāni dve ṭhānāni paṭibhaṃsūti. Athassa etadahosi ahaṃ kho
anissaro attani satthārā saddhiṃ ekaṭṭhāne vasāmi sace maṃ
bhagavā anujānissati imāni dve ṭhānāni samādiyissāmīti bhagavato
santikaṃ agamāsi. Tena vuttaṃ athakho āyasmā dabbo mallaputto
.pe. Bhattāni ca uddisitunti. Atha naṃ bhagavā sādhu sādhu
dabbāti sampahaṃsitvā yasmā arahati evarūpo agatigamanaparibāhiro
bhikkhu imāni dve ṭhānāni vicāretuṃ tasmā tenahi tvaṃ dabba
saṅghassa senāsanañca paññāpehi bhattāni ca uddisāhīti āha.
Bhagavato paccassosīti bhagavato vacanaṃ paṭiassosi abhimukho assosi.
Sampaṭicchīti vuttaṃ hoti. Paṭhamaṃ dabbo yācitabboti kasmā
bhagavā yācāpeti. Garahamocanatthaṃ. Passati hi bhagavā anāgate
dabbassa imaṃ ṭhānaṃ nissāya mettiyabhummajakānaṃ vasena mahāupaddavo
uppajjissati tatra keci garahissanti ayaṃ tuṇhībhūto attano
kammaṃ akatvā kasmā īdisaṃ ṭhānaṃ vicāretīti tato aññe
vakkhanti ko imassa doso eso teheva yācitvā ṭhapitoti evaṃ
garahato muccissatīti. Evaṃ garahamocanatthaṃ yācāpetvāpi puna yasmā
asammate bhikkhusmiṃ saṅghamajjhe kiñci kathiyamāne khiyyanadhammo uppajjati
Ayaṃ kasmā saṅghamajjhe uccāsaddaṃ karoti issariyaṃ dassetīti sammate
pana kathente mā āyasmanto kiñci avacuttha sammato ayaṃ
kathetu yathāsukhanti vattāro bhavanti asammatañca abhūtena
abbhācikkhantassa lahukāpatti hoti dukkaṭamattā sammataṃ pana
abbhācikkhato garukatarā pācittiyāpatti hoti atha sammato bhikkhu
āpattiyā garukabhāvena verikehipi duppaddhaṃsiyataro hoti tasmā
taṃ āyasmantaṃ sammannāpetuṃ byattena bhikkhunāti ādimāha. Kiṃ
pana dve sammatiyo ekassa dātuṃ vaṭṭantīti. Na kevalaṃ dve
sace pahoti terasāpi dātuṃ vaṭṭanti. Appahontānaṃ pana
ekāpi dvinnaṃ vā tiṇṇaṃ vā dātuṃ na vaṭṭati. {382} Sabhāgānanti
guṇasabhāgānaṃ na mittasanthavasabhāgānaṃ. Tenevāha ye te bhikkhū
suttantikā tesaṃ ekajjhantiādiṃ. Yāvatikā hi suttantikā
honti te uccinitvā ekato tesaṃ anurūpameva senāsanaṃ paññāpeti
evaṃ sesānaṃ. Kāyadaḷhībahulāti kāyassa daḷhabhāvakaraṇabahulā
kāyaposanabahulāti attho. Imāyapīme āyasmanto ratiyāti
imāya saggamaggassa tiracchānabhūtāya tiracchānakathāya ratiyā.
Acchissantīti viharissanti. Tejodhātuṃ samāpajjitvā tenevālokenāti
tejokasiṇacatutthajjhānaṃ samāpajjitvā vuṭṭhāya abhiññāñāṇena
aṅgulijjalanaṃ adhiṭaṭhāya teneva tejodhātusamāpattiyā janitena
aṅgulijjālālokenāti attho. Ayaṃ pana therassa ānubhāvo na cirasseva
sakalajambūdīpe pākaṭo ahosi. Taṃ sutvā iddhipāṭihāriyaṃ
Daṭṭhukāmā āgamiṃsu. Apissu bhikkhū sañcicca vikāle āgacchanti.
Te sañcicca dūre apadisantīti jānantāva dūre apadisanti.
Kathaṃ. Amhākaṃ āvuso dabba gijjhakūṭeti iminā nayena.
Aṅguliyā jalamānāya purato purato gacchatīti sace eko bhikkhu
hoti sayameva gacchati  sace bahū honti bahū attabhāve
nimmināti sabbe attanā sadiseeva. Senāsanaṃ paññāpeti ayaṃ
mañcoti ādīsu pana there ayaṃ mañcoti vadante nimmitāpi
attano attano gataṭṭhāne ayaṃ mañcoti vadanti. Evaṃ
sabbapadesu. Ayaṃ hi nimmitānaṃ dhammatā
        ekasmiṃ bhāsamānasmiṃ   sabbe bhāsanti nimmitā
        ekasmiṃ tuṇhimāsīne   sabbe tuṇhī bhavanti teti.
Yasmiṃ pana vihāre mañcapīṭhādīni na paripūrenti attano ānubhāvena
pūreti tena nimmitānaṃ avatthukaṃ vacanaṃ na hoti. Senāsanaṃ
paññāpetvā punadeva veḷuvanaṃ paccāgacchatīti tehi saddhiṃ janapadakathaṃ
kathento na nisīdati attano vasanaṭṭhānameva paccāgacchati.
     {383} Mettiyabhummajakāti mettiyo ceva bhummajako ca chabbaggiyānaṃ
aggapurisā ete. Lāmakāni ca bhattānīti senāsanāni tāva navakānaṃ
lāmakāni pāpuṇantīti anacchariyametaṃ. Bhattāni pana salākāyo
pacchiyaṃ vā cīvarabhoge vā pakkhipitvā āloletvā ekamekaṃ
uddharitvā paññāpenti. Tānipi nesaṃ mandapuññatāya lāmakāni
sabbapacchimāneva pāpuṇanti. Yampi ekacārikabhattaṃ
Ekavārikabhattannāma paṇītappaṇītaṃ samodhānetvā therato yāva navakā
gāhāpetabbaṃ. Tampi etesaṃ pattadivase lāmakaṃ vā hoti ete vā
disvāva paṇītaṃ adatvā lāmakameva denti. Abhisaṅkhārikanti nānāsambhārehi
abhisaṅkharitvā kataṃ susajjataṃ susampāditanti attho. Kaṇājakanti
sakuṇḍakabhattaṃ. Bilaṅgadutiyanti kañjikadutiyaṃ. Kalyāṇabhattikoti
kalyāṇaṃ sundaraṃ ativiya paṇītaṃ bhattamassāti kalyāṇabhattiko.
Paṇītadāyakattā bhatteneva paññāto. Catukkabhattaṃ detīti
cattāri bhattāni deti. Taddhitavohārena pana catukkabhattanti
vuttaṃ. Upatiṭṭhitvā parivisatīti sabbakammante vissajjetvā mahantaṃ
pūjāsakkāraṃ katvā samīpe ṭhatvā parivisati. Odanena pucchantīti
odanahatthā upasaṅkamitvā kiṃ bhante odanaṃ demāti pucchanti.
Evaṃ karaṇattheyeva karaṇavacanaṃ hoti. Esa nayo sūpādīsu.
Svātanāyāti sve bhavo bhattaparibhogo svātano. Tassatthāya
svātanāya. Sve kattabbassa bhattaparibhogassatthāyāti vuttaṃ
hoti. Uddiṭṭhaṃ hotīti pāpetvā dinnaṃ hoti.
Mettiyabhummajakānaṃ kho gahapatīti idaṃ thero asamannāharitvā āha.
Evaṃ balavatī hi tesaṃ mandapuññatā yaṃ sativepullattappattānampi
asamannāhāro hoti. Ye jeti ettha jeti dāsiṃ
ālapati. Hīyo kho āvuso amhākanti rattiṃ sammantayamānā
atītaṃ divasabhāgaṃ sandhāya hīyoti vadanti. Na cittarūpanti na
cittānurūpaṃ. Yathā pubbe yattakaṃ icchanti tattakaṃ supanti na
Evaṃ supiṃsu. Appakameva supiṃsūti vuttaṃ hoti. Bahārāmakoṭṭhaketi
veḷuvanavihārassa bahidvārakoṭṭhake. Pattakkhandhāti patitakkhandhā
khandhaṭṭhikaṃ nāmetvā nisinnā. Pajjhāyantāti padhūpāyantā.
Yato nīvātaṃ tato pavātanti yattha nivātaṃ appakopi vāto natthi
tattha mahāvāto uṭṭhitoti attho. Udakaṃ maññe ādittanti
udakaṃ viya ādittaṃ. {384} Sarasi tvaṃ dabba evarūpaṃ kattāti tvaṃ dabba
evarūpaṃ katvā sarasi. Athavā sarasi tvaṃ dabba evarūpaṃ yathāyaṃ
bhikkhunī āha kattāvāsi evarūpaṃ yathāyaṃ bhikkhunī āhāti evaṃ
yokhetvā cettha attho daṭṭhabbo. Ye pana katvāti
paṭhanti tesaṃ ujukameva 1-. Yathā maṃ bhante bhagavā jānātīti
thero kiṃ dassesi. Bhagavā bhante sabbaññū ahañca khīṇāsavo
natthi mayhaṃ vatthukāmapaṭisevanā taṃ maṃ bhagavā jānāti tatrāhaṃ
kiṃ vakkhāmi yathā maṃ bhagavā jānāti tathevāhaṃ daṭṭhabboti.
Na kho dabba dabbā evaṃ nibbeṭhentīti ettha na kho dabba
dabbā paṇḍitā yathā tvaṃ parapaccayena nibbeṭhesi evaṃ
nibbeṭhenti apica kho yadeva sāmaṃ ñātaṃ tena nibbeṭhentīti
evamattho daṭṭhabbo. Sace tayā katanti iminā kiṃ dasseti.
Na hi sakkā parisabbalena vā pakkhūpatthambhena vā akārako
kārako kātuṃ kārako vā akārako kātuṃ tasmā yaṃ sayaṃ kataṃ
@Footnote: 1. kattāti pade tupaccayo yathā nābhijānāmi... sañcicca pāṇaṃ jīvitā voropetā.
@saddasatthepi vākyakārakaṃ padaṃ kattāti vuccati.
Vā akataṃ vā tadeva vattabbanti dasseti. Kasmā pana bhagavā
jānantopi ahaṃ jānāmi khīṇāsavo tvaṃ natthi tuyhaṃ doso
ayaṃ bhikkhunī musāvādinīti nāvocāti. Parānudayatāya. Sace hi
bhagavā yaṃ yaṃ jānāti taṃ taṃ vadeyya aññena pārājikaṃ āpannena
puṭaṭhena ahaṃ jānāmi tvaṃ pārājikoti vattabbaṃ bhaveyya tato so
puggalo ayaṃ pubbe dabbaṃ mallaputtaṃ suddhaṃ katvā idāni
maṃ asuddhaṃ karoti kassa dāni kiṃ vadāmi yatra satthāpi
sāvakesu chandāgatiṃ gacchti kuto imassa sabbaññubhāvoti āghātaṃ
bandhitvā apāyūpago bhaveyya. Tasmā bhagavā imāya parānudayatāya
jānantopi nāvoca. Kiñci bhiyyo upavādaparivajjanato nāvoca.
Yadi hi bhagavā evaṃ vadeyya evaṃ upavādo bhaveyya dabbassa
mallaputtassa vuṭṭhānannāma bhāriyaṃ sammāsambuddhaṃ pana sakkhiṃ
labhitvā vuṭṭhitoti. Idañca vuṭṭhānalakkhaṇaṃ maññamānā buddhakālepi
sakkhinā suddhi vā asuddhi vā hoti mayaṃ jānāma ayaṃ puggalo
asuddhoti evaṃ pāpabhikkhū lajjimpi vināseyyunti. Apica
anāgatepi bhikkhū otiṇṇe vatthusmiṃ codetvā sāretvā sace tayā
kataṃ katanti vadehīti lajjīnaṃ paṭiññaṃ gahetvā kammaṃ karissantīti
vinayalakkhaṇe tantiṃ ṭhapento ahaṃ jānāmīti avatvā sace tayā kataṃ
katanti vadehīti āha. Nābhijānāmi supinantenapi methunaṃ dhammaṃ
paṭisevitāti supinantenāpi methunaṃ dhammaṃ nābhijānāmi. Na paṭisevitā
ahanti vuttaṃ hoti. Athavā paṭisevitā hutvā supinantenapi
Methunaṃ dhammaṃ na jānāmīti vuttaṃ hoti. Ye pana paṭisevitvāti
paṭhanti tesaṃ ujukameva 1-. Pageva jāgaroti jāgaranto pana paṭhamaṃyeva
na jānāmīti. Tenahi bhikkhave mettiyaṃ bhikkhuniṃ nāsethāti yasmā
dabbassa ca imissā ca vacanaṃ na ghaṭati tasmā mettiyaṃ bhikkhuniṃ
nāsethāti vuttaṃ hoti. Tattha tisso nāsanā liṅganāsanā
saṃvāsanāsanā daṇḍakammanāsanāti. Tāsu dūsako nāsetabboti ayaṃ
liṅganāsanā. Āpattiyā adassane vā apaṭikamme vā pāpikāya
diṭṭhiyā apaṭinissagge vā ukkhepanīyakammaṃ karonti ayaṃ
saṃvāsanāsanā. Cara pire vinassāti daṇḍakammaṃ karonti ayaṃ
daṇḍakammanāsanā. Idha pana liṅganāsanaṃ sandhāyāha mettiyaṃ
bhikkhuniṃ nāsethāti. Ime ca bhikkhū anuyuñjathāti iminā imaṃ
dīpeti ayaṃ bhikkhunī attano dhammatāya akārikā addhā aññehi
uyyojitā tasmā yehi uyyojitā ime bhikkhū anuyuñjatha gavesatha
jānāthāti. Kiṃ pana bhagavatā mettiyā bhikkhunī paṭiññāya
nāsitā apaṭiññāya nāsitāti. Kiñcettha yadi tāva paṭiññāya
nāsitā thero kārako hoti atha apaṭiññāya thero akārako
hoti niddoso. Bhātiyarājakālepi mahāvihāravāsīnañca abhayagirivāsīnañca
therānaṃ imasmiṃyeva vāde vivādo ahosi. Abhayagirivāsinopi
attano suttaṃ vatvā tumhākaṃ vāde thero kārako hotīti
vadanti. Mahāvihāravāsinopi attano suttaṃ vatvā tumhākaṃ vāde
@Footnote: 1. paṭisevitāti padepi tupaccayo.
Thero kārako hotīti vadanti. Pañho na chijjati. Rājā
sutvā there sannipātāpetvā dīghakārāyanaṃ nāma brāhmaṇajātiyaṃ
amaccaṃ therānaṃ kathaṃ suṇāhīti āṇāpesi. Amacco kira paṇḍito
bhāsantarakusalo. So āha vadantu bhante therā suttanti. Tato
abhayagirittherā attano suttaṃ vadiṃsu tenahi bhikkhave mettiyaṃ bhikkhuniṃ
sakāya paṭiññāya nāsethāti. Amacco bhante tumhākaṃ vāde
thero kārako hoti sadosoti āha. Mahāvihāravāsinopi attano
suttaṃ vadiṃsu tenahi bhikkhave mettiyaṃ bhikkhuniṃ nāsethāti. Amacco bhante
tumhākaṃ vāde thero akārako hoti niddosoti āha. Kimpanettha
yuttaṃ yaṃ pacchā vuttaṃ vicāritaṃ hetaṃ aṭṭhakathācariyehi. Bhikkhu
bhikkhuṃ amūlakena antimavatthunā anuddhaṃseti saṅghādiseso bhikkhuniṃ
anuddhaṃseti dukkaṭaṃ. Kurundiyaṃ pana musāvāde pācittiyanti vuttaṃ.
Tatrāyaṃ vicāraṇā. Purimanaye tāva anuddhaṃsanādhippāyattā
dukkaṭameva yujjati. Yathā satipi musāvāde bhikkhuno bhikkhusmiṃ
saṅghādiseso satipi ca musāvāde asuddhaṃ suddhadiṭṭhino akkosādhippāyena
vadantassa omasavādeneva pācittiyaṃ na sampajānamusāvādena
evaṃ idhāpi anuddhaṃsanādhippāyattā sampajānamusāvāde pācittiyaṃ na
yujjati dukkaṭameva yuttaṃ. Pacchimanayepi musāvādattā pācittiyameva
yujjati . Vacanappamāṇato hi anuddhaṃsanādhippāyena bhikkhussa
bhikkhusmiṃ saṅghādiseso akkosādhippāyassa musāvāde bhikkhussa
bhikkhusmiṃ saṅghādiseso akkosādhippāyassa ca omasavāde bhikkhussa
Pana bhikkhuniyā dukkaṭanti vacanaṃ natthi sampajānamusāvāde
pācittiyanti vacanamatthi tasmā pācittiyameva yujjati. Tatra pana idaṃ
upaparikkhitabbaṃ. Anuddhaṃsanādhippāye asati pācittiyaṃ tasmiṃ sati
kena bhavitabbanti. Tatra yasmā musā bhaṇantassa pācittiye
siddhepi amūlakena saṅghādisesena anuddhaṃsane visuṃ pācittiyaṃ vuttaṃ
tasmā anuddhaṃsanādhippāye sati sampajānamusāvāde pācittiyassa
okāso  na dissati  na ca sakkā anuddhaṃsentassa anāpattiyā
bhavitunti purimanayovettha parisuddhataro khāyati. Tathā bhikkhunī
bhikkhuniṃ amūlakena antimavatthunā anuddhaṃseti saṅghādiseso bhikkhuṃ
anuddhaṃseti dukkaṭaṃ. Tatra saṅghādiseso vuṭṭhānagāmī dukkaṭaṃ
desanāgāmī etehi nāsanā natthi. Yaṃpi sā bhagavato pūrato
ṭhatvā musā abhaṇi tenassā sampajānamusāvāde pācittiyaṃ
imināpi nāsanā natthi. Yasmā pana sā pakatiyāva dussīlā
pāpabhikkhunī idāni ca sayameva dussīlamhīti vadati tasmā naṃ
bhagavā asuddhattāyeva nāsāpesi. Athakho mettiyabhummajakāti evaṃ
mettiyaṃ bhikkhuniṃ nāsetha ime ca bhikkhū anuyuñjathāti vatvā
uṭṭhāyāsanā vihāraṃ paviṭṭhe bhagavati tehi bhikkhūhi detha dāni imissā
setakānīti nāsiyamānaṃ taṃ bhikkhuniṃ disvā te bhikkhū taṃ
mocetukāmatāya attano aparādhaṃ āvikariṃsu. Etamatthaṃ dasasetuṃ
athakho mettiyabhummajakāti ādi vuttaṃ.
     {385-386} Duṭṭho dosoti dūsito ceva dūsako ca. Uppanne hi
Dose puggalo tena dosena dūsito hoti pakatibhāvaṃ jahāpito
tasmā duṭṭhoti vuccati. Parañca dūseti vināseti tasmā dosoti
vuccati. Iti duṭṭho dosoti ekassevetaṃ puggalassa
ākāranānattena nidassanaṃ. Tena vuttaṃ duṭṭho dosoti dūsito ceva
dūsako cāti. Tattha saddalakkhaṇaṃ pariyesitabbaṃ. Yasmā pana so
duṭṭho dosoti saṅkhaṃ gato paṭighasamaṅgipuggalo kupitādibhāve ṭhitova
hoti tenassa padabhājane kupitoti ādi vuttaṃ. Tattha kupitoti
kuppabhāvaṃ pakatito cavanabhāvaṃ patto. Anattamanoti na sakamano
attano vase aṭṭhitacitto. Apica pītisukhehi na attamano
nipatacittoti anattamano. Anabhiraddhoti na sukhito na vā
pasāditoti anabhiraddho. Paṭighena āhataṃ cittamassāti āhatacitto.
Cittatthaddhabhāvacittakacavarasaṅkhātaṃ paṭighakhīlaṃ jātamassāti khīlajāto.
Appatītoti nappatiito 1- pītisukhādīhi vajjito na abhisaṭoti attho.
Padabhājane pana yesaṃ dhammānaṃ vasena appatīto hoti te dassetuṃ
tena ca kopenāti ādi vuttaṃ. Tattha tena ca kopenāti yena
duṭṭhoti ca kupitoti ca vutto. Ubhayampi hetaṃ pakatibhāvaṃ
jahāpanato ekākāraṃ hoti. Tena ca dosenāti yena dosoti
vutto. Imehi dvīhi saṅkhārakkhandhameva dasseti. Tāya ca
anattamanatāyāti yāya anattamanoti vutto. Tāya ca
anabhiraddhiyāti yāya anabhiraddhoti vutto. Imehi dvīhi vedanākkhandhaṃ
@Footnote: 1. appītitoti na pītiṃ itoti amhākaṃ mati.
Dasseti. Amūlakena pārājikenāti ettha nāssa mūlanti amūlakaṃ.
Taṃ panassa amūlakattaṃ yasmā codakavasena adhippetaṃ na cuditakavasena
tasmā tamatthaṃ dassetuṃ padabhājane amūlakannāma adiṭṭhaṃ assutaṃ
aparisaṅkitanti āha. Tena imaṃ dīpeti yaṃ pārājikaṃ codakena
cuditakamhi puggale neva diṭṭhaṃ na sutaṃ na parisaṅkitaṃ idaṃ etesaṃ
dassanassavanaparisaṅkāsaṅkhātānaṃ mūlānaṃ abhāvato amūlakannāma. Taṃ
pana so āpanno vā hotu anāpanno vā etaṃ idha appamāṇanti.
Tattha adiṭṭhaṃ nāma attano pasādacakkhunā vā dibbacakkhunā
vā adiṭṭhaṃ. Assutaṃ nāma tatheva kenaci vuccamānaṃ na
sutaṃ. Aparisaṅkitaṃ nāma cittena aparisaṅkitaṃ. Diṭṭhaṃ nāma attanā
vā parena vā pasādacakkhunā vā dibbacakkhunā vā diṭṭhaṃ.
Sutannāma tatheva  sutaṃ. Parisaṅkitaṃ nāma attanā vā parena vā
parisaṅkitaṃ. Tattha attanā diṭṭhaṃ diṭṭhameva. Parehi diṭṭhaṃ
attanā sutaṃ parehi sutaṃ parehi parisaṅkitanti idaṃ pana sabbampi
attanā sutaṭṭhāneyeva tiṭṭhati. Parisaṅkitaṃ pana tividhaṃ diṭṭhaparisaṅkitaṃ
sutaparisaṅkitaṃ mutaparisaṅkitanti. Tattha diṭṭhaparisaṅkitannāma eko
bhikkhu uccārapassāvakammena gāmasamīpe ekaṃ gumbaṃ paviṭṭho
aññatarāpi itthī kenacideva karaṇīyena taṃ gumbaṃ pavisitvā nivattā
nāpi bhikkhu itthiṃ addasa na ca itthī bhikkhuṃ adisvāva ubhopi yathāruciṃ
pakkantā aññataro bhikkhu ubhinnaṃ tato nikkhamanaṃ sallakkhetvā
addhā imesaṃ kataṃ vā karissanti vāti parisaṅkati idaṃ
Diṭṭhaparisaṅkitaṃ. Sutaparisaṅkitannāma idhekacco andhakāre vā paṭicchanne vā
okāse mātugāmena saddhiṃ bhikkhuno tādisaṃ paṭisanthāravacanaṃ suṇāti
samīpe aññaṃ vijjamānampi atthi natthīti na jānāti so addhā
imesaṃ kataṃ vā karissanti vāti parisaṅkati idaṃ sutaparisaṅkitaṃ.
Mutaparisaṅkitannāma sambahulā dhuttā rattibhāge pupphagandhamaṃsasurādīni
gahetvā itthīhi saddhiṃ ekaṃ paccantavihāraṃ gantvā maṇḍape vā
bhojanasālādīsu vā yathāsukhaṃ kīḷitvā pupphādīni vikīritvā gatā
punadivase bhikkhū taṃ vippakāraṃ disvā kassidaṃ kammanti vicinanti
tatra ca kenaci bhikkhunā pageva vuṭṭhahitvā vattasīsena maṇḍapaṃ
vā bhojanasālaṃ vā paṭijaggantena pupphādīni āmaṭṭhāni honti
kenaci upaṭṭhākakulato āhaṭehi pupphādīhi pūjā katā hoti
kenaci bhesajjatthaṃ ariṭṭhaṃ pītaṃ hoti atha te kassidaṃ kammanti
vicinantā bhikkhū hatthagandhañca mukhagandhañca ghāyitvā te bhikkhū
parisaṅkanti idaṃ mutaparisaṅkitaṃ. Tattha diṭṭhaṃ atthi samūlakaṃ
atthi amūlakaṃ diṭṭhameva atthi saññāsamūlakaṃ atthi saññāamūlakaṃ.
Esa nayo sutepi. Parisaṅkite pana diṭṭhaparisaṅkitaṃ atthi samūlakaṃ
atthi  amūlakaṃ diṭṭhaparisaṅkitameva atthi saññāsamūlakaṃ atthi
saññāamūlakaṃ. Esa nayo sutamutaparisaṅkitesu. Tattha diṭaṭhaṃ
samūlakannāma pārājikaṃ āpajjantaṃ disvāva diṭṭho mayāti vadati.
Amūlakannāma paṭicchannokāsato nikkhamantaṃ disvā vītikkamaṃ adisvā
diṭṭho mayāti vadati. Diṭṭhameva saññāsamūlakannāma disvāva
Diṭṭhasaññī hutvā codeti. Saññāamūlakannāma pubbe
pārājikavītikkamaṃ disvā pacchā adiṭṭhasaññī jāto so saññāya amūlakaṃ
katvā diṭṭho mayāti codeti. Eteneva nayena sutamutaparisaṅkitānipi
vitthārato veditabbāni. Ettha ca sabbappakārenāpi diṭṭhaṃ samūlakena
vā saññāsamūlakena vā codentassa anāpatti. Amūlakena vā
saññāamūlakena vā codentasseva āpatti. Anuddhaṃseyyāti
viddhaṃseyya paddhaṃseyya abhibhaveyya ajjhotthareyya. Tampana anuddhaṃsanaṃ
yasmā attanā codentopi parena codāpentopi karotiyeva
tasmā padabhājane codeti vā codāpeti vāti vuttaṃ. Tattha
codetīti pārājikaṃ dhammaṃ āpannosīti ādīhi vacanehi sayaṃ codeti
tassa vācāya vācāya saṅghādiseso. Codāpetīti attanā samīpe
ṭhatvā aññaṃ bhikkhuṃ āṇāpeti so tassa vacanena taṃ codeti
codāpakasseva vācāya vācāya saṅghādiseso. Atha sopi mayā
diṭṭhaṃ sutaṃ atthīti codeti dvinnampi janānaṃ vācāya vācāya
saṅghādiseso.
     Codanāpabhedakosallatthañca panettha ekavatthuekacodakādicatukkaṃ
tāva veditabbaṃ. Tattha eko bhikkhu ekaṃ bhikkhuṃ ekena vatthunā
codeti imissā codanāya ekaṃ vatthu eko codako.
Sambahulā ekaṃ ekena vatthunā codenti pañcasatā
mettiyabhummajakappamukhā chabbaggiyā bhikkhū āyasmantaṃ dabbaṃ mallaputtamiva
imissā codanāya ekaṃ vatthu nānācodakā. Eko bhikkhu ekaṃ
Bhikkhuṃ sambahulehi vatthūhi codeti imissā codanāya nānāvatthūni
eko codako. Sambahulā sambahule sambahulehi vatthūhi codenti
imissā codanāya nānāvatthūni nānācodakā. Codetuṃ pana ko
labhati ko na labbhatīti. Dubbalacodakavacanaṃ tāva gahetvā koci na
labhati. Dubbalacodako nāma sambahulesu kathāsallāpena nisinnesu
eko ekaṃ ārabbha anuddissakaṃ katvā pārākavatthuṃ katheti.
Añño taṃ sutvā itarassa gantvā āroceti. So taṃ
upasaṅkamitvā tvaṃ kira maṃ idañcīdañca vadasīti vadati. So nāhaṃ
evarūpaṃ jānāmi kathāpavattiyaṃ pana mayā anuddissakaṃ katvā
vuttamatthi sace ahaṃ tava imaṃ dukkhuppattiṃ jāneyyaṃ ettakampi
na katheyyanti. Ayaṃ dubbalacodako. Tassetaṃ kathāsallāpaṃ
gahetvā taṃ bhikkhuṃ koci codetuṃ na labhati. Etaṃ pana aggahetvā
sīlasampanno bhikkhu bhikkhuṃ vā bhikkhuniṃ vā sīlasampannā ca
bhikkhunī bhikkhunimeva codetuṃ labhatīti mahāpadumatthero āha.
Mahāsumatthero pana pañcapi sahadhammikā labhantīti āha.
Godattatthero pana na koci na labhatīti vatvā bhikkhussa sutvā codeti
bhikkhuniyā sutvā codeti .pe. Titthiyasāvakānaṃ sutvā codetīti
idaṃ suttamāhari. Tiṇṇampi therānaṃ vāde cuditakasseva paṭiññāya
kāretabbo. Ayaṃ pana codanā nāma dūtaṃ vā paṇṇaṃ vā
sāsanaṃ vā pesetvāpi codentassa sīsaṃ na eti. Puggalassa
pana samīpe ṭhatvāva hatthamuddhāya vā vacībhedena vā codentasseva
Sīsaṃ eti. Sikkhāpaccakkhānameva hi hatthamuddhāya sīsaṃ na eti.
Idaṃ pana anuddhaṃsanaṃ abhūtārocanañca etiyeva. Yo pana dvinnaṃ
ṭhitaṭṭhāne ekaṃ niyametvā codeti so ce jānāti sīsaṃ
eti. Itaro jānāti sīsaṃ na eti. Dvepi niyametvā
codeti eko vā jānātu dve vā sīsaṃ eti. Esa nayo
sambahulesu. Taṃkhaṇeyeva ca jānanaṃ nāma dukkaraṃ. Samayena
āvajjitvā ñāte pana ñātameva hoti. Pacchā ce jānāti
sīsaṃ na eti. Sikkhāpaccakkhānaabhūtārocanaduṭṭhullavācāattakāma-
duṭṭhadosabhūtārocanasikkhāpadānīti sabbāneva hi imāni ekaparic-
chedāni. Evaṃ kāyavācāvasena cāyaṃ duvidhāpi codanā puna diṭṭhacodanā
sutacodanā parisaṅkitacodanāti tividhā hoti. Aparā catubbidhā hoti
sīlavipatticodanā ācāravipatticodanā diṭṭhivipatticodanā
ājīvavipatticodanāti. Tattha garukānaṃ dvinnaṃ āpattikkhandhānaṃ vasena
sīlavipatticodanā veditabbā. Avasesānaṃ vasena ācāravipatticodanā.
Micchādiṭṭhiantaggāhikadiṭṭhivasena diṭṭhivipatticodanā.
Ājīvahetuppaññattānaṃ channaṃ sikkhāpadānaṃ vasena ājīvavipatticodanā
veditabbā. Aparāpi catubbidhā hoti vatthusandassanā āpattisandassanā
saṃvāsapaṭikkhepo sāmīcipaṭikkhepoti. Tattha vatthusandassanā nāma
tvaṃ methunadhammaṃ paṭisevi adinnaṃ ādiyi manussaṃ ghātayittha 1- abhūtaṃ
ārocayitthāti 2- evaṃ pavattā. Āpattisandassanā nāma tvaṃ
@Footnote: 1. ghātayi. 2. ārocayīti.
Methunadhammapārājikāpattiṃ āpannoti evamādinayappavattā.
Saṃvāsapaṭikkhepo nāma natthi tayā saddhiṃ uposatho vā pavāraṇā vā
saṅghakammaṃ vāti evaṃ pavattā. Ettāvatā pana sīsaṃ na eti.
Assamaṇosi asakyaputtiyosīti ādīhi vacanehi saddhiṃ ghaṭiteyeva sīsaṃ
eti. Sāmīcipaṭikkhepo nāma abhivādanapaccuṭṭhānaañjalikamma-
vījanādikammānaṃ akaraṇaṃ. Taṃ paṭipāṭiyā vandanādīni karoto
ekassa akatvā sesānaṃ karaṇakāle veditabbaṃ. Ettāvatā ca
codanā nāma hoti. Āpatti pana sīsaṃ na eti. Kasmā mama
vandanādīni na karosīti pucchite pana assamaṇosi asakyaputtiṃyosīti
ādīhi vacanehi saddhiṃ ghaṭiteyeva sīsaṃ eti. Yāgubhattādinā
pana yaṃ icchati taṃ āpucchati na tāvatā codanā hoti. Aparāpi
pāṭimokkhaṭṭhapanakkhandhake ekaṃ bhikkhave adhammikaṃ pāṭimokkhaṭṭhapanaṃ
ekaṃ dhammikanti 1- ādiṃ katvā yāva dasa adhammikāni
pāṭimokkhaṭṭhapanāni dasa dhammikānīti evaṃ adhammikā pañcapaññāsa dhammikā
pañcapaññāsāti dasuttarasataṃ codanā vuttā. Tā diṭṭhena
codentassa dasuttarasataṃ sutena codentassa dasuttarasataṃ parisaṅkāya
codentassa dasuttarasatanti tiṃsādhikāni tīṇi satāni honti. Tāni
kāyena codentassa vācāya codentassa kāyavācāhi codentassāti
tiguṇāni katāni navutādhikāni nava satāni honti. Tāni attanā
codentassāpi parena codāpentassāpi tattakānevāti vīsatiūnāni
dve sahassāni honti. Puna diṭṭhādibhede samūlakāmūlakavasena
@Footnote: 1.vi. cullavagga. 7/294.
Anekasahassā codanā hontīti veditabbā.
     Imasmiṃ pana ṭhāne ṭhatvā aṭṭhakathāyaṃ attādānaṃ ādātukāmena
upāli bhikkhunā pañcaṅgasamannāgataṃ attādānaṃ ādātabbanti 1- ca
codakena upāli bhikkhunā paraṃ codetukāmena pañcadhamme ajjhattaṃ
paccavekkhitvā paro codetabboti 2- ca evaṃ upālipañcakādīsu
vuttāni bahūni suttāni āharitvā attādānalakkhaṇañca codakavattañca
cuditavattañca saṅghena kattabbakiccañca anuvijjakavattañca sabbaṃ
vitthārena kathitaṃ. Taṃ mayaṃ yathāāgataṭṭhāneyeva vaṇṇayissāma.
Vuttappabhedāsu pana imāsu codanāsu yassā kissāci codanāya vasena
saṅghamajjhe osaṭe vatthusmiṃ cuditacodakā vattabbā tumhe amhākaṃ
vinicchayena tuṭṭhā bhavissathāti. Sace bhavissāmāti vadanti saṅghena
taṃ adhikaraṇaṃ sampaṭicchitabbaṃ. Atha pana vinicchinātha tāva bhante sace
amhākaṃ khamissati gaṇhissāmāti vadanti cetiyaṃ tāva vandathāti
ādīni vatvā dīghasuttaṃ katvā vissajjitabbaṃ. Te ce ciraṃ ratataṃ
kilantā pakkantaparisā upacchinnapakkhā hutvā puna yācanti
yāvatatiyaṃ paṭikkhipitvā yadā nimmadā honti tadā tesaṃ
adhikaraṇaṃ vinicchinitabbaṃ. Vinicchinantehi ca sace alajjussannā
hoti parisā ubbāhikāya taṃ adhikaraṇaṃ vinicchinitabbaṃ. Sace
bālussannā hoti parisā tumhākaṃ tumhākaṃ sabhāge vinayadhare
pariyesathāti vinayadhare pariyesāpetvā yena dhammena yena vinayena yena
satthusāsanena taṃ adhikaraṇaṃ vūpasammati tathā taṃ adhikaraṇaṃ vūpasametabbaṃ.
@Footnote: 1. vi. parivāra. 8/469. 2. vi. parivāra. 8/465.
Tattha ca dhammoti bhūtavatthu. Vinayoti codanā sāraṇā ca.
Satthusāsananti ñattisampadā ca anussāvanasampadā ca. Tasmā
codakena vatthusmiṃ āropite cuditako pucchitabbo santametaṃ noti.
Evaṃ vatthuṃ upaparikkhitvā bhūtena vatthunā codetvā sāretvā
ñattisampadāya ca anussāvanasampadāya ca taṃ adhikaraṇaṃ vūpasametabbaṃ.
Tatra ce alajjī lajjiṃ codeti so ca alajjī bālo hoti
abyatto nāssa anuyogo dātabbo. Evaṃ pana vattabbo kimhi naṃ
codesīti. Addhā so vakkhati kimidaṃ bhante kimhinannāmāti .
Tvaṃ kimhinampi na jānāsi na yuttaṃ tayā evarūpena bālena paraṃ
codetunti uyyojetabbo. Nāssa anuyogo dātabbo. Sace
pana so alajjī paṇḍito hoti byatto diṭṭhena vā sutena vā
ajjhottharitvā sampādetuṃ sakkoti etassa anuyogaṃ datvā
lajjisseva paṭiññāya kammaṃ kātabbaṃ. Sace lajjī alajjiṃ codeti
so ca lajjī bālo hoti abyatto na sakkoti anuyogaṃ dātuṃ tassa
nayo dātabbo kimhi naṃ codesi sīlavipattiyā vā ācāravipattiādīsu
vā ekissāti. Kasmā pana imasseva evaṃ nayo dātabbo
na itarassāti. Nanu na yuttaṃ vinayadharānaṃ agatigamananti. Na
yuttameva. Idaṃ pana agatigamanaṃ na hoti. Dhammānuggaho nāma
eso. Alajjiniggahatthāya hi lajjipaggahatthāya ca sikkhāpadaṃ
paññattaṃ. Tatra alajjī nayaṃ labhitvā ajjhottharanto ehīti.
Lajjī pana nayaṃ labhitvā diṭṭhe diṭṭhasantānena sute sutasantānena
Patiṭṭhāya kathessati. Tasmā tassa dhammānuggaho vaṭṭati. Sace
pana so lajjī paṇḍito hoti byatto patiṭṭhāya katheti alajjī
ca etampi natthi etampi natthīti paṭiññaṃ na deti alajjissa
paṭiññāyaeva kātabbaṃ. Tadatthadīpanatthañca idaṃ vatthu veditabbaṃ.
Tepiṭakacūḷābhayatthero kira lohapāsādassa heṭṭhā bhikkhūnaṃ vinayaṃ
kathetvā sāyaṇhasamaye vuṭṭhāti. Tassa vuṭṭhānasamaye dve
atthapaccatthikā kathaṃ pavattesuṃ. Eko etampi natthi etampi natthīti
paṭiññaṃ na deti. Atha appāvasese paṭhamayāme therassa tasmiṃ
puggale ayaṃ patiṭṭhāya katheti ayaṃ pana paṭiññaṃ na deti bahūni ca
vatthūni osaṭāni addhā etaṃ kataṃ bhavissatīti asuddhaladdhi uppannā.
Tato vijanīdaṇḍakena pādakaṭṭhalikāya saññaṃ datvā ahaṃ āvuso
vinicchinituṃ ananucchaviko aññena vinicchināpehīti āha. Kasmā
bhanteti. Thero tamatthaṃ ārocesi. Cuditapuggalassa kāye dāho
uṭṭhito. Tato theraṃ vanditvā vinicchinituṃ anurūpena vinayadharena nāma
tumhādiseneva bhavituṃ vaṭṭati codakena ca īdiseneva bhavituṃ vaṭṭatīti
vatvā setakāni nivāsetvā ciraṃ kilamitattha mayāti khamāpetvā
pakkāmi. Evaṃ lajjinā codiyamāno alajjī bahūsupi vatthūsu
uppannesu paṭiññaṃ na deti. So neva suddhoti vattabbo na
asuddhoti. Jīvamatako nāma āmakapūtiko nāmeso. Sace panassa
aññampi tādisaṃ vatthu uppajjati na vinicchinitabbaṃ. Tathānāsitakova
bhavissati. Sace pana alajjīyeva alajjiṃ codeti so vattabbo
Āvuso tava vacanenāyaṃ kiṃ sakkā vattunti. Itarampi tatheva
vatvā ubho ekasambhogaparibhogā hutvā jīvathāti uyyojetabbā.
Sīlatthāya tesaṃ vinicchayo na kātabbo. Pattacīvarapariveṇādiatthāya
pana paṭirūpaṃ sakkhiṃ labhitvā kātabbo. Atha lajjīyeva lajjiṃ codeti
vivādo ca nesaṃ kismiñcideva appamattako hoti saññāpetvā
mā evaṃ karothāti accayaṃ desāpetvā uyyojetabbā.
Atha panettha cuditakena sahasā viraddhaṃ hoti ādito paṭṭhāya alajjī
nāma natthi. So ca pakkhānurakkhaṇatthāya paṭiññaṃ na deti.
Mayaṃ saddahāma mayaṃ saddahāmāti bahū uṭṭhahanti. So tesaṃ
paṭiññāya ekavāraṃ dvevāraṃ suddho hotu. Atha pana viraddhakālato
paṭṭhāya ṭhāne na tiṭṭhati. Vinicchayo dātabbo.
     Evaṃ yassā kissāci codanāya vasena saṅghamajjhe osaṭe
vatthusmiṃ cuditacodakesu paṭipattiṃ ñatvā tassāyeva codanāya
sampattivipattijānanatthaṃ ādimajjhapariyosānādīnaṃ vasena vinicchayo
veditabbo. Seyyathīdaṃ. Codanāya ko ādi kiṃ majjhe kiṃ pariyosānaṃ.
Codanāya ahaṃ taṃ vattukāmo karotu me āyasmā okāsanti evaṃ
okāsakammaṃ ādi. Otiṇṇena vatthunā codetvā sāretvā
vinicchayo majjhe. Āpattiyaṃ vā anāpattiyaṃ vā patiṭṭhāpanena
samatho pariyosānaṃ. Codanāya kati mūlāni kati vatthūni kati
bhūmiyo. Codanāya dve mūlāni samūlikā vā amūlikā vā. Tīṇi
vatthūni diṭṭhaṃ sutaṃ parisaṅkitaṃ. Pañca bhūmiyo kālena vakkhāmi
No akālena bhūtena vakkhāmi no abhūtena saṇhena vakkhāmi no
pharusena atthasaṃhitena vakkhāmi no anatthasaṃhitena mettacitto
vakkhāmi no dosantaroti. Imāya pana codanāya codakena
puggalena parisuddhakāyasamācāro nukhomhīti 1- ādinā nayena
upālipañcake vuttesu paṇṇarasasu dhammesu patiṭṭhātabbaṃ. Cuditakena
dvīsu dhammesu patiṭṭhātabbaṃ sacce ca akuppe cāti.
     Appeva nāma naṃ imamhā brahmacariyā cāveyyanti apieva
nāma naṃ puggalaṃ imamhā seṭṭhacariyā cāveyyaṃ. Sādhu vatassa sacāhaṃ
imaṃ puggalaṃ imamhā brahmacariyā cāveyyanti iminā adhippāyena
anuddhaṃseyyāti vuttaṃ hoti. Padabhājane pana brahmacariyā cāveyyanti
imasseva pariyāyamattaṃ dassetuṃ bhikkhubhāvā cāveyyanti ādi
vuttaṃ. Khaṇādīni samayassa vevacanāni. Taṃ khaṇaṃ taṃ layaṃ taṃ
muhuttaṃ vītivatteti tasmiṃ khaṇe tasmiṃ laye tasmiṃ muhutte vītivatte.
Bhummuppattiyā hi idaṃ upayogavacanaṃ. Samanuggāhiyamānaniddese
yena vatthunā anuddhaṃsito hotīti catūsu pārājikavatthūsu yena vatthunā
codakena cuditako anuddhaṃsito abhibhūto ajjhotthato hoti. Tasmiṃ
vatthusmiṃ samanuggāhiyamānoti tasmiṃ codakena vuttavatthusmiṃ so
codako anuvijjakena kinte diṭṭhaṃ kinti te diṭṭhanti ādinā nayena
anuvijjiyamāno vīmaṃsiyamāno upaparikkhiyamāno. Asamanuggāhiyamānaniddese
na kenaci vuccamānoti anuvijjakena vā aññena vā kenaci.
Athavā diṭṭhādīsu vatthūsu kenaci avuccamāno. Etesañca dvinnaṃ
@Footnote: 1. vi. parivāra. 8/465.
Mātikāpadānaṃ parato bhikkhu ca dosaṃ patiṭṭhātīti iminā sambandho
veditabbo. Idaṃ hi vuttaṃ hoti evaṃ hi samanuggāhiyamāno vā
asamanuggāhiyamāno vā bhikkhu ca dosaṃ patiṭṭhāti paṭicca tiṭṭhati
paṭijānāti saṅghādisesoti. Idañca amūlakabhāvassa pākaṭakāladassanatthameva
vuttaṃ. Āpattiṃ pana anuddhaṃsitakkhaṇeyeva āpajjati. Idāni
amūlakañceva taṃ adhikaraṇaṃ hotīti ettha yasmā amūlakalakkhaṇaṃ
pubbe vuttaṃ tasmā taṃ avatvā apubbameva dassetuṃ adhikaraṇaṃ
nāmāti ādamāha. Tattha yasmā adhikaraṇaṃ adhikaraṇaṭṭhena ekampi
vatthuvasena nānā hoti tenassa taṃ nānattaṃ dassetuṃ cattāri
adhikaraṇāni vivādādhikaraṇanti ādimāha. Ko pana so adhikaraṇaṭṭho
yenetaṃ ekaṃ hotīti. Samathehi adhikaraṇīyatā. Tasmā yaṃ adhikiccaṃ
ārabbha paṭicca sandhāya samathāva pavattanti taṃ adhikaraṇanti
veditabbaṃ. Aṭṭhakathāsu pana vuttaṃ adhikaraṇanti keci gāhaṃ
vadanti keci cetanaṃ keci akkhantiṃ keci vohāraṃ keci
paṇṇattinti. Puna evaṃ vicāritaṃ yadi gāho adhikaraṇaṃ eko
attādānaṃ gahetvā sabhāgena bhikkhunā saddhiṃ mantayamāno tattha
ādīnavaṃ disvā puna cajati tassa taṃ adhikaraṇaṃ samathappattaṃ
bhavissati. Yadi cetanā adhikaraṇaṃ idaṃ attādānaṃ gaṇhāmīti
uppannā cetanā nirujjhati. Yadi akkhanti adhikaraṇaṃ akkhantiyā
attādānaṃ gahetvāpi aparabhāge vinicchayaṃ alabhamāno vā khamāpito
vā cajati. Yadi vohāro adhikaraṇaṃ kathento āhiṇḍitvā
Aparabhāge tuṇhī hoti niravo evamassa taṃ adhikaraṇaṃ samathappattaṃ
bhavissati. Tasmā paṇṇatti adhikaraṇanti. Taṃ panetaṃ
methunadhammapārājikāpatti methunadhammapārājikāpattiyā tabbhāgiyā
.pe. Evaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa tabbhāgiyanti 1- ca
vivādādhikaraṇaṃ siyā kusalaṃ siyā akusalaṃ siyā abyākatanti 2- ca
evamādīhi virujjhati. Na hi te paṇṇattiyā kusalādibhāvaṃ icchanti.
Na ca amūlakena pārājikena dhammenāti ettha āgato pārājikadhammo
paṇṇatti nāma hoti. Kasmā. Accantaakusalattā. Vuttampi
hetaṃ āpattādhikaraṇaṃ siyā akusalaṃ siyā abyākatanti. Yañcetaṃ
amūlakena pārājikenāti ettha amūlakaṃ pārājikaṃ niddiṭṭhaṃ tassevāyaṃ
amūlakañceva taṃ adhikaraṇaṃ hotīti paṭiniddeso na paṇṇattiyā.
Na hi aññaṃ niddisitvā aññaṃ paṭiniddisati. Yasmā pana yāya
paññattiyā yena abhilāpena codakena so puggalo pārājikaṃ
dhammaṃ ajjhāpannoti paññatto pārājikasaṅkhātassa adhikaraṇassa
amūlakattā sāpi paññatti amūlikā hoti adhikaraṇe pavattattā
ca adhikaraṇaṃ tasmā iminā pariyāyena paṇṇatti adhikaraṇanti
yujjeyya. Yasmā ca yaṃ amūlakaṃ nāma adhikaraṇaṃ taṃ sabhāvato
natthi paññattimattameva atthi tasmāpi paṇṇatti adhikaraṇanti
yujjeyya. Tañcakho idheva na sabbattha. Na hi vivādādīnaṃ
paṇṇatti adhikaraṇaṭṭho. Adhikaraṇaṭṭho pana tesaṃ pubbe
vuttasamathehi adhikaraṇīyatā. Iti iminā adhikaraṇaṭṭhena idhekacco
@Footnote: 1. vi. mahāvibhaṅga. 1/389-390. 2. vi. cullavagga. 6/334.
Vivādo ceva adhikaraṇañcāti vivādādhikaraṇaṃ. Esa nayo sesesu.
Tattha idha bhikkhū vivadanti dhammoti vā adhammoti vāti 1- evaṃ
aṭṭhārasa bhedakaravatthūni nissāya uppanno vivādo vivādādhikaraṇaṃ.
Idha bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vāti 2- evaṃ catasso
vipattiyo nissāya uppanno anuvādo anuvādādhikaraṇaṃ. Pañcapi
āpattikkhandhā āpattādhikaraṇaṃ sattapi āpattikkhandhā
āpattādhikaraṇanti 3- evaṃ āpattiyeva āpattādhikaraṇaṃ. Yā
saṅghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ
ñatticatutthakammanti 4- evaṃ catubbidhaṃ saṅghakiccaṃ kiccādhikaraṇanti veditabbaṃ.
Imasmiṃ panatthe pārājikāpattisaṅkhātaṃ āpattādhikaraṇameva adhippetaṃ.
Sesāni atthuddhāravasena vuttāni. Ettakā hi adhikaraṇasaddassa
atthā. Tesu pārājikameva idha adhippetaṃ. Taṃ diṭṭhādīhi
mūlakehi amūlakañceva adhikaraṇaṃ hoti. Ayañca bhikkhu dosaṃ
patiṭṭhāti paṭicca tiṭṭhati tucchakaṃ mayā bhaṇitanti ādīni vadanto
paṭijānāti. Tassa bhikkhuno anuddhaṃsitakkhaṇeyeva saṅghādisesoti.
Ayaṃ tāvassa sapadānukkamaniddesassa sikkhāpadassa attho.
     {387} Idāni yāni tāni saṅkhepato adiṭṭhādīni codanāvatthūni vuttāni
tesaṃ vasena vitthārato āpattiṃ āropetvā dassento adiṭṭhassa
hotīti ādimāha. Tattha adiṭṭhassa hotīti adiṭṭho assa hoti.
Etena codakena adiṭṭho hoti so puggalo pārājikaṃ dhammaṃ
ajjhāpajjantoti attho. Esa nayo assutassa hotīti ādīsupi.
@Footnote: 1-2-3-4 vi. cullavagga. 6/335,336.
Diṭṭho mayāti diṭṭhosi mayāti vuttaṃ hoti. Esa nayo suto
mayāti ādīsupi. Sesaṃ adiṭṭhamūlake uttānameva. Diṭṭhamūlake
pana tañce codeti suto mayāti ca evaṃ vuttānaṃ sutādīnaṃ
abhāvena amūlakattaṃ veditabbaṃ. Sabbasmiṃyeva ca imasmiṃ codakavāre yathā
idhāgatesu pārājikaṃ dhammaṃ ajjhāpannosi assamaṇosi asakyaputtiyosīti 1-
imesu vacanesu ekekassa vasena vācāya vācāya saṅghādiseso
hoti evaṃ aññatra āgatesu dussīlo pāpadhammo asucisaṅkassarasamācāro
paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī
brahmacāripaṭiñño antopūti avassuto kasambujātoti 2- imesupi
vacanesu ekekassa vasena vācāya vācāya saṅghādiseso hotiyeva.
Natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vāti 3-
imāni pana suddhāni sīsanna enti. Dussīlosi natthi tayā
saddhiṃ uposatho vāti evaṃ dussīlādipadesu pana pārājikaṃ dhammaṃ
ajjhāpannosīti ādīsu padesu ca yenakenaci saddhiṃ ghaṭitāneva
sīsaṃ enti saṅghādisesakarāni honti. Mahāpadumatthero panāha na
kevalaṃ idha pāliyaṃ anāgatāni dussīlo pāpadhammoti ādipadāneva
sīsaṃ enti kuṇḍosi mahāsāmaṇerosi mahāupāsakosi jeṭṭhabbatikosi
niggaṇṭhosi ājīvakosi tāpasosi paribbājakosi paṇḍakosi
theyyasaṃvāsakosi titthiyapakkantakosi tiracchānagatosi mātughātakosi
pitughātakosi arahantaghātakosi saṅghabhedakosi lohituppādakosi
bhikkhunīdūsakosi ubhatobyañjanakosīti imānipi sīsaṃ entiyevāti.
@Footnote: 1-3 vi. mahāvibhaṅga. 1/377. 2. aṅ. sattaka. 23/130.
Mahāpadumattheroyeva ca diṭṭhe vematikoti ādīsu yadaggena vematiko
tadaggena no kappeti yadaggena no kappeti tadaggena na sarati
yadaggena na sarati tadaggena pamuṭṭho hotīti vadati. Mahāsumatthero
pana ekekaṃ dvidhā bhinditvā catunnampi pāṭekkaṃ nayaṃ dasseti.
Kathaṃ. Dīṭṭhe vematikoti ayaṃ tāva dassane vā vematiko hoti
puggale vā tattha diṭṭho nukho mayā na diṭṭhoti evaṃ dassane
vematiko hoti ayaṃ nukho mayā diṭṭho aññoti evaṃ puggale
vematiko hoti. Evaṃ dassanaṃ vā no kappeti puggalaṃ vā
dassanaṃ vā na sarati puggalaṃ vā dassanaṃ vā pamuṭṭho hoti
puggalaṃ vā. Ettha ca vematikoti vimatijāto. No kappetīti
na saddahati. Na saratīti asāriyamāno na sarati. Yadā pana naṃ
amukasmiṃ nāma bhante ṭhāne amukasmiṃ  kāleti sārenti tadā
sarati. Pamuṭṭhoti yo tehi tehi upāyehi sāriyamānopi na
saratiyevāti. Etena upāyena codāpakavāropi veditabbo.
Kevalaṃ hi tattha mayāti parihīnaṃ sesaṃ codakavārasadisameva.
     {389} Tato paraṃ āpattibhedañca anāpattibhedañca dassetuṃ asuddhe
suddhadiṭṭhīti ādikaṃ catukkaṃ ṭhapetvā ekekaṃ padaṃ catūhi catūhi bhedehi
niddiṭṭhaṃ. Taṃ sabbaṃ pālinayeneva sakkā jānituṃ. Kevalaṃ hettha
adhippāyabhedo veditabbo. Ayaṃ hi adhippāyo nāma cāvanādhippāyo
akkosādhippāyo kammādhippāyo vuṭṭhānādhippāyo
uposathappavāraṇaṭṭhapanādhippāyo anuvijjanādhippāyo dhammakathādhippāyoti
Anekavidho. Tattha purimesu catūsu adhippāyesu okāsaṃ
akārāpentassa dukkaṭaṃ okāsaṃ kārāpetvāpi ca sammukhā amūlakena
pārājikena anuddhaṃsentassa saṅghādiseso. Amūlakena saṅghādisesena
anuddhaṃsentassa pācittiyaṃ. Ācāravipattiyā anuddhaṃsentassa
dukkaṭaṃ. Akkosādhippāyena vadantassa pācittiyaṃ. Asammukhā
sattahipi āpattikkhandhehi vadantassa dukkaṭaṃ. Asammukhāyeva
sattavidhampi kammaṃ karontassa dukkaṭameva. Kurundiyaṃ pana
vuṭṭhānādhippāyena tvaṃ imaṃ nāma āpattiṃ āpanno taṃ paṭikarohīti
vadantassa okāsakiccaṃ natthīti vuttaṃ. Sabbattheva uposathappavāraṇaṃ
ṭhapentassa okāsakammaṃ natthi. Ṭhapanakkhettampana jānitabbaṃ.
Suṇātu me bhante saṅgho ajjuposatho paṇṇaraso yadi saṅghassa
pattakallaṃ saṅgho uposathaṃ kare iti etasmiṃ hi rekāre anatikkanteyeva
ṭhapetuṃ labbhati. Tato paraṃ pana yakāre patte na labbhati.
Esa nayo pavāraṇāya. Anuvijjakassāpi osaṭe vatthusmiṃ atthetaṃ
tavāti anuvijjanādhippāyena vadantassa okāsakammaṃ natthi.
Dhammakathikassāpi dhammāsane nisīditvā yo idañca idañca karoti
ayaṃ bhikkhu assamaṇoti ādinā nayena anuddissa dhammaṃ kathentassa
okāsakammaṃ natthi. Sace pana uddissa niyametvā asuko ca
asuko ca assamaṇo anupāsakoti katheti dhammāsanato orohitvā
āpattiṃ dassetvā gantabbaṃ. Yaṃ pana tattha tattha anokāsaṃ
kāretvāti vuttaṃ tassa okāsaṃ akāretvāti evamattho
Veditabbo. Na hi koci anokāso nāma natthi yamokāsaṃ
kāretvā āpattiṃ āpajjati okāsaṃ pana akāretvā āpajjatīti.
Sesaṃ uttānameva.
     Samuṭṭhānādīsu tisamuṭṭhānaṃ kāyacittato vācācittato
kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ
lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti.
             Paṭhamaduṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 77-107. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1609              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1609              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=538              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=17310              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=7262              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=7262              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]