ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {822} Sattame. Bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassāti
idaṃ payogadukkaṭaṃ nāma. Tasmā na kevalaṃ paṭiggahaṇeyeva hoti
paṭiggaṇhitvā puna aññato āharaṇepi sukkhāpanepi vaddalidivase
bhajjanatthāya uddhanasajjanepi kapallasajjanepi dabbisajjanepi dārūni
ādāya aggikaraṇepi kapallamhi dhaññapakkhipanepi dabbiyā saṅghaṭṭanesupi
koṭṭanatthaṃ udukkhalamusalādisajjanesupi koṭṭanapapphoṭanadhovanādīsupi
yāva mukhe ṭhapetvā ajjhoharaṇatthaṃ dantehi saṅkhādati tāva
sabbappayogesu dukkaṭāni. Ajjhohārakāle pana ajjhohāragaṇanāya
pācittiyāni. Ettha ca viññatti ceva bhojanañca pamāṇaṃ.
Tasmā sayaṃ viññāpetvā aññāya bhajjanakoṭṭanapacanāni kārāpetvā
bhuñjantiyāpi āpatti. Aññāya viññāpetvā sayaṃ
bhajjanādīni katvā bhuñjantiyāpi āpatti. Mahāpaccariyaṃ pana
vuttaṃ idaṃ āmakadhaññaṃ nāma mātaraṃpi viññāpetvā bhuñjantiyā
pācittiyameva aviññattiyā laddhaṃ sayaṃ bhajjanādīni katvā vā
kārāpetvā vā bhuñjantiyā dukkaṭaṃ aññāya viññattiyā laddhaṃ
sayaṃ vā bhajjanādīni katvā tāya vā kārāpetvā aññāya
vā kārāpetvā bhuñjantiyāpi dukkaṭamevāti. Punapi vuttaṃ
aññāya viññattiyā laddhaṃ taṃ ce sayaṃ bhajjanādīni katvā
bhuñjantiyā pācittiyameva bhajjanādīni kārāpetvā bhuñjantiyā pana

--------------------------------------------------------------------------------------------- page538.

Dukkaṭanti. Taṃ pubbāparaviruddhaṃ hoti. Na hi bhajjanādīnaṃ karaṇe vā kārāpane vā viseso atthi. Mahāaṭṭhakathāyaṃ pana aññāya viññattaṃ bhuñjantiyā dukkaṭanti avisesena vuttaṃ. {823} Ābādhapaccayāti sedakammādīnaṃ atthāya dhaññaviññattiyā anāpatti. Aviññattiyā labbhamānaṃ pana navakammatthāya sampaṭicchituṃ vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Aparaṇṇaṃ viññāpetīti ṭhapetvā satta dhaññāni muggamāsādiṃ vā alābukumbhaṇḍādiṃ vā aññaṃ vā yaṅkiñci ñātakapavāritaṭṭhāne viññāpentiyā anāpatti. Āmakadhaññaṃ pana ñātakapavāritaṭṭhānepi na vaṭṭati. Sesaṃ uttānameva. Catussamuṭṭhānaṃ kāyato vācato kāyacittato kāyavācācittato ca samuṭṭhāti kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Sattamasikkhāpadaṃ.


             The Pali Atthakatha in Roman Book 2 page 537-538. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11303&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11303&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-306              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=11521              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=4453              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=4453              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]