ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

                     Khuddakakaṇḍavaṇṇanā
            tiṃsakānantaraṃ dhammā     chassaṭṭhisatasaṅgahā
            saṅgītā ye ayaṃ dāni   hoti tesaṃpi vaṇṇanā.
     {793} Tattha lasuṇavaggassa tāva paṭhamasikkhāpade. Dve tayo
bhaṇḍiketi dve vā tayo vā poṭṭalake. Sampuṇṇamiñjānametaṃ
adhivacanaṃ. Na mattaṃ jānitvāti pamāṇaṃ ajānitvā khettapālassa
vārentassa vārentassa bahulasuṇaṃ āharāpesi. Aññataraṃ
haṃsayoninti suvaṇṇahaṃsayoniṃ. So tāsaṃ ekekanti so haṃso
jātissaro ahosi. Atha pubbasinehena āgantvā tāsaṃ ekekaṃ
pattaṃ deti. Taṃ tāpana tāḷanachedanakkhamaṃ suvaṇṇameva hoti.
     {795} Māgadhikanti magadhesu jātaṃ. Magadharaṭṭhe jātaṃ lasuṇameva hi
idha lasuṇanti adhippetaṃ. Taṃpi bhaṇḍikalasuṇameva na ekadvitimiñjakaṃ.
Kurundiyaṃ pana jātidesaṃ avatvā māgadhikaṃ nāma bhaṇḍikalasuṇanti
vuttaṃ. Ajjhohāre ajjhohāreti ettha sace dve tayo
bhaṇḍike ekatoyeva saṅgharitvā ajjhoharati ekaṃ pācittiyaṃ.

--------------------------------------------------------------------------------------------- page534.

Bhinditvā ekekaṃ miñjaṃ khādantiyā pana payogagaṇanāya pācittiyānīti. {797} Palaṇḍukādīnaṃ vaṇṇena vā miñjāya vā nānattaṃ veditabbaṃ. Vaṇṇena tāva palaṇḍuko nāma paṇḍuvaṇṇo hoti bhañjanako lohitavaṇṇo harītako harītapaṇṇavaṇṇo. Miñjāya pana palaṇḍukassa ekamiñjā hoti bhañjanakassa dve harītakassa tisso cāpalasuṇo amiñjako. Aṅkuramattameva hi tassa hoti. Mahāpaccariyādīsu pana palaṇḍukassa tīṇi miñjāni bhañjanakassa dve harītakassa ekanti vuttaṃ. Ete palaṇḍukādayo sabhāveneva vaṭṭanti. Sūpasampākādīsu pana māgadhikaṃpi vaṭṭati. Taṃ hi paccamānesu muggasūpādīsu vā macchamaṃsavikatiyā vā tele vā badarasālavādīsu vā ambilasākādīsu vā uttaribhaṅgesu vā yattha katthaci antamaso yāgubhattepi pakkhipituṃ vaṭṭati. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Lasuṇasikkhāpadaṃ paṭhamaṃ.


             The Pali Atthakatha in Roman Book 2 page 533-534. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11223&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11223&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=237              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=8761              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3438              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3438              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]