ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

page520.

Na vaṭṭati. Kathaṃ anāgataṃ ārabbha uddissa ācikkhanā hoti. Vuttanayeneva parehi anācārādīsu katesu bhikkhunī vohārike evaṃ vadati amhākaṃ upassaye idañcīdañca karonti rakkhaṃ no detha āyatiṃ akaraṇatthāyāti. Kena evaṃ katanti vutte asukena ca asukena cāti ācikkhati. Evaṃ anāgataṃ ārabbha uddissa ācikkhanā hoti. Sāpi na vaṭṭati. Tesaṃ hi daṇḍe kate purimanayeneva sabbaṃ bhikkhuniyā gīvā. Sesaṃ purimasadisameva. Sace pana vohārikā bhikkhunīupassaye evarūpaṃ anācāraṃ karontānaṃ imaṃ nāma daṇḍaṃ karomāti bheriñcārāpetvā āṇāya atiṭṭhamāne pariyesitvā daṇḍenti bhikkhuniyā neva gīvā na āpatti. Yo cāyaṃ bhikkhunīnaṃ vutto bhikkhūnaṃpi eseva nayo. Bhikkhunopi hi uddissa ācikkhanā na vaṭṭati. Yaṃ tathā ācikkhite daṇḍaṃ karonti sabbaṃ gīvā hoti. Vuttanayeneva daṇḍaṃ gaṇhāpentassa pārājikaṃ. Yo pana daṇḍaṃ karissantīti jānantopi anuddissa katheti. Te ca pariyesitvā daṇḍaṃ karontiyeva na doso. Vihārasīmāya rukkhādīni chindantānaṃ vāsīpharasuādīni gahetvā pāsāṇehi koṭṭetuṃ na vaṭṭati. Sace dhārā bhijjati kārāpetvā dātabbā. Upadhāvitvā tesaṃ parikkhāre gaṇhanti. Taṃpi na kātabbaṃ. Lahuparivattaṃ hi cittaṃ theyyacetanāya uppannāya mūlacchejjaṃpi gaccheyya. Sesaṃ uttānameva. Kaṭhinasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Sattarasake paṭhamasikkhāpadaṃ.


             The Pali Atthakatha in Roman Book 2 page 520. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10942&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10942&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=25              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=782              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=796              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=796              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]