ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

                 Sattarasakaṇḍavaṇṇanā
         pārājikānantarassa    ayaṃ dāni bhavissati
         saṅghādisesakaṇḍassa    anuttānatthavaṇṇanā.
     {678} Uddositanti bhaṇḍamālo. Māyyo evaṃ avacāti ayyo
mā evaṃ avaca. Apinvayyāti apinu ayyā. Accāvadathāti
atikkamitvā vadatha akkosathāti vuttaṃ hoti. {679} Usūyavādikāti
mānusūyavasena kodhusūyavasena vivadamānā. Yasmā pana sā atthato
aṭṭakārikā hoti tasmā usūyavādikā nāma aṭṭakārikā vuccatīti
padabhājane vuttaṃ. Ettha ca aṭṭoti vohārikavinicchayo vuccati
yaṃ pabbajitā adhikaraṇantipi vadanti. Dutiyaṃ vā pariyesatīti sakkhiṃ
vā sahāyaṃ vā pariyesati dukkaṭaṃ. Gacchati vāti upassayo vā
hotu bhikkhācāramaggo vā yattha ṭhitāya aṭṭaṃ karissāmīti cittaṃ
uppajjati tato vohārikānaṃ santikaṃ gacchantiyā padavāre padavāre
dukkaṭaṃ. Ekassa ārocetīti dvīsu janesu yassa kassaci ekassa
kathaṃ yo koci vohārikānaṃ āroceti. Dutiyassa ārocetīti

--------------------------------------------------------------------------------------------- page517.

Etthāpi eseva nayo. Ayaṃ panettha asammohatthāya vitthārakathā. Yattha katthaci antamaso bhikkhunīupassayaṃ āgatepi vohārike disvā bhikkhunī attano kathaṃ āroceti bhikkhuniyā dukkaṭaṃ. Upāsako attano kathaṃ āroceti bhikkhuniyā thullaccayaṃ. Paṭhamaṃ upāsako attano kathaṃ āroceti bhikkhuniyā dukkaṭaṃ. Atha sā attano kathaṃ āroceti thullaccayaṃ. Bhikkhunī upāsakaṃ vadati mama ca tava ca kathaṃ tvaṃyeva ārocehīti. So attano vā kathaṃ paṭhamaṃ ārocetu bhikkhuniyā vā paṭhamārocane dukkaṭaṃ dutiyārocane thullaccayaṃ. Upāsako bhikkhuniṃ vadati mama ca tava ca kathaṃ tvaṃyeva ārocehīti etthāpi eseva nayo. Bhikkhunī kappiyakārakena kathāpeti. Tattha kappiyakārako vā bhikkhuniyā kathaṃ paṭhamaṃ ārocetu itaro vā attano kathaṃ kappiyakārako vā ubhinnaṃpi kathaṃ itaro vā ubhinnaṃpi kathaṃ ārocetu yathā vā tathā vā ārociyamāne paṭhame ārocane bhikkhuniyā dukkaṭaṃ dutiye thullaccayaṃ. Yathā vā tathā vā ārocitaṃ pana ubhinnaṃpi kathaṃ sutvā vohārikehi vinicchaye kate aṭṭapariyosānaṃ nāma hoti tasmiṃ aṭṭapariyosāne bhikkhuniyā jayepi parājayepi saṅghādiseso. Sace pana gatigataṃ adhikaraṇaṃ hoti sutapubbaṃ vohārikehi atha te bhikkhuniñca aṭṭakārakañca disvāva tumhākaṃ kathanakiccaṃ natthi jānāma mayaṃ etamatthanti sayameva vinicchinitvā denti. Evarūpe aṭṭapariyosānepi bhikkhuniyā anāpatti. Paṭhamaṃ āpatti etassāti paṭhamāpattiko.

--------------------------------------------------------------------------------------------- page518.

Vītikkamakkhaṇeyeva āpajjitabboti attho. Taṃ paṭhamāpattikaṃ. Padabhājane pana adhippāyamattaṃ dassetuṃ saha vatthujjhācārā āpajjati asamanukāsanāyāti vuttaṃ. Ayañhettha attho. Saha vatthujjhācārā bhikkhunī āpajjati na tatiyāya samanubhāsanāya ayaṃ paṭhamameva saha vatthujjhācārena āpajjitabbattā paṭhamāpattikoti. Bhikkhunīsaṅghato nissāretīti nissāraṇīyo. Taṃ nissāraṇīyaṃ. Padabhājane pana adhippāyamattaṃ dassetuṃ saṅghamhā nissārīyatīti vuttaṃ. Tattha yaṃ āpannā bhikkhunī saṅghato nissārīyati so nissāraṇīyoti evamattho daṭṭhabbo. Na hi soeva dhammo saṅghamhā kenaci nissārīyati tena pana dhammena bhikkhunī nissārīyati tasmā so nissāretīti nissāraṇīyo. Ākaḍḍhīyamānā gacchatīti aṭṭakārakamanussehi sayaṃ vā āgantvā dūtaṃ vā pesetvā ehīti vuccamānā vohārikānaṃ santikaṃ gacchati. Tato aṭṭakārako attano vā kathaṃ paṭhamaṃ ārocetu bhikkhuniyā vā neva paṭhamārocane dukkaṭaṃ na dutiyārocane thullaccayaṃ. Amaccehi vinicchinitvā kate aṭṭapariyosānepi anāpattiyeva. Sacepi aṭṭakārako bhikkhuniṃ vadati mama ca tava ca kathaṃ tvameva kathehīti. Kathentiyāpi kathaṃ sutvā kate aṭṭapariyosānepi anāpattiyeva. Ārakkhaṃ yācatīti dhammikārakkhaṃ yācati anāpatti. Idāni yathā yācitārakkhā dhammikā hoti taṃ dassetuṃ anuddissa ācikkhatīti āha. Tattha atītaṃ ārabbha atthi uddissa ācikkhanā atthi anuddissa ācikkhanā

--------------------------------------------------------------------------------------------- page519.

Anāgataṃ ārabbhāpi atthi uddissa ācikkhanā atthi anuddissa ācikkhanā. Kathaṃ atītaṃ ārabbha uddissa ācikkhanā hoti. Bhikkhunīupassaye gāmadārakā dhuttādayo vā yekeci anācāraṃ vā ācaranti rukkhaṃ vā chindanti phalāphalaṃ vā haranti parikkhāre vā acchindanti. Bhikkhunī vohārike upasaṅkamitvā amhākaṃ upassaye idaṃ nāma katanti vadati. Kenāti vutte asukena ca asukena cāti ācikkhati. Evaṃ atītaṃ ārabbha uddissa ācikkhanā hoti. Sā na vaṭṭati. Tañce sutvā te vohārikā tesaṃ daṇḍaṃ karonti sabbaṃ bhikkhuniyā gīvā hoti. Daṇḍaṃ gaṇhissantīti adhippāyepi sati gīvāyeva hoti. Sace pana tassa daṇḍaṃ gaṇhāthāti vadati pañcamāsakamatte gahite pārājikaṃ hoti. Kenāti vutte pana asukenāti vattuṃ amhākaṃ na vaṭṭati tumheyeva jānissatha kevalaṃ hi mayaṃ rakkhaṃ yācāma taṃ no detha avahaṭabhaṇḍañca āharāpethāti vattabbaṃ. Evaṃ anuddissa ācikkhanā hoti. Sā vaṭṭati. Evaṃ vutte sacepi te vohārikā kārake gavesitvā tesaṃ daṇḍaṃ karonti. Sabbaṃ sāpateyyaṃpi gahitaṃ bhikkhuniyā neva gīvā na āpatti. Parikkhāraṃ harante disvā tesaṃ anatthakāmatāya corā corāti vattuṃpi na vaṭṭati. Evaṃ vuttepi hi yaṃ tesaṃ daṇḍaṃ karonti sabbaṃpi bhikkhuniyā gīvā hoti. Attano vacanakaraṃ pana iminā me parikkhāro gahito taṃ āharāpehi mā cassa daṇḍaṃ karohīti vattuṃ vaṭṭati. Dāsadāsīvāpīādīnaṃ atthāya aṭṭaṃ karonti. Ayaṃ akappiyaaṭṭo nāma

--------------------------------------------------------------------------------------------- page520.

Na vaṭṭati. Kathaṃ anāgataṃ ārabbha uddissa ācikkhanā hoti. Vuttanayeneva parehi anācārādīsu katesu bhikkhunī vohārike evaṃ vadati amhākaṃ upassaye idañcīdañca karonti rakkhaṃ no detha āyatiṃ akaraṇatthāyāti. Kena evaṃ katanti vutte asukena ca asukena cāti ācikkhati. Evaṃ anāgataṃ ārabbha uddissa ācikkhanā hoti. Sāpi na vaṭṭati. Tesaṃ hi daṇḍe kate purimanayeneva sabbaṃ bhikkhuniyā gīvā. Sesaṃ purimasadisameva. Sace pana vohārikā bhikkhunīupassaye evarūpaṃ anācāraṃ karontānaṃ imaṃ nāma daṇḍaṃ karomāti bheriñcārāpetvā āṇāya atiṭṭhamāne pariyesitvā daṇḍenti bhikkhuniyā neva gīvā na āpatti. Yo cāyaṃ bhikkhunīnaṃ vutto bhikkhūnaṃpi eseva nayo. Bhikkhunopi hi uddissa ācikkhanā na vaṭṭati. Yaṃ tathā ācikkhite daṇḍaṃ karonti sabbaṃ gīvā hoti. Vuttanayeneva daṇḍaṃ gaṇhāpentassa pārājikaṃ. Yo pana daṇḍaṃ karissantīti jānantopi anuddissa katheti. Te ca pariyesitvā daṇḍaṃ karontiyeva na doso. Vihārasīmāya rukkhādīni chindantānaṃ vāsīpharasuādīni gahetvā pāsāṇehi koṭṭetuṃ na vaṭṭati. Sace dhārā bhijjati kārāpetvā dātabbā. Upadhāvitvā tesaṃ parikkhāre gaṇhanti. Taṃpi na kātabbaṃ. Lahuparivattaṃ hi cittaṃ theyyacetanāya uppannāya mūlacchejjaṃpi gaccheyya. Sesaṃ uttānameva. Kaṭhinasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Sattarasake paṭhamasikkhāpadaṃ.


             The Pali Atthakatha in Roman Book 2 page 516-520. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10864&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10864&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=25              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=782              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=796              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=796              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]