ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

                 Sattarasakaṇḍavaṇṇanā
         pārājikānantarassa    ayaṃ dāni bhavissati
         saṅghādisesakaṇḍassa    anuttānatthavaṇṇanā.
     {678} Uddositanti bhaṇḍamālo. Māyyo evaṃ avacāti ayyo
mā evaṃ avaca. Apinvayyāti apinu ayyā. Accāvadathāti
atikkamitvā vadatha akkosathāti vuttaṃ hoti. {679} Usūyavādikāti
mānusūyavasena kodhusūyavasena vivadamānā. Yasmā pana sā atthato
aṭṭakārikā hoti tasmā usūyavādikā nāma aṭṭakārikā vuccatīti
padabhājane vuttaṃ. Ettha ca aṭṭoti vohārikavinicchayo vuccati
yaṃ pabbajitā adhikaraṇantipi vadanti. Dutiyaṃ vā pariyesatīti sakkhiṃ
vā sahāyaṃ vā pariyesati dukkaṭaṃ. Gacchati vāti upassayo vā
hotu bhikkhācāramaggo vā yattha ṭhitāya aṭṭaṃ karissāmīti cittaṃ
uppajjati tato vohārikānaṃ santikaṃ gacchantiyā padavāre padavāre
dukkaṭaṃ. Ekassa ārocetīti dvīsu janesu yassa kassaci ekassa
kathaṃ yo koci vohārikānaṃ āroceti. Dutiyassa ārocetīti
Etthāpi eseva nayo. Ayaṃ panettha asammohatthāya vitthārakathā.
Yattha katthaci antamaso bhikkhunīupassayaṃ āgatepi vohārike
disvā bhikkhunī attano kathaṃ āroceti bhikkhuniyā dukkaṭaṃ.
Upāsako attano kathaṃ āroceti bhikkhuniyā thullaccayaṃ. Paṭhamaṃ
upāsako attano kathaṃ āroceti bhikkhuniyā dukkaṭaṃ. Atha sā
attano kathaṃ āroceti thullaccayaṃ. Bhikkhunī upāsakaṃ vadati mama
ca tava ca kathaṃ tvaṃyeva ārocehīti. So attano vā kathaṃ
paṭhamaṃ ārocetu bhikkhuniyā vā paṭhamārocane dukkaṭaṃ dutiyārocane
thullaccayaṃ. Upāsako bhikkhuniṃ vadati mama ca tava ca kathaṃ tvaṃyeva
ārocehīti etthāpi eseva nayo. Bhikkhunī kappiyakārakena
kathāpeti. Tattha kappiyakārako vā bhikkhuniyā kathaṃ paṭhamaṃ ārocetu
itaro vā attano kathaṃ kappiyakārako vā ubhinnaṃpi kathaṃ itaro
vā ubhinnaṃpi kathaṃ ārocetu yathā vā tathā vā ārociyamāne
paṭhame ārocane bhikkhuniyā dukkaṭaṃ dutiye thullaccayaṃ.
Yathā vā tathā vā ārocitaṃ pana ubhinnaṃpi kathaṃ sutvā
vohārikehi vinicchaye kate aṭṭapariyosānaṃ nāma hoti tasmiṃ
aṭṭapariyosāne bhikkhuniyā jayepi parājayepi saṅghādiseso. Sace pana
gatigataṃ adhikaraṇaṃ hoti sutapubbaṃ vohārikehi atha te bhikkhuniñca
aṭṭakārakañca disvāva tumhākaṃ kathanakiccaṃ natthi jānāma mayaṃ
etamatthanti sayameva vinicchinitvā denti. Evarūpe aṭṭapariyosānepi
bhikkhuniyā anāpatti. Paṭhamaṃ āpatti etassāti paṭhamāpattiko.
Vītikkamakkhaṇeyeva āpajjitabboti attho. Taṃ paṭhamāpattikaṃ.
Padabhājane pana adhippāyamattaṃ dassetuṃ saha vatthujjhācārā
āpajjati asamanukāsanāyāti vuttaṃ. Ayañhettha attho. Saha
vatthujjhācārā bhikkhunī āpajjati na tatiyāya samanubhāsanāya ayaṃ
paṭhamameva saha vatthujjhācārena āpajjitabbattā paṭhamāpattikoti.
Bhikkhunīsaṅghato nissāretīti nissāraṇīyo. Taṃ nissāraṇīyaṃ.
Padabhājane pana adhippāyamattaṃ dassetuṃ saṅghamhā nissārīyatīti
vuttaṃ. Tattha yaṃ āpannā bhikkhunī saṅghato nissārīyati so
nissāraṇīyoti evamattho daṭṭhabbo. Na hi soeva dhammo
saṅghamhā kenaci nissārīyati tena pana dhammena bhikkhunī nissārīyati
tasmā so nissāretīti nissāraṇīyo. Ākaḍḍhīyamānā gacchatīti
aṭṭakārakamanussehi sayaṃ vā āgantvā dūtaṃ vā pesetvā ehīti
vuccamānā vohārikānaṃ santikaṃ gacchati. Tato aṭṭakārako attano
vā kathaṃ paṭhamaṃ ārocetu bhikkhuniyā vā neva paṭhamārocane
dukkaṭaṃ na dutiyārocane thullaccayaṃ. Amaccehi vinicchinitvā kate
aṭṭapariyosānepi anāpattiyeva. Sacepi aṭṭakārako bhikkhuniṃ
vadati mama ca tava ca kathaṃ tvameva kathehīti. Kathentiyāpi kathaṃ
sutvā kate aṭṭapariyosānepi anāpattiyeva. Ārakkhaṃ yācatīti
dhammikārakkhaṃ yācati anāpatti. Idāni yathā yācitārakkhā dhammikā
hoti taṃ dassetuṃ anuddissa ācikkhatīti āha. Tattha atītaṃ
ārabbha atthi uddissa ācikkhanā atthi anuddissa ācikkhanā
Anāgataṃ ārabbhāpi atthi uddissa ācikkhanā atthi anuddissa
ācikkhanā. Kathaṃ atītaṃ ārabbha uddissa ācikkhanā hoti. Bhikkhunīupassaye
gāmadārakā dhuttādayo vā yekeci anācāraṃ vā ācaranti
rukkhaṃ vā chindanti phalāphalaṃ vā haranti parikkhāre vā acchindanti.
Bhikkhunī vohārike upasaṅkamitvā amhākaṃ upassaye idaṃ nāma katanti
vadati. Kenāti vutte asukena ca asukena cāti ācikkhati. Evaṃ
atītaṃ ārabbha uddissa ācikkhanā hoti. Sā na vaṭṭati. Tañce
sutvā te vohārikā tesaṃ daṇḍaṃ karonti sabbaṃ bhikkhuniyā gīvā
hoti. Daṇḍaṃ gaṇhissantīti adhippāyepi sati gīvāyeva hoti. Sace
pana tassa daṇḍaṃ gaṇhāthāti vadati pañcamāsakamatte gahite
pārājikaṃ hoti. Kenāti vutte pana asukenāti vattuṃ amhākaṃ
na vaṭṭati tumheyeva jānissatha kevalaṃ hi mayaṃ rakkhaṃ yācāma
taṃ no detha avahaṭabhaṇḍañca āharāpethāti vattabbaṃ. Evaṃ
anuddissa ācikkhanā hoti. Sā vaṭṭati. Evaṃ vutte sacepi te
vohārikā kārake gavesitvā tesaṃ daṇḍaṃ karonti. Sabbaṃ
sāpateyyaṃpi gahitaṃ bhikkhuniyā neva gīvā na āpatti. Parikkhāraṃ
harante disvā tesaṃ anatthakāmatāya corā corāti vattuṃpi na vaṭṭati.
Evaṃ vuttepi hi yaṃ tesaṃ daṇḍaṃ karonti sabbaṃpi bhikkhuniyā gīvā
hoti. Attano vacanakaraṃ pana iminā me parikkhāro gahito taṃ
āharāpehi mā cassa daṇḍaṃ karohīti vattuṃ vaṭṭati.
Dāsadāsīvāpīādīnaṃ atthāya aṭṭaṃ karonti. Ayaṃ akappiyaaṭṭo nāma
Na vaṭṭati. Kathaṃ anāgataṃ ārabbha uddissa ācikkhanā hoti.
Vuttanayeneva parehi anācārādīsu katesu bhikkhunī vohārike evaṃ
vadati amhākaṃ upassaye idañcīdañca karonti rakkhaṃ no detha
āyatiṃ akaraṇatthāyāti. Kena evaṃ katanti vutte asukena ca
asukena cāti ācikkhati. Evaṃ anāgataṃ ārabbha uddissa ācikkhanā
hoti. Sāpi na vaṭṭati. Tesaṃ hi daṇḍe kate purimanayeneva
sabbaṃ bhikkhuniyā gīvā. Sesaṃ purimasadisameva. Sace pana vohārikā
bhikkhunīupassaye evarūpaṃ anācāraṃ karontānaṃ imaṃ nāma
daṇḍaṃ karomāti bheriñcārāpetvā āṇāya atiṭṭhamāne pariyesitvā
daṇḍenti bhikkhuniyā neva gīvā na āpatti. Yo cāyaṃ bhikkhunīnaṃ
vutto bhikkhūnaṃpi eseva nayo. Bhikkhunopi hi uddissa ācikkhanā
na vaṭṭati. Yaṃ tathā ācikkhite daṇḍaṃ karonti sabbaṃ gīvā
hoti. Vuttanayeneva daṇḍaṃ gaṇhāpentassa pārājikaṃ.
Yo pana daṇḍaṃ karissantīti jānantopi anuddissa katheti.
Te ca pariyesitvā daṇḍaṃ karontiyeva na doso. Vihārasīmāya
rukkhādīni chindantānaṃ vāsīpharasuādīni gahetvā pāsāṇehi koṭṭetuṃ
na vaṭṭati. Sace dhārā bhijjati kārāpetvā dātabbā.
Upadhāvitvā tesaṃ parikkhāre gaṇhanti. Taṃpi na kātabbaṃ.
Lahuparivattaṃ hi cittaṃ theyyacetanāya uppannāya mūlacchejjaṃpi
gaccheyya. Sesaṃ uttānameva. Kaṭhinasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti.
                  Sattarasake paṭhamasikkhāpadaṃ.



             The Pali Atthakatha in Roman Book 2 page 516-520. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10864              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10864              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=25              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=782              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=796              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=796              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]