ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

page488.

Pāṭidesanīyakaṇḍavaṇṇanā pāṭidesanīyā dhammā khuddakānaṃ anantarā ṭhapitā ye ayaṃ dāni tesaṃ bhavati vaṇṇanā. {552} Paṭhamapāṭidesanīye tāva. Paṭikkamanakāleti piṇḍāya caritvā paṭiāgamanakāle. Sabbeva aggahesīti sabbameva aggahesi. Pavedhentīti kampamānā. Apehīti apagaccha na okāsaṃ dethāti attho. {553-555} Gārayhaṃ āvusotiādi paṭidesetabbākāradassanaṃ. Rathikāti racchā. Byūhanti anivijjhitvā ṭhitā gatapaccāgataracchā. Siṃghāṭakanti catukkoṇaṃ vā tikoṇaṃ vā maggasamodhānaṭṭhānaṃ. Gharanti kulagharaṃ. Etesu rathikādīsu yatthakatthaci ṭhatvā gaṇhantassa gahaṇe dukkaṭaṃ. Ajjhohāragaṇanāya pāṭidesanīyaṃ. Hatthisālādīsu gaṇhantassāpi eseva nayo. Bhikkhunī rathikāya ṭhatvā deti bhikkhu antarārāmādīsu ṭhatvā gaṇhāti āpattiyeva. Antaragharaṃ paviṭṭhāyāti hi vacanato bhikkhuniyā antaraghare ṭhatvā dadamānāya vasenettha āpatti veditabbā. Bhikkhussa ṭhitaṭṭhānaṃ pana appamāṇaṃ. Tasmā sacepi vīthiādīsu ṭhito bhikkhu antarārāmādīsu ṭhatvā dadamānāya bhikkhuniyā gaṇhāti anāpattiyeva. Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti āpatti dukkaṭassa ajjhohāre ajjhohāre āpatti dukkaṭassāti idaṃ

--------------------------------------------------------------------------------------------- page489.

Āmisena asaṃbhinnaṃ sandhāya vuttaṃ. Saṃbhinne pana ekarase pāṭidesanīyameva. Ekato upasampannāyāti bhikkhunīnaṃ santike upasampannāya. Bhikkhūnaṃ santike upasampannāya pana yathāvatthukameva. {556} Dāpeti na detīti aññātikā aññena kenaci dāpeti taṃ gaṇhantassa anāpatti. Upanikkhipitvā detīti bhūmiyaṃ ṭhapetvā idaṃ ayya tumhākaṃ dammīti deti. Evaṃ dinnaṃ sādhu bhaginīti sampaṭicchitvā tāyaeva vā bhikkhuniyā aññena vā kenaci paṭiggāhāpetvā bhuñjituṃ vaṭṭati. Sace hi hatthagate patte āmisaṃ gaṇheyya pariccattaṃ te mayāti deti bhikkhu gahitaṃ bhaginīti paṭiggaṇhāti gaṇhantassa āpattīti vadanti. Sikkhamānāya sāmaṇeriyāti etāsaṃ dadamānānaṃ gaṇhantassa anāpatti. Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti. Paṭhamapāṭidesanīyaṃ.


             The Pali Atthakatha in Roman Book 2 page 488-489. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10284&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10284&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]