ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

page476.

{449} Catutthasikkhāpade. Pahāraṃ dentīti āvuso pīṭhakaṃ paññāpetha pādadhovanaṃ āharathātiādīni vatvā tathā akarontānaṃ pahāraṃ denti. {451} Pahāraṃ deti āpatti pācittiyassāti ettha paharitukāmatāya pahāre dinne sacepi marati pācittiyameva. Pahārena hattho vā pādo vā bhijjati sīsaṃ vā bhinnaṃ hoti pācittiyameva. Yathāyaṃ saṅghamajjhe na virocati tathā naṃ karomīti evaṃ virūpakaraṇādhippāyena kaṇṇaṃ vā nāsaṃ vā chindati dukkaṭaṃ. {452} Anupasampannassāti gahaṭṭhassa vā pabbajitassa vā itthiyā vā purisassa vā antamaso tiracchānagatassāpi pahāraṃ deti dukkaṭaṃ. Sace pana rattacitto 1- itthiyā paharati saṅghādiseso. {453} Kenaci viheṭhiyamānoti manussena vā tiracchānagatena vā viheṭhiyamāno. Mokkhādhippāyoti tato attano mokkhaṃ paṭṭhayamāno. Pahāraṃ detīti kāyakāyapaṭibaddhanissaggiyānaṃ aññatarena pahāraṃ deti anāpatti. Sacepi antarāmagge coraṃ vā paccatthikaṃ vā viheṭhetukāmaṃ disvā upāsaka ettheva tiṭṭha mā āgamīti vatvā vacanaṃ anādiyitvā āgacchantaṃ gaccha reti muggarena vā satthakena vā paharitvā yāti. So ce tena pahārena marati anāpattiyeva. Bāḷamigesupi eseva nayo. Sesamettha uttānameva. Samuṭṭhānādīni panassa paṭhamapārājikasadisāni. Idaṃ pana dukkhavedananti. Pahārasikkhāpadaṃ catutthaṃ.


             The Pali Atthakatha in Roman Book 2 page 476. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10039&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10039&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]