ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 18 : PALI ROMAN Dha.A.1 yamakavagga.

                    Dhammapadaṭṭhakathā
                   ----------
                    paṇāmagāthā
      mahāmohatamonaddhe        loke lokantadassinā
      yena saddhammapajjoto      jalito jalitiddhinā
      tassa pāde namassitvā     sambuddhassa sirīmato
      saddhammañcassa pūjetvā     katvā saṅghassa cañjaliṃ,
      "taṃ taṃ kāraṇamāgamma       dhammādhammesu kovido
      sampannasaddhammapado        satthā dhammapadaṃ subhaṃ
      desesi karuṇāvega        samussāhitamānaso
      yaṃ ve devamanussānaṃ       pītipāmojjavaḍḍhanaṃ
      paramparābhatā tassa        nipuṇā atthavaṇṇanā,
      yā tāmbapaṇṇidīpamhi       dīpabhāsāya saṇṭhitā
      na sādhayati sesānaṃ        sattānaṃ hitasampadaṃ,
      appeva nāma sādheyya     sabbalokassa sā hitaṃ "
      iti āsiṃsamānena         dantena samacārinā
      kumārakassapenāhaṃ         therena thiracetasā
      saddhammaṭṭhitikāmena        sakkaccaṃ abhiyācito,
      taṃ bhāsaṃ ativitthāraṃ        gatañca vacanakkamaṃ
      pahāyāropayitvāna        tantiṃ bhāsaṃ manoramaṃ,
      Gāthānaṃ byañjanapadaṃ        yaṃ tattha na vibhāvitaṃ
      kevalantaṃ vibhāvetvā      sesantameva atthato
      bhāsantarena bhāsissaṃ       āvahanto vibhāvinaṃ
      manaso pītipāmojjaṃ        atthadhammūpanissitanti.
                 ---------------
                 1. Yamakavaggavaṇṇanā
                    -----------
               1. Cakkhupālattheravatthu. (1)
       Manopubbaṅgamā dhammā      manoseṭṭhā manomayā,
       manasā ce paduṭṭhena  bhāsati vā karoti vā,
       tato naṃ dukkhamanveti      cakkaṃva vahato padanti.
Ayaṃ dhammadesanā kattha bhāsitāti. "sāvatthiyaṃ." "kaṃ ārabbhāti.
"cakkhupālattheraṃ. "
     Sāvatthiyaṃ kira mahāsuvaṇṇo nāma kuṭumbiko ahosi aḍḍho
mahaddhano mahābhogo aputtako. So ekadivasaṃ nahānatitthaṃ gantvā
nahātvā āgacchanto antarāmagge sampannasākhaṃ ekaṃ vanappatiṃ
disvā, "ayaṃ mahesakkhāya devatāya pariggahito bhavissatīti tassa
heṭṭhābhāgaṃ sodhāpetvā pākāraparikkhepaṃ kārāpetvā vālukaṃ
okirāpetvā dhajapatākaṃ ussāpetvā vanappatiṃ alaṅkaritvā "puttaṃ
vā dhītaraṃ vā labhitvā tumhākaṃ mahāsakkāraṃ karissāmīti patthanaṃ
katvā pakkāmi.
     Athassa bhariyāya kucchiyaṃ gabbho patiṭṭhāsi. So tassā gabbha-
parihāraṃ adāsi. Sā dasamāsaccayena puttaṃ vijāyi. Seṭṭhī attanā
pālitaṃ vanappatiṃ nissāya laddhattā tassa "pāloti nāmaṃ akāsi.
Aparabhāge aññaṃ puttaṃ labhi. Tassa "cullapāloti nāmaṃ katvā,
Itarassa "mahāpāloti nāmaṃ kari. Te vayappatte gharabandhanena
bandhiṃsu. Aparabhāge mātāpitaro kālamakaṃsu. Sabbaṃ bhogaṃ dvinnaṃyeva
vivaresuṃ.
     Tasmiṃ samaye satthā pavattitapavaradhammacakko anupubbena gantvā,
anāthapiṇḍikamahāseṭṭhinā catuppaññāsakoṭidhanaṃ vissajjetvā kārite
jetavanamahāvihāre viharati; mahājanaṃ saggamagge ca mokkhamagge ca
patiṭṭhāpayamāno. Tathāgato hi "mātipakkhato asītiyā pitipakkhato
asītiyāti dveasītiñātikulasahassehi kārite nigrodhamahāvihāre
ekameva vassāvāsaṃ vasi, anāthapiṇḍikena kārite jetavanamahāvihāre
ekūnavīsati, visākhāya sattavīsatikoṭidhanapariccāgena kārite pubbārāme
cha vassāvāseti dvinnaṃ kulānaṃ guṇamahantataṃ paṭicca sāvatthiṃ
nissāya pañcavīsati vassāvāse vasi. Anāthapiṇḍikopi visākhāpi
mahāupāsikā nibaddhaṃ divasassa dve vāre tathāgatassa upaṭṭhānaṃ
gacchanti. Gacchantā ca "daharasāmaṇerā no hatthe olokessantīti
tucchahatthā na gatapubbā: purebhattaṃ gacchantā khādanīyādīni
gāhāpetvā gacchanti, pacchābhattaṃ pañca bhesajjāni aṭṭha ca
pānāni. Nivesanesu pana tesaṃ dvinnaṃ dvinnaṃ bhikkhusahassānaṃ niccaṃ
paññattānevāsanāni honti. Annapānabhesajjesu yo yaṃ icchati,
tassa taṃ yathicchitameva sampajjati, tesu anāthapiṇḍikena ekameva
divasaṃ satthāraṃ 1- pañho 2- na pucchitapubbo. So kira "tathāgato
@Footnote: 1. satthātipi. 2. pañhantipi.
Buddhasukhumālo khattiyasukhumālo `bahupakāro me gahapatīti mayhaṃ
dhammaṃ desento kilameyyāti, satthari adhimattasinehena pañhaṃ na
pucchati. Satthā pana tasmiṃ nisinnamatteyeva "ayaṃ seṭṭhī maṃ
arakkhitabbaṭṭhāne rakkhati, ahaṃ hi kappasatasahassādhikāni cattāri
asaṅkheyyāni alaṅkatappaṭiyattaṃ attano sīsaṃ chinditvā akkhīni
uppāṭetvā hadayamaṃsaṃ ubbattetvā pāṇasamaṃ puttadāraṃ pariccajitvā
pāramiyo pūrento paresaṃ dhammadesanatthameva pūresiṃ, esa maṃ
arakkhitabbaṭṭhāne rakkhatīti ekaṃ dhammadesanaṃ kathesiyeva.
     Tadā sāvatthiyaṃ satta manussakoṭiyo vasanti. Tesu satthu
dhammakathaṃ sutvā pañcakoṭimattā manussā ariyasāvakā jātā,
dvekoṭimattā puthujjanā. Tesu ariyasāvakānaṃ dveyeva kiccāni
ahesuṃ: purebhattaṃ dānaṃ denti, pacchābhattaṃ gandhamālādihatthā
vatthabhesajjapānakādiṃ gāhāpetvā dhammassavanatthāya gacchanti.
     Athekadivasaṃ mahāpālo ariyasāvake gandhamālādihatthe vihāraṃ
gacchante disvā, "ayaṃ mahājano kuhiṃ gacchatīti pucchitvā,
"dhammassavanāyāti sutvā, "ahaṃpi gamissāmīti, gantvā satthāraṃ
vanditvā parisapariyante nisīdi.
     Buddhā ca nāma dhammaṃ desentā, saraṇasīlapabbajjādīnaṃ
upanissayaṃ oloketvā ajjhāsayavasena dhammaṃ desenti; tasmā
taṃdivasaṃ satthā tassa upanissayaṃ oloketvā dhammaṃ desento
anupubbīkathaṃ kathesi. Seyyathīdaṃ? dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ
Ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Taṃ sutvā
mahāpālo kuṭumbiko cintesi "paralokaṃ gacchantaṃ puttadhītaro vā
bhogā vā nānugacchanti, sarīraṃpi attanā saddhiṃ na gacchati; kiṃ
me gharāvāsena, pabbajissāmīti. So desanāpariyosāne satthāraṃ
upasaṅkamitvā pabbajjaṃ yāci. Atha naṃ satthā "natthi te koci
āpucchitabbayuttako ñātīti āha. "kaniṭṭhabhātā me atthi bhanteti.
"tenahi taṃ āpucchāhīti. So "sādhūti sampaṭicchitvā satthāraṃ
vanditvā gehaṃ gantvā kaniṭṭhaṃ pakkosāpetvā "tāta yaṃ imasmiṃ
kule saviññāṇakāviññāṇakaṃ dhanaṃ kiñci atthi, sabbantaṃ tava bhāro,
paṭipajjāhi nanti. "tumhe pana sāmīti. "ahaṃ satthu santike
pabbajissāmīti. "kiṃ kathesi bhātika; tvaṃ me mātari matāya mātā viya,
pitari mate pitā viya laddho, gehe vo mahāvibhavo, sakkā gehaṃ
ajjhāvasanteheva puññāni kātuṃ; mā evamakatthāti. "tāta mayā satthu
dhammadesanā sutā, satthārā hi saṇhasukhumaṃ tilakkhaṇaṃ āropetvā
ādimajjhapariyosānakalyāṇadhammo desito. Na sakkā so agāramajjhe
pūretuṃ; pabbajissāmi tātāti. "bhātika taruṇāpica tāva, mahallakakāle
pabbajissathāti. "tāta mahallakassa hi attano hatthapādāpi
anassavā honti, na vase vattanti, kimaṅgaṃ pana ñātakā, svāhaṃ
tava vacanaṃ na karomi, samaṇapaṭipattiṃ pūressāmi,
          jarājajjaritā honti  hatthapādā anassavā
          yassa, so vihatatthāmo kathaṃ dhammaṃ carissati,
Pabbajissāmevāhaṃ tātāti. Tassa viravantasseva, satthu santikaṃ
gantvā pabbajjaṃ yācitvā, laddhapabbajjūpasampado ācariyupajjhāyānaṃ
santike pañca vassāni vasitvā, vutthavasso pavāretvā, satthāraṃ
upasaṅkamitvā vanditvā pucchi "bhante imasmiṃ sāsane kati dhurānīti.
"ganthadhuraṃ vipassanādhuranti dveyeva dhurāni bhikkhūti. "katamaṃ pana bhante
ganthadhuraṃ, katamaṃ vipassanādhuranti. "attano paññānurūpena ekaṃ vā
dve vā nikāye sakalaṃ vā pana tepiṭakaṃ buddhavacanaṃ uggaṇhitvā
tassa dhāraṇaṃ kathanaṃ vācananti idaṃ ganthadhuraṃ nāma. Sallahukavuttino
pana pantasenāsanābhiratassa attabhāve khayavayaṃ paṭṭhapetvā
sātaccakiriyāvasena vipassanaṃ vaḍḍhetvā arahattaggahaṇanti idaṃ 1-
vipassanādhuraṃ nāmāti. "bhante ahaṃ mahallakakāle pabbajito ganthadhuraṃ
pūretuṃ na sakkhissāmi, vipassanādhuraṃ pana pūressāmi; kammaṭṭhānaṃ me
kathethāti. Athassa satthā yāva arahattā kammaṭṭhānaṃ kathesi.
So satthāraṃ vanditvā, attanā sahagāmino bhikkhū pariyesanto
saṭṭhī bhikkhū labhitvā, tehi saddhiṃ nikkhamitvā, vīsayojanasatamaggaṃ
gantvā, ekaṃ mahantaṃ paccantagāmaṃ patvā, tattha saparivāro
piṇḍāya pāvisi.
     Manussā vattasampanne bhikkhū disvā pasannacittā, āsanāni
paññāpetvā nisīdāpetvā, paṇītenāhārena parivisitvā, "bhante
kuhiṃ ayyā gacchantīti pucchitvā, "yathāphāsukaṭṭhānaṃ upāsakāti
@Footnote: 1. katthaci `iti idanti na dissati.
Vutte, paṇḍitamanussā "vassāvāsaṃ senāsanaṃ pariyesanti bhadantāti
ñatvā "bhante sace ayyā imaṃ temāsaṃ idha vaseyyuṃ; mayaṃ saraṇesu
patiṭṭhāya, sīlāni gaṇheyyāmāti āhaṃsu. Tepi "mayaṃ imāni
kulāni nissāya, bhavanissaraṇaṃ karissāmāti adhivāsesuṃ. Manussā
tesaṃ paṭiññaṃ gahetvā vihāraṃ paṭijaggitvā rattiṭṭhānadivāṭṭhānāni
sampādetvā adaṃsu. Te nibaddhaṃ tameva gāmaṃ piṇḍāya pavisanti.
Atha ne eko vejjo upasaṅkamitvā, "bhante bahunnaṃ vasanaṭṭhāne
aphāsukaṃpi nāma hoti, tasmiṃ uppanne, mayhaṃ katheyyātha; bhesajjaṃ
karissāmīti pavāresi.
     Thero vassūpanāyikādivase te bhikkhū āmantetvā pucchi
"āvuso imaṃ temāsaṃ katīhi iriyāpathehi vītināmessathāti. "catūhi
bhanteti. "kiṃ panetaṃ āvuso paṭirūpaṃ, nanu appamattehi bhavitabbaṃ?
mayaṃ hi dharamānassa buddhassa santikā kammaṭṭhānaṃ gahetvā āgatā,
buddhā ca nāma na sakkā saṭhena ārādhetuṃ, kalyāṇajjhāsayena
hete ārādhetabbā, pamattassa ca nāma cattāro apāyā
sakagehasadisā, appamattā hothāvusoti. "tumhe pana bhanteti.
"ahaṃ tīhi iriyāpathehi vītināmessāmi, piṭṭhiṃ na pasāressāmi
āvusoti. "sādhu bhante, appamattā hothāti.
     Therassa niddaṃ anokkamantassa, paṭhamamāse atikkante, akkhirogo
uppajji. Chiddaghaṭato udakadhārā viya akkhīhi dhārā paggharanti.
So sabbarattiṃ samaṇadhammaṃ katvā, aruṇuggamane gabbhaṃ pavisitvā nisīdi.
Bhikkhū bhikkhācāravelāya therassa santikaṃ gantvā "bhikkhācāravelā
bhanteti āhaṃsu. "tenahāvuso gaṇhatha pattacīvaranti attano pattacīvaraṃ
gāhāpetvā nikkhami. Bhikkhū tassa akkhī paggharante disvā "kimetaṃ
bhanteti pucchiṃsu. "akkhī me āvuso vātā vijjhantīti. "nanu
bhante vejjenamha pavāritā, tassa katheyyāmāti. "sādhāvusoti.
Te vejjassa kathayiṃsu. So telaṃ pacitvā pesesi. Thero nāsāya
telaṃ āsiñcanto nisinnakova āsiñcitvā antogāmaṃ pāvisi.
Vejjo disvā āha "bhante ayyassa kira akkhī vāto vijjhatīti.
"āma upāsakāti. "bhante mayā telaṃ pacitvā pesitaṃ, nāsāya
vo āsittanti. "āma upāsakāti. "idāni kīdisanti. "rujateva
upāsakāti. Vejjo "mayā ekavāreneva vūpasamanatthaṃ telaṃ pahitaṃ,
kinnu kho rogo na vūpasantoti cintetvā "bhante nisīditvā
vo āsittaṃ, nipajjitvāti pucchi. Thero tuṇhī ahosi; punappunaṃ
pucchiyamānopi na kathesi. So "vihāraṃ gantvā vasanaṭṭhānaṃ
olokessāmīti cintetvā "tenahi bhante gacchathāti theraṃ
vissajjetvā vihāraṃ gantvā therassa vasanaṭṭhānaṃ olokento
caṅkamananisīdanaṭṭhānameva disvā sayanaṭṭhānaṃ adisvā "bhante
nisinnehi vo āsittaṃ, nippannehīti pucchi. Thero tuṇhī ahosi.
"mā bhante evamakattha; samaṇadhammo nāma, sarīre yāpente,
sakkā kātuṃ; nipajjitvā āsiñcathāti punappunaṃ yāci. "gacchāvuso,
Mantetvā jānissāmīti. Therassa ca tattha neva ñātī na sālohitā 1-
atthi, kena saddhiṃ manteyya? karajakāyena pana saddhiṃ mantento
"vadehi tāva āvuso pālita, kiṃ akkhī olokessasi udāhu
buddhasāsanaṃ? anamataggasmiṃ hi saṃsāravaṭṭe tava akkhikāṇassa gaṇanā
natthi, anekāni pana buddhasatāni buddhasahassāni atītāni; tesu
ekabuddhopi na paricchinno, idāni imaṃ antovassaṃ tayo māse
na nipajjissāmīti te mānasaṃ baddhaṃ; tasmā cakkhūni te nassantu
vā bhijjantu vā; buddhasāsanameva dhārehi, mā cakkhūnīti bhūtakāyaṃ
ovadanto imā gāthā abhāsi
             "cakkhūni hāyantu 2- mamāyitāni,
              sotāni hāyantu, tatheva deho,
              sabbampidaṃ hāyatu dehanissitaṃ;
              kiṃkāraṇā pālita tvaṃ pamajjasi.
              Cakkhūni jīrantu 3- mamāyitāni,
              sotāni jīrantu 3-, tatheva kāyo,
              sabbampidaṃ jīratu 4- kāyanissitaṃ;
              kiṃkāraṇā pālita tvaṃ pamajjasi.
              Cakkhūni bhijjantu 5- mamāyitāni,
              sotāni bhijjantu 5- tatheva rūpaṃ,
@Footnote: 1. ñātisālohitātipi pāṭho.  2. Sī. hāyanti. 3. Sī. jīranti. 4. Sī. jīrati.
@5. Sī. bhijjanti.
              Sabbampidaṃ bhijjatu 1- rūpanissitaṃ;
              kiṃkāraṇā pālita tvaṃ pamajjasīti.
Evaṃ tīhi gāthāhi attano ovādaṃ datvā nisinnakova natthukammaṃ
katvā gāmaṃ piṇḍāya pāvisi. Vejjo disvā "kiṃ bhante
natthukammaṃ katanti pucchi. "āma upāsakāti. "kīdisaṃ bhanteti.
Rujateva upāsakāti. "nisīditvā vo bhante kataṃ, nipajjitvāti.
Thero tuṇhī ahosi; punappunaṃ pucchitopi, na kiñci kathesi. Atha naṃ
vejjo "bhante tumhe sappāyaṃ na karotha, ajja paṭṭhāya `asukena
me telaṃ pakkanti mā vadittha, ahaṃpi `mayā vo telaṃ pakkanti
na vakkhāmīti āha. So vejjena paccakkhāto, vihāraṃ gantvā
"vejjenāpi paccakkhātosi, iriyāpathaṃ mā vissajji samaṇāti,
             "paṭikkhitto tikicchāya   vejjenāsi vivajjito
              niyato maccurājassa,   kiṃ pālita pamajjasīti
imāya gāthāya attānaṃ ovaditvā samaṇadhammaṃ akāsi. Athassa
majjhimayāme atikkantamatte, apubbaṃ acarimaṃ akkhīni ceva
kilesā ca pabhijjiṃsu. So sukkhavipassako arahā hutvā gabbhaṃ
pavisitvā nisīdi. Bhikkhū bhikkhācāravelāya gantvā "bhikkhācārakālo
bhanteti āhaṃsu. "kālo āvusoti. "āma bhanteti. "tenahi
gacchathāti. "tumhe pana bhanteti. "akkhīni me āvuso parihīnānīti.
Te tassa akkhīni oloketvā assupuṇṇanettā hutvā "bhante
@Footnote: 1. Sī. bhijjati.
Mā cintayittha, mayaṃ vo paṭijaggissāmāti theraṃ assāsetvā
kattabbayuttakaṃ vattapaṭivattaṃ katvā gāmaṃ pavisiṃsu. Manussā theraṃ
adisvā "bhante amhākaṃ ayyo kuhinti pucchitvā taṃ pavattiṃ
sutvā yāguṃ pesetvā sayaṃ piṇḍapātaṃ ādāya gantvā
theraṃ vanditvā pādamūle pavaṭṭamānā roditvā "mayaṃ bhante
paṭijaggissāma, tumhe mā cintayitthāti samassāsetvā pakkamiṃsu.
Tato paṭṭhāya nibaddhaṃ yāgubhattaṃ vihārameva pesenti. Theropi
itare saṭṭhibhikkhū nirantaraṃ ovadati. Te tassovāde ṭhatvā
upakkaṭṭhāya pavāraṇāya, sabbeva saha paṭisambhidāhi arahattaṃ
pāpuṇiṃsu, vutthavassā ca pana satthāraṃ daṭṭhukāmā hutvā theraṃ
āhaṃsu "bhante satthāraṃ daṭṭhukāmamhāti. Thero tesaṃ vacanaṃ sutvā
cintesi "ahaṃ dubbalo, antarāmagge ca amanussapariggahitā aṭavī
atthi, mayi etehi saddhiṃ gacchante, sabbe kilamissanti, bhikkhaṃpi
labhituṃ na sakkhissanti, ime puretarameva pesessāmīti. Atha ne
āha "āvuso tumhe purato gacchathāti. "tumhe pana bhanteti.
"ahaṃ dubbalo, antarāmagge ca amanussapariggahitā aṭavī atthi,
mayi tumhehi saddhiṃ gacchante, sabbe kilamissatha, tumhe purato
gacchathāti. "mā bhante evaṃ karittha, mayaṃ tumhehi saddhiṃyeva
gamissāmāti. "mā vo āvuso evaṃ ruccittha, evaṃ sante mayhaṃ
aphāsukaṃ bhavissati, mayhaṃ kaniṭṭho tumhe disvā pucchissati, athassa
mama cakkhūnaṃ parihīnabhāvaṃ āroceyyātha; so mayhaṃ santikaṃ kañcideva
Pahiṇissati; tena saddhiṃ āgacchissāmi; tumhe mama vacanena
dasabalañca asītimahāthere ca vandathāti te uyyojesi. Te theraṃ
khamāpetvā antogāmaṃ pavisiṃsu. Manussā te nisīdāpetvā bhikkhaṃ
datvā "kiṃ bhante ayyānaṃ gamanākāro paññāyatīti. "āma
upāsakā, satthāraṃ daṭṭhukāmamhāti. Te punappunaṃ yācitvā tesaṃ
gamanachandameva ñatvā anugantvā paridevitvā nivattiṃsu. Tepi
anupubbena jetavanaṃ gantvā satthārañca mahāthere ca therassa
vacanena vanditvā punadivase, yattha therassa kaniṭṭho vasati; taṃ
vīthiṃ piṇḍāya pavisiṃsu. Kuṭumbiko te sañjānitvā nisīdāpetvā
katapaṭisanthāro, "bhātikatthero me kuhinti pucchi. Athassa
te taṃ pavattiṃ ārocesuṃ. So tesaṃ pādamūle pavaṭṭento
roditvā pucchi "idāni bhante kiṃ kātabbanti. "thero ito
kassaci gamanaṃ paccāsiṃsati, gatakāle tena saddhiṃ āgamissatīti.
"ayaṃ me bhante bhāgineyyo pālito nāma, etaṃ pesethāti.
"evaṃ pesetuṃ na sakkā, magge paripantho atthi, pabbājetvā
pesetuṃ vaṭṭatīti. "evaṃ katvā pesetha bhanteti. Atha naṃ
pabbājetvā aḍḍhamāsamattaṃ cīvaraggahaṇādīni sikkhāpetvā maggaṃ
ācikkhitvā pahiṇiṃsu. So anupubbena taṃ gāmaṃ patvā gāmadvāre
ekaṃ mahallakaṃ disvā "imaṃ gāmaṃ nissāya koci āraññako
vihāro atthīti pucchi. "atthi bhanteti. "ko tattha vasatīti.
"pālitatthero nāma bhanteti. "maggaṃ me ācikkhathāti. "kosi
Tvaṃ bhanteti. "therassa bhāgineyyomhīti. Atha naṃ gahetvā vihāraṃ
nesi. So theraṃ vanditvā aḍḍhamāsamattaṃ vattapaṭivattaṃ katvā
theraṃ sammā paṭijaggitvā "bhante mātulakuṭumbiko me tumhākaṃ
āgamanaṃ paccāsiṃsati; etha, gacchāmāti āha. "tenahi me yaṭṭhikoṭiṃ
gaṇhāhīti. So yaṭṭhikoṭiṃ gahetvā therena saddhiṃ antogāmaṃ pāvisi.
Manussā theraṃ nisīdāpetvā "kiṃ bhante gamanākāro vo paññāyatīti
pucchiṃsu. "āma upāsakā, gantvā satthāraṃ vandissāmīti. Te
nānappakārena yācitvā alabhantā theraṃ uyyojentā upaḍḍhapathaṃ
gantvā roditvā nivattiṃsu. Sāmaṇero theraṃ yaṭṭhikoṭiyā ādāya
gacchanto antarāmagge aṭaviyaṃ saṅkaṭṭhanagaraṃ nāma therena upanissāya
vutthapubbagāmaṃ sampāpuṇi. So tato nikkhamitvā araññe gāyitvā
dārūni uddharantiyā ekissā itthiyā gītasaddaṃ sutvā sare
nimittaṃ gaṇhi.
     Itthīsaddo viya hi añño saddo purisānaṃ sakalasarīraṃ
pharitvā ṭhātuṃ samattho nāma natthi. Tenāha bhagavā "nāhaṃ bhikkhave
aññaṃ ekasaddampi samanupassāmi, yo 1- evaṃ purisassa cittaṃ pariyādāya
tiṭṭhati; yathayidaṃ bhikkhave itthīsaddoti. 2-
     Sāmaṇero tattha nimittaṃ gahetvā yaṭṭhikoṭiṃ vissajjetvā
"tiṭṭhatha tāva bhante, kiccaṃ me atthīti tassā santikaṃ gato.
Sā taṃ disvā tuṇhī ahosi. So tāya saddhiṃ sīlavipattiṃ pāpuṇi.
@Footnote: 1. Sī. Ma. evameva hoti. pāliyampana "yanti dissati. 2. aṅ. eka. 20/1.
Thero cintesi "idāneveko gītasaddo sūyittha, so ca kho
itthiyā, sāmaṇeropi cirāyati, so sīlavipattiṃ patto bhavissatīti.
Sopi attano kiccaṃ niṭṭhāpetvā āgantvā "gacchāma bhanteti
āha. Atha naṃ thero pucchi "pāpo jātosi sāmaṇerāti. So
tuṇhī hutvā punappunaṃ puṭṭhopi na kiñci kathesi. Atha naṃ thero
āha "tādisena pāpena mama yaṭṭhikoṭiggahaṇakiccaṃ natthīti. So
saṃvegappatto kāsāyāni apanetvā gihiniyāmena paridahitvā
"bhante ahaṃ pubbe sāmaṇero, idāni panamhi gihī jāto;
pabbajantopicāhaṃ na saddhāya pabbajito, maggaparipanthabhayena pabbajito;
etha, gacchāmāti āha. "āvuso gihipāpopi samaṇapāpopi
pāpoyeva; tvaṃ samaṇabhāve ṭhatvāpi sīlamattaṃ pūretuṃ nāsakkhi;
gihī hutvā kinnāma kalyāṇaṃ karissasi; tādisena pāpena mama
yaṭṭhikoṭiggahaṇakiccaṃ natthīti. "bhante amanussupaddūto maggo,
tumhe ca andhā, kathaṃ idha vasissathāti. Atha naṃ thero "āvuso
tvaṃ mā evaṃ cintayi, idheva me nipajjitvā marantassāpi aparāparaṃ
pavaṭṭentassāpi, tayā saddhiṃ gamanaṃ nāma natthīti vatvā imā
gāthā abhāsi
        "handāhaṃ hatacakkhusmi       kantāraddhānamāgato,
         sayamāno na gacchāmi;     natthi bāle sahāyatā.
         Handāhaṃ hatacakkhusmi       kantāraddhānamāgato
         marissāmi, no gamissāmi;  natthi bāle sahāyatāti.
Taṃ sutvā itaro saṃvegajāto, "bhāriyaṃ vata me sāhasikaṃ ananucchavikaṃ
kammaṃ katanti bāhā paggayha kandanto vanasaṇḍaṃ pakkhanditvā
tathā pakkantova ahosi.
     Therassāpi sīlatejena saṭṭhiyojanāyāmaṃ paṇṇāsayojanavitthataṃ
paṇṇarasayojanabahalaṃ jayasumanapupphavaṇṇaṃ nisīdanuṭṭhahanakālesu
onamanunnamanapakatikaṃ sakkassa devarājassa paṇḍukambalasilāsanaṃ
uṇhākāraṃ dassesi. Sakko "ko nu kho maṃ ṭhānā cāvetukāmoti
olokento dibbena cakkhunā theraṃ addasa.
     Tenāhu porāṇā
     "sahassanetto devindo       dibbacakkhuṃ visodhayi
     `pāpagarahī ayaṃ pālo         ājīvaṃ parisodhayi',
      sahassanetto devindo       dibbacakkhuṃ visodhayi
     `dhammagaruko ayaṃ pālo        nisinno sāsane ratoti.
     Athassa etadahosi "sacāhaṃ evarūpassa pāpagarahino dhammagarukassa
ayyassa santikaṃ na gamissāmi, muddhā me sattadhā phaleyya;
gamissāmissa santikanti. Tato
      sahassanetto devindo       devarajjasirīdharo
      taṃkhaṇena āgantvā,         cakkhupālaṃ upāgami.
Upagantvā ca pana therassāvidūre padasaddaṃ akāsi. Atha naṃ thero
pucchi "ko esoti. "ahaṃ bhante addhikoti. "kuhiṃ yāsi upāsakāti.
"sāvatthiyaṃ bhanteti. "yāhi āvusoti. "ayyo pana bhante kuhiṃ
Gamissatīti. "ahaṃpi tattheva gamissāmīti. "tenahi ekatova gacchāma
bhanteti. "ahaṃ dubbalo, mayā saddhiṃ gacchantassa tava papañco
bhavissatīti. "mayhaṃ accāyikaṃ natthi; ahaṃpi ayyena saddhiṃ gacchanto
dasasu puññakiriyāvatthūsu ekaṃ labhissāmi; ekatova gacchāma bhanteti.
Thero "eso sappuriso bhavissatīti cintetvā "tenahi yaṭṭhikoṭiṃ
gaṇha upāsakāti āha. Sakko tathā katvā paṭhaviṃ saṅkhipanto
sāyaṇhasamaye jetavanaṃ sampāpesi. Thero saṅkhapaṇavādisadde sutvā
"kattheso saddoti pucchi. "sāvatthiyaṃ bhanteti. "mayaṃ gamanakāle cirena
gamimhāti. "ahaṃ ujukamaggaṃ jānāmi bhanteti. Tasmiṃ khaṇe thero
"nāyaṃ manusso, devatā bhavissatīti sallakkhesi.
       Sahassanetto devindo      devarajjasirīdharo
       saṅkhipitvāna taṃ maggaṃ        khippaṃ sāvatthimāgami.
So therassevatthāya kaniṭṭhakuṭumbikena kāritaṃ paṇṇasālaṃ netvā
phalake nisīdāpetvā piyasahāyavaṇṇena tassa santikaṃ gantvā
"samma pālāti pakkosi. "kiṃ sammāti. "therassa āgatabhāvaṃ
jānāsīti. "na jānāmi, kiṃ pana thero āgatoti. "āma samma,
idānāhaṃ vihāraṃ gantvā theraṃ tayā kāritapaṇṇasālāyaṃ nisinnakaṃ
disvā āgatomhīti vatvā pakkāmi. Kuṭumbikopi vihāraṃ gantvā
theraṃ disvā pādamūle pavaṭṭento roditvā "idaṃ disvā
ahaṃ bhante tumhākaṃ pabbajituṃ nādāsintiādīni vatvā dve
dāsadārake bhujisse katvā therassa santike pabbājetvā
"antogāmato yāgubhattādīni āharitvā theraṃ upaṭṭhahathāti
paṭipādesi. Sāmaṇerā vattapaṭivattaṃ katvā theraṃ upaṭṭhahiṃsu.
     Athekadivasaṃ disāvāsino bhikkhū "satthāraṃ passissāmāti
jetavanaṃ āgantvā satthāraṃ vanditvā asītimahāthere disvā
vihāracārikaṃ carantā cakkhupālattherassa vasanaṭṭhānaṃ patvā "idaṃpi
passissāmāti sāyaṃ tadabhimukhā ahesuṃ. Tasmiṃ khaṇe mahāmegho
uṭṭhahi. Te "idāni sāyañca, megho ca uṭṭhito, pātova
āgantvā passissāmāti nivattiṃsu. Devo paṭhamayāme vassitvā
majjhimayāme vigato. Thero āraddhaviriyo āciṇṇacaṅkamano;
tasmā pacchimayāme caṅkamanaṃ otari. Tadā pana navavuṭṭhāya
bhūmiyā bahū indagopakā uṭṭhahiṃsu. Te there caṅkamante,
yebhuyyena vipajjiṃsu. Antevāsikā therassa caṅkamanaṭṭhānaṃ kālasseva
na sammajjiṃsu. Itare bhikkhū "therassa vasanaṭṭhānaṃ passissāmāti
āgantvā caṅkamane pāṇake disvā "ko imasmiṃ 1- caṅkamatīti
pucchiṃsu. "amhākaṃ upajjhāyo bhanteti. Te ujjhāyiṃsu "passatha
samaṇassa kammaṃ; sacakkhukāle nipajjitvā niddāyanto kiñci
akatvā, idāni cakkhuvikalakāle `caṅkamāmīti ettake pāṇe
māresi; `atthaṃ karissāmīti anatthaṃ akarīti. Atha te gantvā
tathāgatassa ārocesuṃ "bhante cakkhupālatthero `caṅkamāmīti bahū
pāṇake māresīti. "kiṃ pana so tumhehi mārento diṭṭhoti. "na
@Footnote: 1. "idhāti yuttataraṃ.
Diṭṭho bhanteti. "yatheva tumhe taṃ na passatha; tathā sopi te
pāṇe na passati, khīṇāsavānaṃ maraṇacetanā nāma natthi bhikkhaveti.
"bhante arahattassa upanissaye sati, kasmā andho jātoti.
"attanā katakammavasena bhikkhaveti. "kiṃ pana bhante tena katanti.
"tenahi bhikkhave suṇātha:
     atīte bārāṇasiyaṃ bārāṇasīrāje rajjaṃ kārente, eko
vejjo gāmanigame caritvā vejjakammaṃ karonto ekaṃ cakkhudubbalaṃ
itthiṃ disvā pucchi "kinte aphāsukanti. "akkhīhi na passāmīti.
"bhesajjante karissāmīti. "karohi sāmīti. "kiṃ me dassasīti.
"sace me akkhīni pākatikāni kātuṃ sakkhissasi, ahante saddhiṃ
puttadhītāhi dāsī bhavissāmīti. So "sādhūti bhesajjaṃ saṃvidahi.
Ekabhesajjeneva akkhīni pākatikāni ahesuṃ. Sā cintesi "ahaṃ
etassa `saputtadhītā dāsī bhavissāmīti paṭijāniṃ, na kho pana maṃ
saṇhena samudācarissati, vañcessāmi nanti. Sā vejjenāgantvā
"kīdisaṃ bhaddeti puṭṭhā, "pubbe me akkhīni thokaṃ rujjiṃsu,
idāni atirekataraṃ rujjantīti āha. Vejjo "ayaṃ maṃ vañcetvā
kiñci adātukāmā, na me etāya dinnabhatiyā attho, idāni
taṃ andhaṃ karissāmīti cintetvā gehaṃ gantvā bhariyāya tamatthaṃ
ācikkhi. Sā tuṇhī ahosi. So ekaṃ bhesajjaṃ yojetvā tassā
santikaṃ gantvā "bhadde imaṃ bhesajjaṃ añjāhīti añjāpesi. Dve
akkhīni dīpasikhā viya vijjhāyiṃsu. So vejjo cakkhupālo ahosi.
     "bhikkhave tadā mama puttena katakammaṃ pacchato pacchato
anubandhi, pāpakammaṃ hi nāmetaṃ dhuraṃ vahato balivaddassa padaṃ cakkaṃ viya
anugacchatīti idaṃ vatthuṃ kathetvā anusandhiṃ ghaṭetvā patiṭṭhāpitamattikaṃ
sāsanaṃ rājamuddāya lañchanto viya dhammarājā imaṃ gāthamāha
    "manopubbaṅgamā dhammā       manoseṭṭhā manomayā;
     manasā ce paduṭṭhena        bhāsati vā karoti vā,
     tato naṃ dukkhamanveti        cakkaṃva vahato padanti.
     Tattha "manoti kāmāvacarakusalādibhedaṃ sabbampi catubhūmikacittaṃ.
Imasmiṃ pana pade tadā tassa vejjassa uppannacittavasena
niyamiyamānaṃ vavatthāpiyamānaṃ paricchijjamānaṃ, domanassasahagataṃ
paṭighasampayuttaṃ cittameva labbhati. Pubbaṅgamāti: tena paṭhamagāminā
hutvā samannāgatā. Dhammāti: guṇadesanāpariyattinissattanijjīvavasena
cattāro dhammā nāma. Tesu
     "na hi dhammo adhammo ca   ubho samavipākino,
      adhammo nirayaṃ neti      dhammo pāpeti suggatinti 1-
ayaṃ guṇadhammo nāma. "dhammaṃ vo bhikkhave desessāmi
ādikalyāṇanti ayaṃ desanādhammo nāma. "idha pana bhikkhave
ekacce kulaputtā dhammaṃ pariyāpuṇanti suttaṃ geyyanti 2- ayaṃ
pariyattidhammo nāma. "tasmiṃ kho pana samaye dhammā honti,
khandhā hontīti 3- ayaṃ nissattadhammo nāma. Nijjīvadhammotipi eseva
@Footnote: 1. khu. jā. vīsa. 27/473. 2. Ma. mū. 12/268 3. dhammasaṅgaṇi. 34/33.
Nayo. Tesu imasmiṃ ṭhāne nissattanijjīvadhammo adhippeto. So
atthato tayo arūpino khandhā "vedanākkhandho saññākkhandho
saṅkhārakkhandhoti. Ete hi, mano pubbaṅgamo etesanti
manopubbaṅgamā nāma. "kathaṃ panetehi saddhiṃ ekavatthuko
ekārammaṇo apubbaṃ acarimaṃ ekakkhaṇe uppajjamāno mano
pubbaṅgamo nāma hotīti. Uppādappaccayatthena. Yathā hi bahūsu
ekato gāmaghātādikammāni karontesu, "ko tesaṃ pubbaṅgamoti
vutte, yo tesaṃ paccayo hoti, yaṃ nissāya te taṃ kammaṃ karonti;
so datto vā matto vā "tesaṃ pubbaṅgamoti vuccati; evaṃ sampadamidaṃ
veditabbaṃ. Iti uppādappaccayatthena mano pubbaṅgamo etesanti
manopubbaṅgamā. Na hi te, mane anuppajjante, uppajjituṃ sakkonti.
Mano pana, ekaccesu cetasikesu anuppajjantesupi, uppajjatiyeva.
Adhipativasena pana mano seṭṭho etesanti manoseṭṭhā. Yathā
hi corādīnaṃ corajeṭṭhakādayo adhipatino seṭṭhā; tathā tesampi
manoti manoseṭṭhā. Yathā pana dāruādīhi nipphannāni tāni
tāni bhaṇḍāni dārumayādīni nāma honti; tathā etepi manato
nipphannattā manomayā nāma. Paduṭṭhenāti: āgantukehi abhijjhādīhi
dosehi paduṭṭhena. Pakatimano hi bhavaṅgacittaṃ. Taṃ appaduṭṭhaṃ, yathā
hi pasannaṃ udakaṃ āgantukehi nīlādīhi upakkiliṭṭhaṃ nīlodakādibhedaṃ
hoti, na ca navaṃ udakaṃ nāpi purimaṃ pasannaudakameva; tathā tampi
āgantukehi abhijjhādīhi dosehi paduṭṭhaṃ hoti, na ca navaṃ cittaṃ,
Nāpi purimaṃ bhavaṅgacittameva. Tenāha bhagavā "pabhassaramidaṃ bhikkhave
cittaṃ. Tañca kho āgantukehi upakkilesehi upakkiliṭṭhanti. 1- Evaṃ
manasā ce paduṭṭhena. Bhāsati vā karoti vāti: so bhāsamāno
catubbidhaṃ vacīduccaritameva bhāsati, karonto tividhaṃ kāyaduccaritameva
karoti, abhāsanto akaronto tāya abhijjhādīhi paduṭṭhamānasatāya
tividhaṃ manoduccaritaṃ pūreti. Evamassa dasa akusalakammapathā pāripūriṃ
gacchanti. Tato naṃ dukkhamanvetīti: tato tividhaduccaritato taṃ puggalaṃ
dukkhamanveti: duccaritānubhāvena catūsu apāyesu vā manussesu
vā tamattabhāvaṃ gacchantaṃ kāyavatthukampi itaravatthukampīti iminā
pariyāyena kāyikacetasikaṃ vipākadukkhaṃ anugacchati. Yathākiṃ? cakkaṃva
vahato padanti: dhure yuttassa dhuraṃ vahato balivaddassa padaṃ cakkaṃ
viya. Yathā hi so ekaṃpi divasaṃ dvepi pañcapi dasapi aḍḍhamāsaṃpi
vahanto cakkaṃ nivattetuṃ jahituṃ na sakkoti;  athakhvassa purato
atikkamantassa yugaṃ gīvaṃ bādhati, pacchato paṭikkamantassa cakkaṃ
ūrumaṃsaṃ paṭihanti;  imehi dvīhi kāraṇehi bādhantaṃ cakkaṃ tassa
padānupadikaṃ honti, tatheva manasā paduṭṭhena tīṇi duccaritāni
pūretvā ṭhitaṃ puggalaṃ nirayādīsu tattha tattha gataṭṭhānesu
duccaritamūlakaṃ kāyikampi cetasikampi dukkhaṃ anubandhatīti.
     Gāthāpariyosāne tiṃsasahassā bhikkhū saha paṭisambhidāhi arahattaṃ
pāpuṇiṃsu. Sampattaparisāyapi desanā sātthikā saphalā ahosīti.
                    Cakkhupālattheravatthu.
@Footnote: 1. aṅ. eka. 20/11.
                  2. Maṭṭhakuṇḍalivatthu. (2)
     "manopubbaṅgamāti dutiyagāthāpi sāvatthiyaṃyeva maṭṭhakuṇḍaliṃ
ārabbha bhāsitā.
     Sāvatthiyaṃ kira adinnapubbako nāma brāhmaṇo ahosi.
Tena kassaci kiñci na dinnapubbaṃ, tena taṃ "adinnapubbakotveva
sañjāniṃsu. Tassekaputtako ahosi piyo manāPo. Athassa
pilandhanaṃ kāretukāmo, "sace suvaṇṇakārassācikkhissāmi, vetanaṃ
dātabbaṃ bhavissatīti sayameva suvaṇṇaṃ koṭṭetvā maṭṭhāni
kuṇḍalāni katvā adāsi. Tenassa putto "maṭṭhakuṇḍalītveva
paññāyittha. Tassa soḷasavassakāle paṇḍurogo udapādi. Mātā
puttaṃ oloketvā "brāhmaṇa puttassa te rogo uppanno,
tikicchāpehi nanti āha. "bhoti sace vejjaṃ ānessāmi,
bhattavetanaṃ dātabbaṃ bhavissati; tvaṃ mama dhanacchedaṃ na olokesīti.
"atha kiṃ karissasi brāhmaṇāti. "yathā me dhanacchedo na hoti;
tathā karissāmīti. So vejjānaṃ santikaṃ gantvā "asukarogassa
nāma tumhe kiṃ bhesajjaṃ karothāti pucchi. Athassa te yaṃ vā taṃ
vā rukkhatacādiṃ ācikkhanti. So taṃ āharitvā puttassa bhesajjaṃ
karoti. Taṃ karontassevassa rogo balavā ahosi, atekicchabhāvaṃ
upāgami. Brāhmaṇo tassa dubbalabhāvaṃ ñatvā ekaṃ vejjaṃ
pakkosi. So oloketvā "amhākaṃ ekaṃ kiccaṃ atthi,
aññaṃ vejjaṃ pakkositvā tikicchāpehīti taṃ paccakkhāya nikkhami.
Brāhmaṇo tassa maraṇasamayaṃ ñatvā "imassa dassanatthāya
āgatāgatā antogehe sāpateyyaṃ passissanti, bahi naṃ karissāmīti
puttaṃ nīharitvā bahi ālinde nipajjāpesi.
     Taṃ divasaṃ bhagavā balavapaccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya
pubbabuddhesu katādhikārānaṃ ussannakusalamūlānaṃ veneyyabandhavānaṃ
dassanatthaṃ buddhacakkhunā lokaṃ volokento, dasasahassacakkavāḷe
ñāṇajālaṃ patthari. Maṭṭhakuṇḍalī bahiālinde nipannākāreneva
tassa anto paññāyi. Satthā taṃ disvā tassa antogehā
nīharitvā tattha nippajjāpitabhāvaṃ ñatvā "atthi nu kho mayhaṃ
ettha gatappaccayena atthoti upadhārento, idaṃ addasa "ayaṃ
māṇavo mayi cittaṃ pasādetvā, kālaṃ katvā, tāvatiṃsadevaloke
tiṃsayojanike kanakavimāne nibbattissati, accharāsahassaparivāro
bhavissati, brāhmaṇopi taṃ jhāpetvā rodanto āḷāhane
vicarissati, devaputto tigāvutappamāṇaṃ saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitaṃ
accharāsahassaparivāraṃ attabhāvaṃ oloketvā `kena nu kho
kammena mayā ayaṃ sirisampatti laddhāti olokento, mayi
cittappasādena laddhabhāvaṃ ñatvā `dhanacchedabhayena mama bhesajjaṃ
akāretvā, idāni āḷāhanaṃ gantvā rodati, vippakārappattaṃ
naṃ karissāmīti pitari akkhantiyā maṭṭhakuṇḍalivaṇṇenāgantvā
āḷāhanassāvidūre nippajjitvā rodissati. Atha naṃ brāhmaṇo
`kosi tvanti pucchissati, `ahante putto maṭṭhakuṇḍalīti, `kuhiṃ
Nibbattosīti, `tāvatiṃsabhavaneti, `kiṃ kammaṃ katvāti vutte, mayi
cittappasādena nibbattabhāvaṃ ācikkhissati, brāhmaṇo `tumhesu
cittaṃ pasādetvā sagge nibbattā 1- nāma atthīti maṃ pucchissati,
athassāhaṃ `ettakāni satāni vā sahassāni vā satasahassāni vāti na
sakkā gaṇanāya paricchinditunti vatvā dhammapade gāthaṃ bhāsissāmi,
gāthāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo bhavissati,
maṭṭhakuṇaḍalī sotāpanno bhavissati; tathā adinnapubbako brāhmaṇo,
iti imaṃ kulaputtaṃ nissāya dhammayāgo mahā 2- bhavissatīti ñatvā,
punadivase katasarīrapaṭijaggano mahābhikkhusaṅghaparivuto sāvatthiṃ piṇḍāya
pavisitvā, anupubbena brāhmaṇassa gehadvāraṃ gato.
     Tasmiṃ khaṇe maṭṭhakuṇḍalī antogehābhimukho nipanno hoti.
Satthā attano apassanabhāvaṃ ñatvā, ekaṃ rasmiṃ vissajjesi.
Māṇavo "kiṃ obhāso nāmesoti parivattitvā nippannova satthāraṃ
disvā "andhabālapitaraṃ nissāya evarūpaṃ buddhaṃ upasaṅkamitvā
kāyaveyyāvaṭikaṃ vā kātuṃ dānaṃ vā dātuṃ dhammaṃ vā sotuṃ
nālatthaṃ, idāni me hatthāpi avidheyyā, aññaṃ kattabbaṃ natthīti
manameva pasādesi. Satthā "alaṃ ettakena imassāti pakkāmi.
So tathāgate cakkhupathaṃ vijahanteyeva,  pasannamano kālaṃ katvā
suttappabuddho viya devaloke tiṃsayojanike kanakavimāne nibbatti.
@Footnote: 1. nibbattanantipi. 2. katthaci mahāti padaṃ natthi.
Brāhmaṇopissa sarīraṃ jhāpetvā āḷāhane rodanaparāyano ahosi,
devasikaṃ āḷāhanaṃ gantvā rodati "kahaṃ ekaputtaka, kahaṃ
ekaputtakāti.
     Devaputtopi attano sampattiṃ oloketvā "kena kammena
laddhāti upadhārento "satthari manopasādenāti ñatvā "ayaṃ
brāhmaṇo mama aphāsukakāle bhesajjaṃ akāretvā idāni
āḷāhanaṃ gantvā rodati; vippakārappattametaṃ kātuṃ vaṭṭatīti
maṭṭhakuṇḍalivaṇṇenāgantvā āḷāhanassāvidūre bāhā paggayha
rodanto aṭṭhāsi. Brāhmaṇo taṃ disvā "ahaṃ tāva puttasokena
rodāmi, esa kimatthaṃ rodati; pucchissāmi nanti pucchanto imaṃ
gāthamāha
                  "alaṅkato maṭṭhakuṇḍalī
                   mālābhārī haricandanussado,
                   bāhā paggayha kandasi
                   vanamajjhe kiṃ dukkhito tuvanti.
So āha
                  "sovaṇṇamayo pabhassaro
                   uppanno rathapañjaro mama,
                   tassa cakkayugaṃ na vindāmi
                   tena dukkhena jahissāmi jīvitanti.
Atha naṃ brāhmaṇo āha
                  "sovaṇṇamayaṃ maṇimayaṃ
                   lohamayaṃ atha rūpiyamayaṃ
                   ācikkha me bhaddamāṇava,
                   cakkayugaṃ paṭilābhayāmi teti.
Taṃ sutvā māṇavo "ayaṃ puttassa bhesajjaṃ akatvā puttapaṭirūpakaṃ
maṃ disvā rodanto `suvaṇṇādimayaṃ rathacakkaṃ karomīti vadati; hotu,
niggaṇhissāmi nanti cintetvā "kīvamahantaṃ me cakkayugaṃ karissasīti
vatvā "yāvamahantaṃ ākaṅkhasīti vutte,
     "candasuriyehi me attho, te me dehīti yācito
                   so māṇavo tassa pāvadi
                  "candasuriyā ubhayattha bhātaro,
                   sovaṇṇamayo ratho mama
                   tena cakkayugena sobhatīti.
Atha naṃ brāhmaṇo āha
                  "bālo kho tvamasi māṇava,
                   yo tvaṃ patthayase apatthiyaṃ,
                   maññāmi tuvaṃ marissasi,
                   na hi tvaṃ lacchasi candasuriyeti.
Atha naṃ māṇavo "kiṃ pana paññāyamānassatthāya rodanto bālo
hoti, udāhu apaññāyamānassāti vatvā
                  "gamanāgamanaṃpi dissati,
                   vaṇṇadhātu ubhayattha vīthiyā,
                   peto kālakato na dissati
                   ko nīdha kandataṃ bālyataroti.
Taṃ sutvā brāhmaṇo "yuttaṃ esa vadatīti sallakkhetvā
                  "saccaṃ kho vadesi māṇava
                   ahameva kandataṃ bālyataro
                   candaṃ viya dārako rudaṃ
                   puttaṃ kālakatābhipatthayanti
vatvā tassa kathāya nissoko hutvā māṇavassa thutiṃ karonto
imā gāthā abhāsi
         "ādittaṃ vata maṃ santaṃ          ghatasittaṃva pāvakaṃ
          vārinā viya osiñcaṃ,         sabbaṃ nibbāpaye daraṃ,
          abbuhi vata me sallaṃ          sokaṃ hadayanissitaṃ,
          yo me sokaparetassa         puttasokaṃ apānudi;
          svāhaṃ abbuḷhasallosmi        sītibhūtosmi nibbuto,
          na socāmi, na rodāmi        tava sutvāna māṇavāti.
Atha naṃ "ko nāma tvanti pucchanto
         "devatā nusi gandhabbo         ādū sakko purindado,
          ko vā tvaṃ kassa vā putto?   kathaṃ jānemu taṃ mayanti.
Athassa māṇavo
                  "yañca kandasi yañca rodasi
                   puttaṃ āḷāhane sayaṃ ḍahitvā;
                   svāhaṃ kusalaṃ karitvāna kammaṃ
                   tidasānaṃ sahabyataṃ pattoti ācikkhi.
Brāhmaṇo āha
                  "appaṃ vā bahuṃ vā nāddasāma
                   dānaṃ dadantassa sake agāre,
                   uposathakammaṃ vā tādisaṃ,
                   kena kammena gatosi devalokanti.
Māṇavo āha
                  "ābādhikohaṃ dukkhito gilāno
                   ātūrarūpomhi sake nivesane,
                   buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ
                   addakkhiṃ sugataṃ anomapaññaṃ;
                   svāhaṃ muditamano pasannacitto
                   añjaliṃ akariṃ tathāgatassa
                   tāhaṃ kusalaṃ karitvāna kammaṃ
                   tidasānaṃ sahabyataṃ pattoti.
Tasmiṃ kathente kathenteyeva, brāhmaṇassa sakalasarīraṃ pītiyā paripūri.
So taṃ pītiṃ pavedento
                  "acchariyaṃ vata abbhutaṃ,
                   añjalikammassa ayamīdiso vipāko.
                   Ahaṃpi muditamano pasannacitto,
                   ajjeva buddhaṃ saraṇaṃ vajāmīti āha.
Atha naṃ māṇavo
                  "ajjeva buddhaṃ saraṇaṃ vajāhi,
                   dhammañca saṅghañca pasannacitto,
                   tatheva sikkhāpadāni pañca
                   akhaṇḍaphullāni samādiyassu.
                   Pāṇātipātā viramassu khippaṃ,
                   loke adinnaṃ parivajjayassu,
                   amajjapo, no ca musā bhaṇāhi,
                   sakena dārena ca hohi tuṭṭhoti āha.
So "sādhūti sampaṭicchitvā imā gāthā abhāsi
          "atthakāmosi me yakkha       hitakāmosi devate,
           karomi tuyhaṃ vacanaṃ          tvamasi ācariyo mama
           upemi saraṇaṃ buddhaṃ          dhammañcāpi anuttaraṃ
           saṅghañca naradevassa         gacchāmi saraṇaṃ ahaṃ.
                   Pāṇātipātā viramāmi khippaṃ,
                   loke adinnaṃ parivajjayāmi,
                   Amajjapo, no ca musā bhaṇāmi,
                   sakena dārena ca homi tuṭṭhoti.
     Atha naṃ devaputto "brāhmaṇa tava gehe bahuṃ dhanaṃ atthi,
satthāraṃ upasaṅkamitvā dānaṃ dehi dhammaṃ suṇāhi, pañhaṃ pucchāhīti
vatvā tatthevantaradhāyi.
     Brāhmaṇopi gehaṃ gantvā brāhmaṇiṃ āmantetvā "bhadde
ahaṃ samaṇaṃ gotamaṃ nimantetvā pañhaṃ pucchissāmi; sakkāraṃ
karohīti vatvā vihāraṃ gantvā satthāraṃ neva abhivādetvā na
paṭisanthāraṃ katvā ekamantaṃ ṭhito "bho gotama adhivāsehi me
ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti āha. Satthā adhivāsesi.
So satthu adhivāsanaṃ viditvā vegenāgantvā sakanivesane khādanīyaṃ
bhojanīyaṃ paṭiyādāpesi. Satthā bhikkhusaṅghaparivuto tassa gehaṃ
gantvā paññattāsane nisīdi. Brāhmaṇo sakkaccaṃ parivisi.
Mahājano sannipati. Micchādiṭṭhikena kira tathāgate nimantite,
dve janakāyā sannipatanti: micchādiṭṭhikā "ajja samaṇaṃ gotamaṃ
pañhaṃ pucchāya viheṭhiyamānaṃ passissāmāti sannipatanti, sammādiṭṭhikā
"ajja buddhavisayaṃ buddhalīḷhaṃ passissāmāti sannipatanti. Atha
brāhmaṇo katabhattakiccaṃ tathāgataṃ upasaṅkamitvā nīcāsane nisinno,
pañhaṃ pucchi "bho gotama tumhākaṃ dānaṃ adatvā pūjaṃ akatvā
dhammaṃ assutvā uposathavāsaṃ avasitvā kevalaṃ manopasādamatteneva
sagge nibbattā nāma hontīti. "brāhmaṇa kasmā maṃ pucchasi,
Nanu te puttena maṭṭhakuṇḍalinā mayi manaṃ pasādetvā attano
sagge nibbattabhāvo kathitoti. "kadā bho gotamāti. "nanu tvaṃ
ajja susānaṃ gantvā kandanto avidūre bāhā paggayha kandantaṃ
ekaṃ māṇavaṃ disvā
                `alaṅkato maṭṭhakuṇḍalī
                 mālābhārī haricandanussadoti
dvīhi janehi kathitaṃ kathaṃ pakāsento sabbaṃ maṭṭhakuṇḍalivatthuṃ kathesi.
Tenevetaṃ buddhabhāsitaṃ nāma jātaṃ. Taṃ kathetvā ca pana, "na kho
brāhmaṇa ekasataṃ, na dve, athakho mayi manaṃ pasādetvā sagge
nibbattānaṃ gaṇanā natthīti āha. Mahājano vematiko ahosi.
Athassa anibbematikabhāvaṃ viditvā satthā "maṭṭhakuṇḍalidevaputto
vimāneneva saddhiṃ āgacchatūti adhiṭṭhāsi. So tigāvutappamāṇena
dibbābharaṇapaṭimaṇḍitena attabhāvenāgantvā vimānā oruyha
satthāraṃ vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ satthā "tvaṃ imaṃ
sampattiṃ kiṃ kammaṃ katvā paṭilabhīti pucchanto,
        abhikkantena vaṇṇena      yā tvaṃ tiṭṭhasi devate
        obhāsentī disā sabbā   osadhī viya tārakā,
                 pucchāmi taṃ deva mahānubhāvaṃ
                 manussabhūto kimakāsi puññanti
gāthamāha. Devaputto "ayaṃ bhante sampatti tumhesu manaṃ pasādetvā
laddhāti. "mayi manaṃ pasādetvā laddhā teti. "āma bhanteti.
Mahājano devaputtaṃ oloketvā, acchariyā vata bho buddhaguṇā
adinnapubbakabrāhmaṇassa nāma putto aññaṃ kiñci puññaṃ akatvā
satthari manaṃ pasādetvā evarūpaṃ sampattiṃ paṭilabhīti tuṭṭhiṃ pavedesi.
     Atha nesaṃ "kusalākusalakammakaraṇe mano pubbaṅgamo, mano
seṭṭho; pasannena hi manena katakammaṃ devalokaṃ manussalokaṃ
gacchantaṃ puggalaṃ chāyāva na vijahatīti idaṃ vatthuṃ kathetvā anusandhiṃ
ghaṭetvā patiṭṭhāpitamattikaṃ sāsanaṃ rājamuddāya lañchanto viya
dhammarājā imaṃ gāthamāha
       "manopubbaṅgamā dhammā        manoseṭṭhā manomayā;
        manasā ce pasannena         bhāsati vā karoti vā,
        tato naṃ sukhamanveti          chāyāva anupāyinīti. 1-
     Tattha  kiñcāpi "manoti avisesena sabbampi catubhūmikacittaṃ vuccati;
imasmiṃ pana pade niyamiyamānaṃ vavatthāpiyamānaṃ paricchijjamānaṃ aṭṭhavidhaṃ
kāmāvacarakusalacittaṃ labbhati; vatthuvasena panāhariyamānaṃ tatopi
somanassasahagataṃ ñāṇasampayuttaṃ cittameva labbhati. Pubbaṅgamāti: tena
paṭhamagāminā hutvā samannāgatā. Dhammāti: vedanādayo tayo khandhā.
Etesaṃ hi uppādappaccayatthena mano pubbaṅgamo, tena
manopubbaṅgamā nāma. Yathā hi bahūsu ekato mahābhikkhusaṅghassa
pattacīvaradānādīni vā uḷārapūjādhammassavanadīpamālākaraṇādīni
vā puññāni karontesu, "ko tesaṃ pubbaṅgamoti
@Footnote: 1. Sī. anapāyinī.
Vutte, yo tesaṃ paccayo hoti, yaṃ nissāya te tāni puññāni
karonti, so tisso vā pusso vā "tesaṃ pubbaṅgamoti vuccati;
evaṃ sampadamidaṃ veditabbaṃ. Iti uppādappaccayatthena mano pubbaṅgamo
etesanti manopubbaṅgamā. Na hi te mane anuppajjante, uppajjituṃ
sakkonti, mano pana, ekaccesu cetasikesu anuppajjantesupi,
uppajjatiyeva. Evaṃ adhipativasena pana mano seṭṭho etesanti
manoseṭṭhā. Yathā hi gaṇādīnaṃ adhipati puriso "gaṇaseṭṭho
senīseṭṭhoti vuccati; tathā tesaṃpi manoti manoseṭṭhā. Yathā
pana suvaṇṇādīhi nipphannāni tāni tāni bhaṇḍāni suvaṇṇamayādīni
nāma honti; tathā etepi manato nipphannattā manomayā
nāma. Pasannenāti: anabhijjhādīhi guṇehi pasannena. Bhāsati vā
karoti vāti: evarūpena manena bhāsanto catubbidhaṃ vacīsucaritameva
bhāsati, karonto tividhaṃ kāyasucaritameva karoti, abhāsanto
akaronto tāya anabhijjhādīhi pasnnamānasatāya tividhaṃ manosucaritaṃ
pūreti. Evamassa dasa kusalakammapathā pāripūriṃ gacchanti. Tato
naṃ sukhamanvetīti: tato tividhasucaritato taṃ puggalaṃ sukhamanveti.
Idha tebhūmikaṃpi kusalaṃ adhippetaṃ; tasmā "tebhūmikasucaritānubhāvena
sugatibhave nibbattaṃ sugatiyaṃ vā sukhānubhavanaṭṭhāne ṭhitaṃ `kāyavatthukampi
itaravatthukampīti kāyikacetasikaṃ vipākasukhaṃ anugacchati na vijahatīti
attho veditabbo. Yathākiṃ? chāyāva anupāyinīti: yathā hi chāyā nāma
sarīrappaṭibaddhā sarīre gacchante, gacchati, tiṭṭhante, tiṭṭhati, nisīdante,
Nisīdati, na sakkā saṇhena vā pharusena vā `nivattāhīti vatvā vā
pothetvā vā nivattāpetuṃ. Kasmā? sarīrappaṭibaddhattā. Evameva imesaṃ
dasannaṃ kusalakammapathānaṃ āciṇṇasamāciṇṇakusalamūlakaṃ kāmāvacarādibhedaṃ
kāyikacetasikaṃ sukhaṃ gatagataṭṭhāne anupāyinī chāyā viya hutvā na
vijahatīti.
     Gāthāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi.
Maṭṭhakuṇḍalidevaputto sotāpattiphale patiṭṭhahi. Tathā adinnapubbako
brāhmaṇo. So tāvamahantaṃ vibhavaṃ buddhasāsane vippakirīti.
                      Maṭṭhakuṇḍalivatthu.
                      -----------
                  3. Tissattheravatthu. (3)
     "akkocchi maṃ, avadhi manti imaṃ dhammadesanaṃ satthā jetavane
viharanto tissattheraṃ ārabbha kathesi.
     So kirāyasmā bhagavato pitucchāputto mahallakakāle pabbajito
buddhasāsane uppannaṃ lābhasakkāraṃ paribhuñjanto thullasarīro
ākoṭitapaccākoṭitehi cīvarehi yebhuyyena vihāramajjhe
upaṭṭhānasālāyaṃ nisīdati. Tathāgatassa dassanatthāya āgatā āgantukā
bhikkhū "eso mahāthero bhavissatīti saññāya tassa santikaṃ gantvā
vattaṃ āpucchanti, pādasambāhanādīni āpucchanti. So tuṇhī
Hoti. Atha naṃ eko daharabhikkhu "kativassā tumheti pucchitvā
"vassaṃ natthi, mahallakakāle pabbajitā mayanti vutte, "āvuso
dubbinīta mahallaka attano pamāṇaṃ na jānāsi, ettake
mahallakatthere disvā sāmīcimattaṃpi na karosi, vatte āpucchiyamāne,
tuṇhī hosi, kukkuccamattaṃpi te natthīti accharaṃ pahari. So
khattiyamānaṃ janetvā "tumhe kassa santikaṃ āgatāti pucchitvā,
"satthu santikanti vutte, "maṃ pana `ko esoti sallakkhetha,
mūlameva vo chindissāmīti vatvā rudanto dukkhī dummano satthu
santikaṃ agamāsi. Atha naṃ satthā "kinnu tvaṃ tissa dukkhī dummano
assumukho rudamāno āgatosīti pucchi. Tepi bhikkhū "esa gantvā
kiñci ālulikaṃ kareyyāti cintetvā teneva saddhiṃ gantvā
satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. So satthārā pucchito
"ime maṃ bhante bhikkhū akkosantīti āha. "kahaṃ pana tvaṃ
nisinnosīti. "vihāramajjhe  upaṭṭhānasālāyaṃ bhanteti. "ime te
bhikkhū āgacchantā diṭṭhāti. "diṭṭhā bhanteti. "uṭṭhāya te
paccuggamanaṃ katanti. "na kataṃ bhanteti. "tesaṃ parikkhāraggahaṇaṃ
te āpucchitanti. "nāpucchitaṃ bhanteti. "vattaṃ vā pānīyaṃ vā
āpucchitanti. "nāpucchitaṃ bhanteti. "āsanaṃ abhiharitvā pādasambāhanaṃ
katanti. "na kataṃ bhanteti. "tissa mahallakabhikkhūnaṃ sabbametaṃ
vattaṃ kattabbaṃ, etaṃ akarontena vihāramajjhe nisīdituṃ na vaṭṭati;
taveva doso, ete bhikkhū khamāpehīti. "ete maṃ bhante akkosiṃsu,
Nāhaṃ ete khamāpemīti. "tissa mā evaṃ kari: taveva doso,
khamāpehi neti. "na khamāpemi bhanteti. Atha satthā "dubbaco
esa bhanteti bhikkhūhi vutte, "na bhikkhave idāneva, pubbepesa
dubbacoyevāti vatvā "idāni tāvassa bhante dubbacabhāvo
amhehi ñāto, atīte kimakālīti vutte, "tenahi bhikkhave
suṇāthāti vatvā atītaṃ āhari:
     atīte bārāṇasiyaṃ bārāṇasīrāje rajjaṃ kārente, devalo 1-
nāma tāpaso aṭṭha māse himavante vasitvā loṇambilasevanatthāya
cattāro māse nagaraṃ upanissāya vasitukāmo himavantato āgantvā
nagaradvārapālake disvā pucchi "imaṃ nagaraṃ sampattapabbajitā
kattha vasantīti. "kumbhakārasālāyaṃ bhanteti. So kumbhakārasālaṃ
gantvā dvāre ṭhatvā "sace te agaru, vaseyyāma ekarattiṃ
sālāyanti āha. Kumbhakāro "mayhaṃ rattiṃ sālāyaṃ kiccaṃ natthi,
mahatī sālā, yathāsukhaṃ vasatha bhanteti sālaṃ niyyādesi. Tasmiṃ
pavisitvā nisinne, aparopi nārado nāma tāpaso himavantato
āgantvā kumbhakāraṃ ekarattivāsaṃ yāci. Kumbhakāro "paṭhamāgato
iminā saddhiṃ ekato vasitukāmo bhaveyya vā no vā, attānaṃ
parimocessāmīti cintetvā "sace bhante paṭhamupagato rocessati,
tassa ruciyā vasathāti āha. So taṃ upasaṅkamitvā "sace te
ācariya agaru, mayamettha ekarattiṃ vaseyyāmāti. "mahatī sālā,
@Footnote: 1. "devilotipi pāṭho.
Pavisitvā ekamante vasāti vutte, pavisitvā puretaraṃ paviṭṭhassa
aparabhāge nisīdi. Ubhopi sārāṇīyaṃ kathaṃ kathetvā, sayanakāle
nārado devalassa nipajjanaṭṭhānañca dvārañca sallakkhetvā nipajji.
So pana devalo nipajjamāno attano nisinnaṭṭhāne anipajjitvā
dvāramajjhe tiriyaṃ nipajji. Nārado rattiṃ nikkhamanto tassa
jaṭāsu akkami. "ko maṃ akkamīti vutte, "ācariya ahanti
āha. "kuṭajaṭila araññato āgantvā mama jaṭāsu akkamasīti.
"ācariya tumhākaṃ idha nipannabhāvaṃ na jānāmi, khamatha meti
vatvā tassa kandantasseva, bahi nikkhami. Itaro "ayaṃ pavisantopi
maṃ akkameyyāti parivattetvā pādaṭṭhāne sīsaṃ katvā nipajji.
Nāradopi pavisanto "paṭhamampāhaṃ ācariye aparajjhiṃ, idānissa
pādapassena pavisissāmīti cintetvā āgacchanto gīvāya akkami,
"ko esoti vutte, "ahaṃ ācariyāti vatvā "kuṭajaṭila paṭhamaṃ
jaṭāsu akkamitvā idāni gīvāya akkamasi, abhisapissāmi tanti
vutte, "ācariya mayhaṃ doso natthi, ahaṃ tumhākaṃ evaṃ nipannabhāvaṃ
na jānāmi, `paṭhamaṃpi me aparādhaṃ atthi, idāni pādapassena
pavisissāmīti paviṭṭhomhi, khamatha meti āha. "kuṭajaṭila abhisapissāmi
tanti. "mā evaṃ akarittha ācariyāti. So tassa vacanaṃ anādayitvā
         "sahassaraṃsi satatejo      suriyo tamavinodano,
          pāto udayante suriye   muddhā te phalatu sattadhāti
taṃ abhisapiyeva. Nārado "ācariya mayhaṃ doso natthi, mama
Vadantasseva, tumhe abhisapittha, yassa doso atthi; tassa muddhā
phalatu mā niddosassāti vatvā
         "sahassaraṃsi satatejo      suriyo tamavinodano,
          pāto udayante suriye   muddhā te phalatu sattadhāti
abhisapi. So pana mahānubhāvo "atīte cattāḷīsa anāgate cattāḷīsāti
asītikappe anussarati; tasmā "kassa nu kho upari sāpo
patissatīti upadhārento "ācariyassāti ñatvā tasmiṃ anukampaṃ
paṭicca iddhibalena aruṇuggamanaṃ nivāresi.
     Nāgarā aruṇe anuggacchante, rājadvāraṃ gantvā "deva
tayi rajjaṃ kārente, aruṇo na uṭṭhāti, 1- aruṇaṃ no uṭṭhāpehīti
kandiṃsu. Rājā attano kāyakammādīni olokento kiñci ayuttaṃ
adisvā "kiṃ nu kho kāraṇanti cintetvā "pabbajitānaṃ vivādena
bhavitabbanti parisaṅkamāno "kacci imasmiṃ nagare pabbajitā atthīti
pucchi. "hiyyo sāyaṃ kumbhakārasālaṃ āgatā atthi devāti vutte,
taṃkhaṇaññeva rājā ukkāhi dhāriyamānāhi tattha gantvā nāradaṃ
vanditvā ekamantaṃ nisinno āha
        "kammantā nappavattanti    jambūdīpassa nārada,
         kena loko tamobhūto?   taṃ me akkhāhi pucchitoti.
     Nārado sabbaṃ pavattiṃ ācikkhitvā "iminā kāraṇenāhaṃ
iminā abhisapito, athāhaṃ `mayhaṃ doso natthi, yassa doso
@Footnote: 1. Sī. Ma. uṭṭhahati.
Atthi; tasseva upari sāpo patatūti vatvā abhisapiṃ; abhisapitvā
ca pana `kassa nukho upari sāpo patissatīti upadhārento
`suriyuggamanavelāya ācariyassa muddhā sattadhā phalissatīti disvā
etasmiṃ anukampaṃ paṭicca aruṇassa uggantuṃ na demīti. "kathaṃ
panassa bhante antarāyo na bhaveyyāti. "sace maṃ khamāpeyya,
na bhaveyyāti. "tenahi khamāpehīti. "eso maṃ jaṭāsu ca gīvāya
ca akkami, nāhaṃ etaṃ kuṭajaṭilaṃ khamāpemīti. "khamāpehi bhante,
mā evaṃ karīti. "na khamāpemīti. "muddhā te sattadhā phalissatīti
vuttepi, na khamāpesiyeva. Atha naṃ rājā "na tvaṃ attano ruciyā
khamāpessasīti, hatthapādakucchigīvāsu taṃ gāhāpetvā nāradassa
pādamūle onamāpesi. Nārado "uṭṭhehi ācariya, khamāmi teti
vatvā "mahārāja nāyaṃ yathāmanena khamāpeti, avidūre eko
saro atthi, tattha naṃ sīse mattikāpiṇḍaṃ katvā galappamāṇe
udake ṭhapāpehīti āha. Rājā tathā kāresi. Nārado devalaṃ
āmantetvā "ācariya mayā iddhiyā vissaṭṭhāya, suriyasantāpe
uṭṭhahante, tvaṃ udake nimujjitvā aññena ṭhānena uttaritvā
gaccheyyāsīti āha. Tassa suriyaraṃsīhi samphuṭṭhamattova mattikāpiṇḍo
sattadhā phali. So nimujjitvā aññena ṭhānena palāyi.
     Satthā imaṃ dhammadesanaṃ āharitvā "tadā bhikkhave rājā
ānando ahosi, devalo tisso, nārado ahameva, evaṃ tadāpesa
dubbacoyevāti vatvā tissattheraṃ āmantetvā "tissa bhikkhuno
Hi `asukenāhaṃ akkuṭṭho, asukena pahaṭo, asukena jito, asuko
me bhaṇḍaṃ ahāsīti cintentassa verannāma na vūpasammati; evaṃ
pana anupanayhantasseva upasammatīti vatvā imā gāthā abhāsi
         "akkocchi maṃ, avadhi maṃ,     ajini maṃ, ahāsi me,
          ye ca taṃ upanayhanti,      veraṃ tesaṃ na sammati.
         `akkocchi Maṃ, avadhi maṃ,     ajini maṃ, ahāsi me,'
          ye ca taṃ nūpanayhanti,      veraṃ tesūpasammatīti.
     Tattha "akkocchīti: akkosi. Avadhīti; pahari. Ajinīti:
kuṭasakkhiṃ otāraṇena vā vādappaṭivādena vā karaṇuttariyakaraṇena
vā maṃ ajesi. Ahāsīti: mama santakaṃ vatthādīsu yaṅkiñcideva
avahari. Ye ca tanti: yekeci devā vā manussā vā gahaṭṭhā
vā pabbajitā vā taṃ `akkocchi mantiādivatthukaṃ kodhaṃ sakaṭadhuraṃ
viya naddhinā pūtimacchādīni viya ca kusādīhi punappunaṃ veṭhentā
upanayhanti, tesaṃ sakiṃ uppannaṃ veraṃ na sammati na upasammati. Ye ca
taṃ nūpanayhantīti: asatiamanasikāravasena vā kammapaccavekkhaṇavasena
vā ye taṃ akkosādivatthukaṃ kodhaṃ "tayāpi koci niddoso purimabhave
akkuṭṭho bhavissati, pahaṭo bhavissati, kūṭasakkhiṃ otāretvā jito
bhavissati, kassaci te pasayha kiñci acchinnaṃ bhavissati; tasmā
niddoso hutvāpi akkosādīni pāpuṇāsīti evaṃ na upanayhanti,
tesaṃ pamādena uppannampi veraṃ iminā anupanayhanena nirindhano
viya jātavedo upasammatīti.
     Desanāpariyosāne satasahassabhikkhū sotāpattiphalādīni pāpuṇiṃsu.
Dhammadesanā mahājanassa sātthikā ahosi. Dubbacopi suvaco jātoti.
                      Tissattheravatthu.
                      -----------
              4. Kālīyakkhiniyā uppattivatthu. (4)
     "na hi verena verānīti imaṃ dhammadesanaṃ satthā jetavane
viharanto aññataraṃ vañjhitthiṃ ārabbha kathesi.
     Eko kira kuṭumbikaputto, pitari kālakate, khette ca ghare
ca sabbakammāni attanāva karonto mātaraṃ paṭijaggi. Athassa
mātā "kumārikaṃ te tāta ānessāmīti āha. "amma mā evaṃ
vadetha, ahaṃ yāvajīvaṃ tumhe paṭijaggissāmīti. "tāta khette ca
ghare ca kiccaṃ tvameva karosi, tena mayhaṃ cittasukhaṃ nāma
na hoti, ānessāmi teti. So punappunaṃ paṭikkhipitvāpi tuṇhī
ahosi. Sā ekaṃ kulaṃ gantuṃ gehā nikkhami. Atha naṃ putto
"katarakulaṃ gacchathāti pucchitvā, "asukannāmāti vutte, tattha
gamanaṃ paṭisedhetvā attano abhirucitaṃ kulaṃ ācikkhi. Sā tattha
gantvā kumārikaṃ vāretvā divasaṃ vavaṭṭhapetvā taṃ ānetvā
tassa ghare akāsi. Sā vañjhā ahosi. Atha naṃ mātā "putta
tvaṃ attano ruciyā kumārikaṃ ānāpesi, sā idāni vañjhā
Jātā; aputtakañca nāma kulaṃ vinassati, paveṇi na ghaṭiyati;
tena aññaṃ te kumārikaṃ ānessāmīti, tena "alaṃ ammāti
vuccamānāpi punappunaṃ kathesi. Vañjhitthī taṃ kathaṃ sutvā "puttā
nāma mātāpitūnaṃ vacanaṃ atikkamituṃ na sakkonti, idāni aññaṃ
vijāyiniṃ itthiṃ ānetvā maṃ dāsībhogena bhuñjissati, yannūnāhaṃ
sayamevekaṃ kumārikaṃ āneyyanti cintetvā ekaṃ kulaṃ gantvā
tassatthāya kumārikaṃ vāretvā "kinnāmetaṃ amma vadesīti tehi
paṭikkhittā "ahaṃ vañjhā, aputtakaṃ kulaṃ vinassati, tumhākaṃ
dhītā puttaṃ paṭilabhitvā kuṭumbassa sāminī bhavissati, detha taṃ mayhaṃ
sāmikassāti yācitvā sampaṭicchāpetvā ānetvā sāmikassa
ghare akāsi. Athassā etadahosi "sacāyaṃ puttaṃ vā dhītaraṃ vā
labhissati, ayameva kuṭumbassa sāminī bhavissati, yathā dārakaṃ na
labhati; tatheva naṃ kātuṃ vaṭṭatīti. Atha naṃ āha "yadā te kucchiyaṃ
gabbho patiṭṭhāti; tadā me āroceyyāsīti. Sā "sādhūti paṭisutvā,
gabbhe patiṭṭhite, tassā ārocesi. Tassā pana sāyeva niccaṃ
yāgubhattaṃ deti. Athassā āhāreneva saddhiṃ gabbhapātanabhesajjaṃ
adāsi. Gabbho pati. Dutiyampi gabbhe patiṭṭhite, tassā ārocesi.
Itarāpi dutiyampi tatheva pātesi. Atha naṃ paṭivissakitthiyo pucchiṃsu "kacci
te sapattī antarāyaṃ karotīti. Sā tamatthaṃ ārocetvā, "andhabāle
kasmā evamakāsi? ayaṃ tava issariyabhayena gabbhapātanabhesajjaṃ
yojetvā deti, tena te gabbho  patati, mā puna
Evamakāsīti vuttā, tatiyavāre na kathesi. Athassā itarā udaraṃ
disvā "kasmā mayhaṃ gabbhassa patiṭṭhitabhāvaṃ na kathesīti vatvā,
"tvaṃ maṃ ānetvā dve vāre gabbhaṃ pātesi, kimatthaṃ tuyhaṃ
kathemīti vutte, "naṭṭhādānimhīti cintetvā, tassā pamādaṃ
olokentī, pariṇate gabbhe, okāsaṃ labhitvā bhesajjaṃ yojetvā
adāsi. Gabbho pariṇatattā patituṃ asakkonto tiriyaṃ nipajji.
Tibbā kharā vedanā uppajji. Jīvitasaṃsayaṃ 1- pāpuṇi. Sā "nāsitamhi
tayā, tvameva maṃ ānetvā tayo dārake nāsesi; idāni sayaṃpi
nassāmi, itodāni cutā yakkhinī hutvā tava dārake khādituṃ
samatthā hutvā nibbatteyyanti patthanaṃ ṭhapetvā kālaṃ katvā
tasmiṃyeva gehe majjārī hutvā nibbatti. Itaraṃpi sāmiko gahetvā
"tayā me kulupacchedo katoti kapparajannukādīhi supothitaṃ pothesi.
Sā tenevābādhena kālaṃ katvā tattheva kukkuṭī hutvā nibbatti.
     Na cirasseva kukkuṭī aṇḍāni vijāyi. Majjārī āgantvā
tāni khādi. Dutiyampi tatiyampi khādiyeva. Kukkuṭī "tayo vāre
mama aṇḍāni khāditvā, idāni maṃpi khāditukāmāsi; itodāni
cutā taṃ saputtakaṃ khādituṃ labheyyanti patthanaṃ katvā tato cutā
dīpinī hutvā nibbatti. Itarāpi migī hutvā nibbatti. Tassā
vijātavijātakāle dīpinī āgantvā tayo vāre puttake khādi.
Migī maraṇakāle "imāya me tikkhattuṃ puttā khāditā, idāni
@Footnote: 1. Ma. jīvitakkhayaṃ.
Maṃpi khādissati; itodāni cutā etaṃ saputtakaṃ khādituṃ  labheyyanti
patthanaṃ katvā kālaṃ katvā yakkhinī hutvā nibbatti. Dīpinīpi
tato cutā sāvatthiyaṃ kuladhītā hutvā nibbatti. Sā vuḍḍhippattā
dvāragāme patikulaṃ agamāsi. Aparabhāge puttaṃ vijāyi. Yakkhinī
tassā piyasahāyikāvaṇṇena āgantvā "kuhiṃ me sahāyikāti
pucchi. "antogabbhe vijātāti āhaṃsu. Sā taṃ sutvā "puttaṃ nu
kho vijātā udāhu dhītaraṃ, passissāmi nanti, pavisitvā passantī
viya dārakaṃ gahetvā khāditvā gatā. Dutiyavārepi tatheva khādi.
Tatiyavāre itarā garugabbhā 1- hutvā sāmikaṃ āmantetvā "sāmi
imasmiṃ ṭhāne ekā yakkhinī mama dve putte khāditvā gatā,
idāni mama kulagehaṃ gantvā vijāyissāmīti kulagehaṃ gantvā
vijāyi. Tadā sā yakkhinī udakavāraṃ gatā hoti. Vessavaṇassa
hi yakkhiniyo vārena anotattato sīsaparamparāya udakaṃ āharantiyo
cātummāsaccayenapi pañcamāsaccayenapi muccanti. Aparā kilantakāyā
jīvitakkhayaṃpi pāpuṇanti. Sā pana udakavārato muttamattāva
vegena taṃ gharaṃ gantvā "kuhiṃ me sahāyikāti pucchi. "kuhiṃ naṃ
passissasi, tassā imasmiṃ ṭhāne jātadārake yakkhinī khādati;
tasmā kulagehaṃ gatāti. Sā "yattha vā tattha vā gacchatu, na me
muccissatīti veravegasamussāhitā nagarābhimukhī 2- pakkhandi. Itarāpi
nāmaggahaṇadivase taṃ dārakaṃ nahāpetvā nāmaṃ katvā "sāmi idāni
@Footnote: 1. Ma. Yu. garubhāRā.     2. "nagarābhimukhinīti yuttataraṃ.
Sakagharaṃ gacchāmāti puttaṃ ādāya sāmikena saddhiṃ vihāramajjhagatena
maggena gacchantī puttaṃ sāmikassa datvā vihārapokkharaṇiyaṃ nahātvā
uttaritvā puttaṃ gahetvā, sāmike nahāyante, puttaṃ pāyamānā
ṭhitā, yakkhiniṃ āgacchantiṃ disvā sañjānitvā "sāmi vegena
ehi, ayaṃ sā yakkhinīti uccāsaddaṃ katvā, yāva tassāgamanaṃ
saṇṭhātuṃ asakkontī nivattitvā antovihārābhimukhī 1- pakkhandi.
     Tasmiṃ samaye satthā parisamajjhe dhammaṃ deseti. Sā puttaṃ
tathāgatassa pādapiṭṭhe nipajjāpetvā "tumhākaṃ mayā esa
dinno, puttassa me jīvitaṃ dethāti āha. Dvārakoṭṭhake adhivattho
sumanadevo yakkhiniyā anto pavisituṃ  nādāsi. Satthā ānandattheraṃ
āmantetvā "gacchānanda taṃ yakkhiniṃ pakkosāti āha. Thero taṃ
pakkosi. Itarā "ayaṃ bhante āgacchatīti āha. Satthā "etu,
mā saddaṃ akāsīti vatvā, taṃ āgantvā ṭhitaṃ "kasmā evaṃ
karosi? sace hi tumhe mādisassa buddhassa sammukhībhāvaṃ nāgamissatha,
ahinakulānaṃ viya veraṃ acchaphandanānaṃ viya kākoḷukānaṃ viya ca
kappaṭṭhitikaṃ vo veraṃ abhavissa, kasmā verapaṭiveraṃ karotha?
veraṃ hi averena upasammati, no  verenāti vatvā imaṃ gāthamāha
       "na hi verena verāni       sammantīdha kudācanaṃ.
        Averena ca sammanti        esa dhammo sanantanoti.
     Tattha "na hi  verenāti: yathā  hi
@Footnote: 1. "antovihārābhimukhinīti yuttataraṃ.
Kheḷasiṅghāṇikādiasucimakkhitaṭṭhānaṃ teheva asucīhi dhovantopi suddhaṃ niggandhaṃ
kātuṃ na sakkoti, athakho taṃ ṭhānaṃ bhiyyoso mattāya asuddhatarañca
duggandhatarañca hoti; evameva akkosantaṃ paccakkosanto paharantaṃ
paṭippaharanto verena veraṃ vūpasametuṃ na sakkoti, athakho bhiyyo
bhiyyo verameva karoti. Iti verāni nāma verena kismiñcipi kāle
na sammanti, athakho  vaḍḍhantiyeva. Averena ca sammantīti:  yathā
pana tāni kheḷādīni asucīni vippasannena udakena dhoviyamānāni
vinassanti, taṃ ṭhānaṃ suddhaṃ hoti niggandhaṃ;  evameva averena
khantimettodakena yonisomanasikārena paccavekkhaṇena verāni
vūpasammanti paṭippassambhanti abhāvaṃ gacchanti. Esa dhammo sanantanoti:
esa averena veravūpasamanasaṅkhāto porāṇako dhammo sabbesaṃ
buddhapaccekabuddhakhīṇāsavānaṃ gatamaggoti.
     Gāthāpariyosāne sā yakkhīnī sotāpattiphale patiṭṭhahi.
Sampattaparisāyapi desanā sātthikā ahosi.
     Satthā taṃ itthiṃ āha "etissā tava puttaṃ dehīti. "bhāyāmi
bhanteti. "mā bhāyi, natthi te etaṃ nissāya paripanthoti. Sā puttaṃ
tassā adāsi. Sā taṃ gahetvā cumbitvā āliṅgitvā puna mātuyeva
datvā rodituṃ ārabhi. Atha naṃ satthā "kimetanti pucchi. "bhante ahaṃ
pubbe yathā tathā jīvitaṃ kappentīpi kucchipūraṃ nāma nālatthaṃ, idāni
kathaṃ jīvissāmīti. Atha naṃ satthā "mā cintayīti samassāsetvā,
taṃ itthiṃ āha "imaṃ netvā attano gehe nivāsāpetvā
Aggayāgubhattehi paṭijaggāhīti. Sā taṃ netvā piṭṭhivaṃse patiṭṭhāpetvā
aggayāgubhattehi paṭijaggi. Tassā vīhipaharaṇakāle musalaṃ
muddhaṃ paharantaṃ viya upaṭṭhāti. Sā sahāyikaṃ āmantetvā "imasmiṃ
ṭhāne vasituṃ na sakkhissāmi, aññattha maṃ patiṭṭhāpehīti vatvā,
musalasālāyaṃ udakacāṭiyaṃ uddhane nimbakose saṅkārakūṭe gāmadvāreti
etesu ṭhānesu patiṭṭhāpitāpi, "idha me musalaṃ sīsaṃ bhindantaṃ
viya upaṭṭhāti, idha dārakā ucchiṭṭhudakaṃ otārenti, idha sunakhā
nipajjanti, idha dārakā asuciṃ karonti, idha kacavaraṃ chaḍḍenti,
idha gāmadārakā lakkhayoggaṃ karontīti sabbāni tāni paṭikkhipi.
Atha naṃ bahigāme vivittokāse patiṭṭhāpetvā tattha tassā
aggayāgubhattādīni haritvā paṭijaggi. Sā yakkhinī evaṃ cintesi
"ayaṃ  me sahāyikā idāni bahūpakārā, handāhaṃ kiñci paṭiguṇaṃ
karomīti, "imasmiṃ saṃvacchare subbuṭṭhikā bhavissati, thalaṭṭhāne sassaṃ
karohi, imasmiṃ saṃvacchare dubbuṭṭhikā bhavissati, ninnaṭṭhāneyeva
sassaṃ karohīti sahāyikāya ārocesi. Sesajanehi katasassaṃ atiudakena 1-
vā anodakena 2- vā nassati. Tassā sassaṃ ativiya sampajjati.
Atha naṃ "amma tayā kataṃ sassaṃ neva accodakena 1- nassati,
na anodakena 2-  nassati; subbuṭṭhidubbuṭṭhibhāvaṃ ñatvā kammaṃ karosi,
kiṃ nu kho etanti pucchiṃsu. "amhākaṃ sahāyikā yakkhinī subbuṭṭhi-
dubbuṭṭhibhāvaṃ ācikkhati, mayaṃ tassā vacanena thalaninnesu sassāni
@Footnote: 1. accudakenāti yuttataraṃ. 2. anudakenāti yuttataraṃ.
Karoma, tena no sassaṃ sampajjati, kiṃ na passatha nibaddhaṃ amhākaṃ
gehato yāgubhattādīni hariyamānāni? tāni etissā hariyanti,
tumhepi etissā aggayāgubhattādīni haratha, tumhākampi kammante
olokessatīti. Athassā sakalanagaravāsino sakkāraṃ  kariṃsu. Sāpi
tato paṭṭhāya sabbesaṃ kammante olokentī lābhaggappattā ahosi
mahāparivāRā. Sā aparabhāge aṭṭha salākabhattāni paṭṭhapesi. Tāni
yāvajjakālā dīyantiyeva.
                Idaṃ kālīyakkhiniyā uppattivatthu.
                       ---------
                   5. Kosambikavatthu. (5)
     "pare ca na vijānantīti imaṃ dhammadesanaṃ satthā jetavane
viharanto kosambike bhikkhū ārabbha kathesi.
     Kosambiyaṃ hi ghositārāme pañcasatapañcasataparivārā dve
bhikkhū vihariṃsu: vinayadharo ca dhammakathiko ca. Tesu dhammakathiko
ekadivasaṃ sarīravalañjaṃ katvā udakakoṭṭhake ācamanaudakāvasesaṃ
bhājane ṭhapetvā nikkhami. Pacchā vinayadharo tattha paviṭṭho taṃ
udakaṃ disvā nikkhamitvā itaraṃ pucchi "āvuso tayā udakaṃ
ṭhapitanti. "āma āvusoti. "kiṃ panettha āpattibhāvaṃ na jānāsīti.
"āma na jānāmīti. "hotāvuso, ettha āpattīti. "tenahi
Paṭikkarissāmi nanti "sace pana te āvuso asañcicca asatiyā
kataṃ, natthi āpattīti. So tassā āpattiyā anāpattidiṭṭhi
ahosi. Vinayadharopi attano nissitakānaṃ "ayaṃ dhammakathiko āpattiṃ
āpajjamānopi na jānātīti ārocesi. Te tassa nissitake disvā
"tumhākaṃ upajjhāyo āpattiṃ āpajjitvāpi āpattibhāvaṃ na
jānātīti āhaṃsu. Te gantvā attano upajjhāyassa ārocesuṃ.
So evamāha "ayaṃ vinayadharo pubbe "anāpattīti vatvā idāni
`āpattīti vadati, musāvādī esoti. Te gantvā "tumhākaṃ upajjhāyo
musāvādīti kathayiṃsu. Te evaṃ aññamaññaṃ kalahaṃ vaḍḍhayiṃsu. Tato
vinayadharo okāsaṃ labhitvā dhammakathikassa āpattiyā adassane
ukkhepanīyakammaṃ akāsi. Tato paṭṭhāya tesaṃ paccayadāyakā
upaṭṭhākāpi dve koṭṭhāsā ahesuṃ. Ovādapaṭiggāhikā bhikkhuniyopi
ārakkhadevatāpi tāsaṃ sandiṭṭhasambhattā ākāsaṭṭhadevatāpi yāva
brahmalokāpi sabbe puthujjanā dve pakkhā ahesuṃ. Yāva
akaniṭṭhabhavanā pana ekaninnādaṃ kolāhalaṃ agamāsi.
     Atheko bhikkhu tathāgataṃ upasaṅkamitvā ukkhepakānaṃ "dhammikenevāyaṃ
kammena ukkhittoti laddhiṃ ukkhittānuvattakānaṃ "adhammikena kammena
ukkhittoti laddhiṃ ukkhepakehi vāriyamānānaṃpi ca tesaṃ taṃ anuparivāretvā
vicaraṇabhāvaṃ ārocesi. Bhagavā "samaggā kira hontūti dve vāre
pesetvā "na icchanti bhante samaggā bhavitunti sutvā tatiyavāre
"bhinno bhikkhusaṅgho, bhinno bhikkhusaṅghoti sutvā tesaṃ santikaṃ
Gantvā, ukkhepakānaṃ ukkhepane itaresañca āpattiyā adassane
ādīnavaṃ kathetvā puna tesaṃ tattheva ekasīmāyaṃ uposathādīni anujānitvā
bhattaggādīsu bhaṇḍanajātānaṃ  "āsanantarikāya nisīditabbanti bhattagge
vattaṃ paññāpetvā "idānipi bhaṇḍanajātā viharantīti sutvā
tattha gantvā "alaṃ bhikkhave mā bhaṇḍanantiādīni vatvā "bhikkhave
bhaṇḍanakalahaviggahavivādā nāmete anatthakārakā, kalahaṃ nissāya hi
laṭukikāpi sakuṇikā hatthināgaṃ jīvitakkhayaṃ pāpesīti laṭukikajātakaṃ 1-
kathetvā "bhikkhave samaggā hotha mā vivadatha; vivādaṃ nissāya hi
anekasahassavaṭṭakāpi jīvitakkhayaṃ pattāti vaṭṭakajātakaṃ 2- kathesi.
     Evaṃpi tesu vacanaṃ anādiyantesu, aññatarena dhammavādinā
tathāgatassa vihesaṃ anicchantena "āgametu bhante bhagavā dhammassāmi,
appossukko bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu;
mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti 3-
vutte, "bhūtapubbaṃ bhikkhave bārāṇasiyaṃ brahmadatto nāma kāsīrājā
ahosīti 4- brahmadattena dīghītissa kosalarañño rajjaṃ acchinditvā
aññātakavesena vasantassa māritabhāvañceva dīghāvukumārena attano
jīvite dinne, tato paṭṭhāya tesaṃ samaggabhāvañca kathetvā "tesaṃ
hi nāma bhikkhave rājūnaṃ ādinnadaṇḍānaṃ ādinnasatthānaṃ evarūpaṃ
khantisoraccaṃ bhavissati, idha kho taṃ bhikkhave sobhetha; yaṃ tumhe
@Footnote: 1.  khu. jā. pañcaka. 27/170. tadaṭṭhakathā 4/446.  2. khu. jā. eka. 27/12.
@ tadaṭṭhakathā 2/297.   3. vi. mahā. 5/321,322,335. 4. vi. mahā. 5/322.
Evaṃ svākkhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha
soratā 1- cāti ovaditvāpi neva te samagge kātuṃ asakkhi.
     So tāya ākiṇṇavihāratāya ukkaṇṭhito "ahaṃ kho
idāni ākiṇṇo dukkhaṃ viharāmi, ime ca bhikkhū mama vacanaṃ
na karonti; yannūnāhaṃ eko gaṇamhā vūpakaṭṭho vihareyyanti
cintetvā kosambiyaṃ piṇḍāya caritvā anapaloketvā bhikkhusaṅghaṃ
ekakova attano pattacīvaramādāya bālakaloṇakārāmaṃ 2- gantvā
tattha bhaguttherassa ekacārikavattaṃ kathetvā pācīnavaṃsamigadāye
tiṇṇaṃ kulaputtānaṃ sāmaggīrasānisaṃsaṃ kathetvā, yena pārileyyakaṃ,
tadavasari. Tatra sudaṃ bhagavā pārileyyakaṃ upanissāya rakkhitavanasaṇḍe
bhaddasālamūle pārileyyakena hatthinā upaṭṭhiyamāno phāsukaṃ
vassāvāsaṃ vasi.
     Kosambīvāsinopi kho upāsakā vihāraṃ gantvā satthāraṃ
apassantā "kuhiṃ bhante satthāti pucchiṃsu. Te bhikkhū āhaṃsu
"pārileyyakavanasaṇḍaṃ gatoti. "kiṃkāraṇā bhanteti. "amhe
samagge kātuṃ vāyami, mayaṃ pana na samaggā ahumhāti.
"bhante tumhe satthu santike pabbajitvā, tasmiṃ sāmaggiṃ
karontepi, samaggā na ahuvatthāti. "evamāvusoti. Manussā
"ime satthu santike pabbajitvā, tasmiṃ sāmaggiṃ karontepi,
samaggā na jātā; mayaṃ ime nissāya satthāraṃ daṭṭhuṃ na labhimhā;
@Footnote: 1. vi. mahā. 5/334-335. 2. pāliyaṃ "bālakaloṇakārakagāmoti dissati.
Imesaṃ neva āsanaṃ dassāma, na abhivādanādīni karissāmāti tato
paṭṭhāya tesaṃ sāmīcimattakaṃpi na kariṃsu. Te appāhāratāya
sussamānā katipāheneva ujukā hutvā aññamaññaṃ accayaṃ
desetvā khamāpetvā "upāsakā mayaṃ samaggā jātā, tumhepi
no purimasadisāva hothāti āhaṃsu. "khamāpito pana vo bhante
satthāti. "na khamāpito āvusoti. "tenahi satthāraṃ khamāpetha,
satthu khamāpitakāle mayaṃpi tumhākaṃ purimasadisā bhavissāmāti. Te
antovassabhāvena satthu santikaṃ gantuṃ avisahantā dukkhena taṃ
antovassaṃ vītināmesuṃ.
     Satthā pana tena hatthinā upaṭṭhiyamāno sukhaṃ vasi. Sopi
gaṇaṃ pahāya phāsuvihāratthāya taṃ vanasaṇḍaṃ pāvisi. Yathāha?
"ahaṃ kho 1- ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi 2-
hatthicchāpehi, chinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca
me sākhābhaṅgaṃ khādanti, āvilāni ca pānīyāni pivāmi,
ogāhantassa 3- me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo
gacchanti, 4- yannūnāhaṃ eko gaṇamhā vūpakaṭṭho vihareyyanti.
Athakho so hatthināgo yūthā apakkamma, yena pārileyyakaṃ
rakkhitavanasaṇḍo bhaddasālamūlaṃ yena bhagavā, tenupasaṅkami;
upasaṅkamitvā 5- ca pana bhagavantaṃ vanditvā olokento aññaṃ
@Footnote: 1. pāliyampana ahaṃ kho etāhi ākiṇṇoti dissati. 2. Yu. hatthikuḷabhehi. 3. tattheva
@ogāhā ca meti.  4. ito paraṃ "ākiṇṇo dukkhaṃ na phāsu viharāmi. yannūnāhanti.
@5. vi. mahā. 5/341-342.
Kiñci adisvā bhaddasālamūlaṃ pādena paharanto tacchetvā
soṇḍāya sākhaṃ gahetvā sammajji; tato paṭṭhāya soṇḍāya
ghaṭaṃ gahetvā pānīyaṃ paribhojanīyaṃ upaṭṭhapeti; uṇhodakena atthe
sati, uṇhodakaṃ paṭiyādeti. Kathaṃ? hatthena kaṭṭhāni ghaṃsitvā
aggiṃ sampādeti, taṃ dārūni pakkhipanto jāletvā tattha pāsāṇe
pacitvā dārudaṇḍakena pavaṭṭetvā paricchinnāya khuddakasoṇḍiyaṃ
khipati; tato hatthaṃ otāretvā udakassa tattabhāvaṃ jānitvā
gantvā satthāraṃ vandati. Satthā "udakaṃ te tāpitaṃ pārileyyakāti
vatvā tattha gantvā nahāyati. Athassa nānāvidhāni phalāni
āharitvā deti. Yadā pana satthā gāmaṃ piṇḍāya pavisati; tadā
satthu pattacīvaramādāya kumbhe patiṭṭhāpetvā satthārā saddhiṃyeva
gacchati. Satthā gāmūpacāraṃ patvā "pārileyyaka ito paṭṭhāya
tayā gantuṃ na sakkā, āhara me pattacīvaranti āharāpetvā
gāmaṃ piṇḍāya pavisati. Sopi yāva satthu nikkhamanā tattheva
ṭhatvā satthu āgamanakāle paccuggamanaṃ katvā purimanayeneva
pattacīvaraṃ gahetvā vasanaṭṭhāne otāretvā vattaṃ dassetvā
sākhāya vījati, rattiṃ vālamigaparipanthanivāraṇatthaṃ mahantaṃ daṇḍaṃ
soṇḍāya gahetvā "satthāraṃ rakkhissāmīti yāva aruṇuggamanā
vanasaṇḍassa antarantare vicarati. Tato paṭṭhāyayeva kira so
vanasaṇḍo rakkhitavanasaṇḍo nāma jāto. Aruṇe uggate,
mukhodakadānaṃ ādiṃ katvā teneva upāyena sabbavattāni karoti.
     Atheko makkaṭo taṃ hatthiṃ uṭṭhāya samuṭṭhāya tathāgatassa
abhisamācārikaṃ karontaṃ disvā "ahaṃpi kiñcideva karissāmīti
vicaranto ekadivasaṃ nimmakkhikaṃ daṇḍakamadhupaṭalaṃ disvā daṇḍakaṃ
bhañjitvā daṇḍakeneva saddhiṃ madhupaṭalaṃ satthu santikaṃ haritvā
kadalipattaṃ chinditvā tattha ṭhapetvā adāsi. Satthā gaṇhi.
Makkaṭo "karissati nu kho paribhogaṃ na karissatīti olokento
gahetvā nisinnaṃ disvā "kiṃ nu khoti cintetvā daṇḍakoṭiṃ
gahetvā parivattetvā upadhārento aṇḍakāni disvā tāni saṇikaṃ
apanetvā puna adāsi. Satthā paribhogamakāsi. So tuṭṭhamānaso taṃ taṃ
sākhaṃ gahetvā naccanto aṭṭhāsi. Athassa gahitasākhāpi akkantasākhāpi
bhijji. So ekasmiṃ khāṇumatthake patitvā, nibbiddhagatto
pasanneneva cittena kālaṃ katvā tāvatiṃsabhavane tiṃsayojanike
kanakavimāne nibbatti, accharāsahassaparivāro ahosi.
     Tathāgatassa tattha hatthināgena upaṭṭhiyamānassa vasanabhāvo
sakalajambudīpe pākaṭo ahosi. Sāvatthīnagarato "anāthapiṇḍiko
visākhā mahāupāsikāti evamādīni mahākulāni ānandattherassa
sāsanaṃ pahiṇiṃsu "satthāraṃ no bhante dassethāti. Disāvāsinopi
pañcasatā bhikkhū vutthavassā ānandattheraṃ upasaṅkamitvā "cirassutā
no āvuso ānanda bhagavato sammukhā dhammīkathā; sādhu mayaṃ
āvuso ānanda labheyyāma bhagavato sammukhā dhammīkathaṃ savanāyāti
yāciṃsu. Thero te bhikkhū ādāya tattha gantvā "temāsaṃ ekavihārino
Tathāgatassa santikaṃ ettakehi bhikkhūhi saddhiṃ upasaṅkamituṃ
ayuttanti cintetvā te bhikkhū bahi ṭhapetvā ekakova
satthāraṃ upasaṅkami. Pārileyyako taṃ disvā daṇḍakaṃ ādāya
pakkhandi. Satthā oloketvā "apehi pārileyyaka, mā nivārayi;
buddhupaṭṭhāko esoti āha. So tattheva daṇḍaṃ chaḍḍetvā
pattacīvarapaṭiggahaṇaṃ āpucchi. Thero nādāsi. Nāgo "sace
uggahitavatto bhavissati, satthu nisīdanapāsāṇaphalake attano
parikkhāraṃ na ṭhapessatīti cintesi. Thero pattacīvaraṃ bhūmiyaṃ ṭhapesi.
Vattasampannā hi garūnaṃ āsane vā sayane vā attano parikkhāraṃ
na ṭhapenti. So taṃ disvā pasannacitto ahosi. Thero satthāraṃ
vanditvā ekamantaṃ nisīdi. Satthā "ānanda ekakova āgatosīti
pucchitvā pañcasatehi bhikkhūhi saddhiṃ āgatabhāvaṃ sutvā "kuhiṃ
pana teti vatvā, "tumhākaṃ cittaṃ ajānanto bahi ṭhapetvā
āgatomhīti vutte, "pakkosāhi teti āha. Thero tathā akāsi. Te
bhikkhū āgantvā satthāraṃ vanditvā ekamantaṃ nisīdiṃsu. Satthā tehi
saddhiṃ paṭisanthāraṃ katvā, tehi bhikkhūhi "bhante bhagavā buddhasukhumālo
ceva khattiyasukhumālo ca, tumhehi temāsaṃ ekakehi tiṭṭhantehi
nisīdantehi ca dukkaraṃ kataṃ; vattapaṭivattakārakopi mukhodakadāyakopi
nāhosi maññeti vutte, "bhikkhave pārileyyakahatthinā mama
sabbakiccāni katāni, evarūpaṃ hi sahāyakaṃ labhantena ekato vasituṃ
yuttaṃ, alabhantassa ekacārikabhāvova seyyoti vatvā imā
Nāgavagge tisso gāthāyo abhāsi
                 "sace labhetha nipakaṃ sahāyaṃ
                  saddhiṃcaraṃ sādhuvihāri dhīraṃ,
                  abhibhuyya sabbāni parissayāni
                  careyya tenattamano satīmā.
                  No ce labhetha nipakaṃ sahāyaṃ
                  saddhiṃcaraṃ sādhuvihāri dhīraṃ,
                  rājāva raṭṭhaṃ vijitaṃ pahāya,
                  eko care, mātaṅgaraññeva nāgo.
     Ekassa caritaṃ seyyo, natthi bāle sahāyatā;
                  eko care na ca pāpāni kayirā,
                  appossukko mātaṅgaraññeva nāgoti.
     Gāthāpariyosāne pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsu.
Ānandatthero anāthapiṇḍikādīhi pesitaṃ sāsanaṃ ārocetvā "bhante
anāthapiṇḍikapamukhā pañca ariyasāvakakoṭiyo tumhākaṃ āgamanaṃ
paccāsiṃsantīti āha. Satthā "tenahi gaṇhāhi pattacīvaranti pattacīvaraṃ
gāhāpetvā nikkhami. Nāgo gantvā magge tiriyaṃ aṭṭhāsi. Bhikkhū
taṃ disvā bhagavantaṃ pucchiṃsu "kiṃ karoti bhanteti. "tumhākaṃ
bhikkhave bhikkhaṃ dātuṃ paccāsiṃsati, dīgharattaṃ kho panāyaṃ mayhaṃ
upakārako, nāssa cittaṃ kopetuṃ vaṭṭati, nivattatha bhikkhaveti.
Satthā bhikkhū gahetvā nivatti. Hatthīpi vanasaṇḍaṃ pavisitvā
Panasakadaliphalādīni nānāphalāni saṃharitvā rāsiṃ katvā punadivase
bhikkhūnaṃ adāsi. Pañcasatā bhikkhū sabbāni khepetuṃ nāsakkhiṃsu.
Bhattakiccapariyosāne satthā pattacīvaraṃ gahetvā nikkhami. Nāgo
bhikkhūnaṃ antarantarena gantvā satthu purato tiriyaṃ aṭṭhāsi. Bhikkhū
taṃ disvā bhagavantaṃ pucchiṃsu "kiṃ karoti bhanteti. "ayaṃ bhikkhave
tumhe pesetvā maṃ nivattetīti. "evaṃ bhanteti. "āma bhikkhaveti.
Atha naṃ satthā "pārileyyaka idaṃ mama anivattagamanaṃ, tava iminā
attabhāvena jhānaṃ vā vipassanaṃ vā maggaphalaṃ vā natthi, tiṭṭha
tvanti āha. Taṃ sutvā nāgo mukhe soṇḍaṃ pakkhipitvā rodanto
pacchato pacchato agamāsi. So hi satthāraṃ nivattetuṃ labhanto
teneva niyāmena yāvajīvaṃ paṭijaggeyya. Satthā pana taṃ gāmūpacāraṃ
patvā "pārileyyaka ito paṭṭhāya tava abhūmi, manussāvāso
saparipantho, tiṭṭha tvanti āha. So rodamāno tattha ṭhatvā,
satthari cakkhupathaṃ vijahante, hadayena phalitena kālaṃ katvā satthari
pasādena tāvatiṃsabhavane tiṃsayojanike kanakavimāne accharāsahassamajjhe
nibbatti. "pārileyyakadevaputtotvevassa nāmaṃ ahosi. Satthāpi
anupubbena jetavanaṃ agamāsi.
     Kosambikā bhikkhū "satthā kira sāvatthiṃ āgatoti sutvā
satthāraṃ khamāpetuṃ tattha agamaṃsu. Kosalarājā "te kira kosambikā
bhaṇḍanakārakā bhikkhū āgacchantīti sutvā satthāraṃ upasaṅkamitvā
"ahaṃ bhante tesaṃ mama vijitaṃ pavisituṃ na dassāmīti āha.
"mahārāja sīlavantā te bhikkhū, kevalaṃ aññamaññaṃ vivādena
mama vacanaṃ na gaṇhiṃsu; idāni maṃ khamāpetuṃ āgacchanti: āgacchantu
mahārājāti. Anāthapiṇḍikopi "bhante ahaṃ tesaṃ vihāraṃ pavisituṃ
na dassāmīti vatvā tatheva bhagavatā paṭikkhitto tuṇhī ahosi.
Sāvatthiyaṃ anuppattānaṃ pana tesaṃ bhagavā ekamante vivittaṃ kārāpetvā
senāsanaṃ dāpesi. Aññe bhikkhū tehi saddhiṃ neva ekato nisīdanti
na tiṭṭhanti. Āgatāgatā satthāraṃ pucchanti "katame te bhante
bhaṇḍanakārakā kosambikā bhikkhūti. Satthā "eteti dasseti.
Te "ete kira te, ete kira teti āgatāgatehi aṅguliyā
dassiyamānā lajjāya sīsaṃ ukkhipituṃ asakkontā bhagavato pādamūle
nipajjitvā bhagavantaṃ khamāpesuṃ. Satthā "bhāriyaṃ vo bhikkhave kataṃ;
tumhe nāma mādisassa buddhassa santike pabbajitvāpi, mayi sāmaggiṃ
karonte, mama vacanaṃ na karittha, porāṇakapaṇḍitāpi vajjhappattānaṃ
mātāpitūnaṃ ovādaṃ sutvā, tesu jīvitā voropiyamānesupi, taṃ
anatikkamitvā pacchā dvīsu raṭṭhesu rajjaṃ kārayiṃsūti vatvā
punadeva dīghāvukumārajātakaṃ kathetvā "evaṃ bhikkhave dīghāvukumāro
mātāpitūsu jīvitā voropiyamānesupi, tesaṃ ovādaṃ anatikkamitvā
pacchā brahmadattassa dhītaraṃ labhitvā dvīsu kāsikosalaraṭṭhesu rajjaṃ
kāresi, tumhehi pana mama vacanaṃ akarontehi bhāriyaṃ katanti vatvā
imaṃ gāthamāha
     "pare ca na vijānanti       `mayamettha yamāma se;
      ye ca tattha vijānanti,      tato sammanti medhagāti.
     Tattha "pareti: paṇḍite ṭhapetvā tato aññe bhaṇḍanakārakā
pare nāma. Te tattha saṅghamajjhe kolāhalaṃ karontā "mayaṃ
yamāma se uparamāma nassāma sasataṃ samīpaṃ maccusantikaṃ gacchāmāti
na vijānanti. Ye ca tattha vijānantīti; ye tattha paṇḍitā
"mayaṃ maccusamīpaṃ gacchāmāti vijānanti. Tato sammanti medhagāti:
evaṃ hi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ
kalahānaṃ vūpasamāya paṭipajjanti, atha tesaṃ tāya paṭipattiyā te
medhagā sammanti. Athavā "pare cāti: pubbe mayā "mā bhikkhave
bhaṇḍanantiādīni vatvā ovadiyamānāpi mama ovādassa apaṭiggahaṇena
amāmakā pare nāma "mayaṃ chandādivasena micchāgāhaṃ gahetvā ettha
saṅghamajjhe yamāmase bhaṇḍanādīnaṃ vuḍḍhiyā vāyamāmāti na
vijānanti. Idāni pana yoniso paccavekkhamānā tattha tumhākaṃ
antare ye paṇḍitapurisā "pubbe mayaṃ chandādivasena vāyamantā
ayoniso paṭipannāti vijānanti, tato tesaṃ santikā te paṇḍitapurise
nissāya imedāni kalahasaṅkhātā medhagā sammantīti ayamettha atthoti.
     Gāthāpariyosāne sampattabhikkhū sotāpattiphalādīsu patiṭṭhahiṃsūti.
                      Kosambikavatthu.
                      -----------
                6. Cullakālamahākālavatthu. (6)
     "subhānupassiṃ viharantanti imaṃ dhammadesanaṃ satthā setabyanagaraṃ
upanissāya sīsapāvane viharanto cullakālamahākāle ārabbha kathesi.
     Setabyanagaravāsino hi "cullakālo majjhimakālo mahākālo
cāti tayo bhātaro kuṭumbikā. Tesu jeṭṭhakaniṭṭhā disāsu vicaritvā
pañcahi sakaṭasatehi bhaṇḍaṃ āharanti. Majjhimakālo ābhataṃ vikkīṇāti.
Athekasmiṃ samaye te ubhopi bhātaro pañcahi sakaṭasatehi nānābhaṇḍaṃ
gahetvā sāvatthiṃ gantvā sāvatthiyā ca jetavanassa ca antare
sakaṭāni mocayiṃsu. Tesu mahākālo sāyaṇhasamaye mālāgandhādihatthe
sāvatthīvāsino ariyasāvake dhammassavanāya gacchante disvā "kuhiṃ
ime gacchantīti pucchitvā tamatthaṃ sutvā "ahaṃpi gamissāmīti
cintetvā kaniṭṭhaṃ āmantetvā "tāta sakaṭesu appamatto hohi,
ahaṃpi dhammaṃ sotuṃ gamissāmīti vatvā gantvā tathāgataṃ vanditvā
parisapariyante nisīdi. Satthā taṃdivasaṃ tassa ajjhāsayena anupubbīkathaṃ
kathento dukkhakkhandhasuttādivasena anekapariyāyena kāmānaṃ ādīnavaṃ
okāraṃ saṅkilesañca kathesi. Taṃ sutvā mahākālo "sabbaṃ kira
pahāya gantabbaṃ, paralokaṃ gacchantaṃ neva bhogā na ñātayo
anugacchanti, kiṃ me gharāvāsena, pabbajissāmīti cintetvā, mahājane
vanditvā pakkante, satthāraṃ pabbajjaṃ yācitvā, satthārā "natthi
te koci apaloketabboti vutte, "kaniṭṭho me atthi bhanteti
vatvā, "tenahi apalokehi nanti vutte, "sādhu bhanteti āgantvā
Kaniṭṭhaṃ etadavoca "tāta imaṃ sabbaṃ sāpateyyaṃ paṭipajjāti. 1-
"tumhe pana bhātikāti. "ahaṃ satthu santike pabbajissāmīti.
So taṃ nānappakārehi yācitvā nivattetuṃ asakkonto "sādhu
sāmi yathājjhāsayaṃ karothāti āha. Mahākālo gantvā satthu
santike pabbaji. "ahaṃ bhātikaṃ gahetvāva uppabbajissāmīti
cullakālopi pabbaji. Aparabhāge mahākālo upasampadaṃ labhitvā
satthāraṃ upasaṅkamitvā sāsane dhurāni pucchitvā, satthārā dvīsu
dhuresu kathitesu, "ahaṃ bhante mahallakakāle pabbajitattā ganthadhuraṃ
pūretuṃ na sakkhissāmi, vipassanādhuraṃ pana pūressāmīti yāva arahattā
sosānikadhutaṅgaṃ kathāpetvā, paṭhamayāmātikkame sabbesu niddaṃ
okkantesu, susānaṃ gantvā paccūsakāle sabbesu anuṭṭhitesuyeva,
vihāraṃ āgacchati.
     Athekā susānagopikā kālī nāma chavaḍāhikā therassa
ṭhitaṭṭhānañca nisīdanaṭṭhānañca caṅkamanaṭṭhānañca disvā "ko nu kho
idhāgacchati, pariggaṇhissāmi nanti pariggaṇhituṃ asakkontī ekadivasaṃ
susānakuṭikāya dīpaṃ jāletvā puttadhītaro ādāya gantvā
ekamante nilīnā majjhimayāme theraṃ āgacchantaṃ disvā gantvā
vanditvā "ayyo no bhante imasmiṃ ṭhāne viharatīti āha.
"āma upāsiketi. "bhante susāne viharantehi nāma vattaṃ uggaṇhituṃ
vaṭṭatīti. Thero "kiṃ pana mayaṃ tayā kathitavatte vattissāmāti
@Footnote: 1. paṭicchātipi,  Ma. paṭipajjāhi.
Avatvā "kiṃ kātuṃ vaṭṭati upāsiketi āha. "bhante sosānikehi
nāma susāne vasanabhāvo susānagopakānaṃ vihāre mahātherassa
gāmabhojakassa ca kathetuṃ vaṭṭatīti. "kiṃkāraṇāti. "katakammā corā
sāmikehi padānupadaṃ anubandhantā susāne bhaṇḍikaṃ chaḍḍetvā
palāyanti; atha manussā sosānikānaṃ paripanthaṃ karonti; etesaṃ pana
kathite, `mayaṃ imassa bhaddantassa ettakannāma kālaṃ ettha vasanabhāvaṃ
jānāma, acoro esoti upaddavaṃ nivārenti; tasmā etesaṃ kathetuṃ
vaṭṭatīti. "aññaṃ kiṃ kātabbanti. "bhante susāne vasantena
nāma ayyena macchamaṃsapiṭṭhatilaguḷādīni vajjetabbāni, divā na
niddāyitabbaṃ, akusītena bhavitabbaṃ āraddhaviriyena, asaṭhena amāyāvinā
hutvā kalyāṇajjhāsayena bhavitabbaṃ, sāyaṃ sabbesu suttesu vihārato
āgantabbaṃ, paccūsakāle sabbesu anuṭṭhitesuyeva, vihāraṃ gantabbaṃ,
sace bhante ayyo imasmiṃ ṭhāne evaṃ viharanto pabbajitakiccaṃ
matthakaṃ pāpetuṃ sakkhissati, sace matasarīraṃ ānetvā chaḍḍenti,
kambalakūṭāgāraṃ āropetvā gandhamālādīhi sakkāraṃ katvā sarīrakiccaṃ
karissāmi; no ce sakkhissati, citakaṃ āropetvā aggiṃ jāletvā
saṅkunā ākaḍḍhitvā bahi ṭhapetvā 1- pharasunā koṭṭetvā khaṇḍākhaṇḍikaṃ
chinditvā aggimhi pakkhipitvā tuyhaṃ 2- dassetvā 2- jhāpessāmīti.
Atha naṃ thero "sādhu bhadde, ekaṃ pana rūpārammaṇaṃ disvā mayhaṃ
kathehīti āha. Sā "sādhūti paccassosi. Thero yathājjhāsayena
@Footnote: 1. Sī. Ma. khipitvā. 2. Sī. Ma. natthi, atirekapadehi bhavitabbaṃ.
Susāne samaṇadhammaṃ karoti. Cullakālatthero pana uṭṭhāya samuṭṭhāya
gharāvāsaṃ cinteti, puttadāraṃ anussarati, "ayaṃ me bhātiko atibhāriyaṃ
kammaṃ karotīti cintesi.
     Athekā kuladhītā taṃmuhuttaṃ samuṭṭhitena byādhinā sāyaṇhasamaye
amilātā akilantā kālamakāsi. Tamenaṃ ñātayo dārutelādīhi
saddhiṃ sāyaṃ susānaṃ netvā susānagopikāya "imaṃ jhāpehīti bhatiṃ
datvā niyyādetvā pakkamiṃsu. Sā tassā pārupanavatthaṃ apanetvā
taṃ muhuttamataṃ paṇītappaṇītaṃ suvaṇṇavaṇṇaṃ sarīraṃ disvā "imaṃ
ayyassa dassetuṃ paṭirūpaṃ ārammaṇanti cintetvā gantvā theraṃ
vanditvā "evarūpaṃ nāma bhante ārammaṇaṃ atthi, olokeyyāthāti
āha. Thero "sādhūti gantvā pārupanavatthaṃ nīharāpetvā pādatalato
yāva kesaggā oloketvā "atipaṇītametaṃ rūpaṃ suvaṇṇavaṇṇaṃ,
aggimhi naṃ pakkhipitvā mahājālāhi gahitakāle mayhaṃ āroceyyāsīti
vatvā sakaṭṭhānameva gantvā nisīdi. Sā tathā katvā therassa
ārocesi. Thero gantvā olokesi. Jālāya pahaṭapahaṭaṭṭhāne
kavaragāvī viya sarīravaṇṇaṃ ahosi. Pādā namitvā olambiṃsu, hatthā
paṭikujjiṃsu, lalāṭaṃ 1- niccammaṃ ahosi. Thero "idaṃ sarīraṃ idāneva
olokentānaṃ apariyantīkaraṃ hutvā idāneva khayappattaṃ vayappattanti
rattiṭṭhānaṃ gantvā nisīditvā khayavayaṃ sampassamāno
@Footnote: 1. Sī. Ma. nalāṭaṃ.
      "aniccā vata saṅkhārā        uppādavayadhammino,
       uppajjitvā nirujjhanti        tesaṃ vūpasamo sukhoti 1-
gāthaṃ vatvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi.
     Tasmiṃ arahattaṃ patte, satthā bhikkhusaṅghaparivuto cārikañcaramāno
setabyanagaraṃ gantvā siṃsapāvanaṃ pāvisi. Cullakālassa bhariyāyo
"satthā kira anuppattoti sutvā "amhākaṃ sāmikaṃ gaṇhissāmāti
pesetvā satthāraṃ nimantāpesuṃ. Buddhānaṃ pana aparicitaṭṭhāne
āsanapaññattiṃ ācikkhantena ekena bhikkhunā paṭhamataraṃ gantuṃ
vaṭṭati. Buddhānaṃ hi majjhimaṭṭhāne āsanaṃ paññāpetvā tassa
dakkhiṇato sārīputtattherassa vāmato mahāmoggallānattherassa
tato paṭṭhāya ubhosu passesu bhikkhusaṅghassa āsanaṃ paññāpetabbaṃ
hoti; tasmā mahākālatthero cīvarapārupanaṭṭhāne ṭhatvā "tvaṃ
purato gantvā āsanapaññattiṃ ācikkhāhīti cullakālaṃ pesesi.
Tassa diṭṭhakālato paṭṭhāya gehajanā tena saddhiṃ parihāsaṃ karontā
nīcāsanāni saṅghattherakoṭiyaṃ attharanti, uccāsanāni saṅghanavakakoṭiyaṃ.
Itaro "mā evaṃ karotha, uccāsanāni upari paññāpetha,
nīcāsanāni heṭṭhāti āha. Itthiyo tassa vacanaṃ asaṇantiyo
viya "tvaṃ kiṃ karonto vicarasi? kiṃ tava āsanāni paññāpetuṃ
na vaṭṭati? tvaṃ kaṃ āpucchitvā pabbajito? kena pabbajāpitosi?
kasmā idhāgatosīti vatvā nivāsanapārupanaṃ acchinditvā setakāni
@Footnote: 1. dī. mahā. 10/181. saṃ. sa. 15/8. saṃ. ni. 16/228. khu. jā. eka. 27/31.
Vatthāni nivāsetvā sīse mālācumbaṭakaṃ ṭhapetvā "gaccha tvaṃ,
satthāraṃ ānehi; mayaṃ āsanāni paññāpessāmāti pahiṇiṃsu. So
naciraṃ bhikkhubhāve ṭhatvā avassikova uppabbajitvā lajjituṃ na
jānāti; tasmā tena ākappena nirāsaṅkova gantvā satthāraṃ
vanditvā buddhappamukhaṃ bhikkhusaṅghaṃ ādāya āgato. Bhikkhusaṅghassa
pana bhattakiccāvasāne mahākālassa bhariyāyo "imāhi attano
sāmiko gahito, mayaṃpi amhākaṃ sāmikaṃ gaṇhissāmāti cintetvā
punadivasatthāya satthāraṃ nimantayiṃsu. Tadā pana āsanapaññāpanatthaṃ
añño bhikkhu agamāsi. Tā tasmiṃ khaṇe okāsaṃ alabhitvā
buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā bhikkhaṃ adaṃsu. Cullakālassa pana
dve bhariyāyo, majjhimakālassa catasso, mahākālassa aṭṭha. Bhikkhūpi
bhattakiccaṃ kātukāmā nisīditvā bhattakiccamakaṃsu, bahi gantukāmā
uṭṭhāya agamaṃsu. Satthā pana nisīditvā bhattakiccaṃ kari. Tassa
bhattakiccapariyosāne tā itthiyo "bhante mahākālo amhākaṃ
anumodanaṃ katvā gamissati, tumhe purato gacchathāti vadiṃsu. Satthā
"sādhūti vatvā purato agamāsi. Gāmadvāraṃ patvā bhikkhusaṅgho
ujjhāyi "kinnāmetaṃ satthārā kataṃ, ñatvā nu kho kataṃ udāhu
ajānitvā?, hiyyo cullakālassa purato gatattā pabbajjantarāyo
jāto, ajja aññassa purato gatattā antarāyo nāhosi,
idāni satthā mahākālaṃ nivattetvā āgato, sīlavā kho pana
bhikkhu ācārasampanno; karissanti nu kho tassa pabbajjantarāyanti.
Satthā tesaṃ vacanaṃ sutvā nivattitvā ṭhito "kiṃ kathetha bhikkhaveti
pucchi. Te tamatthaṃ ārocesuṃ. "kiṃ pana tumhe bhikkhave cullakālaṃ
viya mahākālaṃ sallakkhethāti. "āma bhante, tassa hi dve pajāpatiyo,
imassa aṭṭha; aṭṭhahi parikkhipitvā gahito kiṃ karissati bhanteti.
Satthā "mā bhikkhave evaṃ avacuttha, cullakālo uṭṭhāya samuṭṭhāya
subhārammaṇabahulo viharati, papātataṭe ṭhitadubbalarukkhasadiso, mayhaṃ
pana putto mahākālo asubhānupassī viharati, ghanaselapabbato viya
acalo vāti vatvā imā gāthāyo abhāsi
        "subhānupassiṃ viharantaṃ       indriyesu asaṃvutaṃ
         bhojanamhi amattaññuṃ       kusītaṃ hīnavīriyaṃ
         taṃ ve pasahatī māro,     vāto rukkhaṃva dubbalaṃ.
         Asubhānupassiṃ viharantaṃ      indriyesu susaṃvutaṃ
         bhojanamhi ca mattaññuṃ      saddhaṃ āraddhavīriyaṃ
         taṃ ve nappasahatī māro,   vāto selaṃva pabbatanti.
     Tattha subhānupassinti: subhaṃ anupassantaṃ. "iṭṭhārammaṇe
mānasaṃ vissajjetvā viharantanti attho. Yo hi puggalo nimittaggāhaṃ
anubyañjanaggāhaṃ gaṇhanto "nakhā sobhaṇāti gaṇhāti, "aṅguliyo
sobhaṇāti gaṇhāti, "hatthā pādā jaṅghā ūrū kaṭi udaraṃ thanā
gīvā oṭṭho dantā mukhaṃ nāsā akkhīni kaṇṇā bhamukā lalāṭaṃ
kesā sobhaṇāti gaṇhāti, "kesā lomā nakhā dantā taco
sobhaṇoti gaṇhāti, "vaṇṇo subho, saṇṭhānaṃ subhanti gaṇhāti;
Ayaṃ subhānupassī nāma; taṃ evaṃ subhānupassiṃ viharantaṃ. Indriyesūti:
cakkhādīsu chasu indriyesu. Asaṃvutnti; cakkhudvārādīni arakkhantaṃ.
Amattaññunti: pariyesanamattā paṭiggahaṇamattā paribhogamattāti imissā
mattāya ajānanato bhojanamhi amattaññuṃ. Apica "paccavekkhaṇamattā
vissajjanamattāti imissāpi mattāya ajānanato amattaññuṃ.
"idaṃ bhojanaṃ dhammikaṃ, idaṃ adhammikantipi ajānantaṃ. Kusītanti:
kāmabyāpādavihiṃsāvitakkavasikatāya kusītaṃ. Hīnavīriyanti: nibbīriyaṃ
catūsu iriyāpathesu vīriyakaraṇavirahitaṃ.
     Pasahatīti: abhibhavati ajjhottharati. Vāto rukkhaṃva dubbalanti:
balavavāto chinnataṭe jātaṃ dubbalarukkhaṃ viya. "yathā hi so vāto tassa
rukkhassa pupphaphalapallavādīnipi pāteti, khuddakasākhāpi bhañjati,
mahāsākhāpi bhañjati, samūlaṃpi taṃ rukkhaṃ ubbattetvā uddhamūlaṃ adhosākhaṃ
katvā gacchati; evameva evarūpaṃ puggalaṃ anto uppanno kilesamāro
pasahati; balavavāto dubbalarukkhassa pupphaphalapallavādipātanaṃ viya
khuddānukhuddakāpattiāpajjanaṃpi karoti, khuddakasākhābhañjanaṃ viya
nissaggiyādiāpattiāpajjanaṃpi karoti, mahāsākhābhañjanaṃ viya
terasasaṅghādisesāpajjanaṃpi karoti, ubbattetvā uddhamūlaṃ heṭṭhāsākhaṃ
katvā pātanaṃ viya pārājikāpattiāpajjanaṃpi karoti, svākkhātasāsanā
nīharitvā katipāheneva gihibhāvaṃ pāpeti; evarūpaṃ puggalaṃ kilesamāro
attano vase vattetīti attho.
     Asubhānupassinti: dasasu asubhesu aññataraṃ asubhaṃ passantaṃ,
Paṭikūlamanasikāre yuttaṃ, kese asubhato passantaṃ, lome nakhe dante tacaṃ
vaṇṇaṃ saṇṭhānaṃ asubhato passantaṃ. Indriyesūti: chasu indriyesu.
Susaṃvutanti: nimittaggāhādivirahitaṃ pihitadvāraṃ. Amattaññutāpaṭipakkhena
bhojanamhi ca mattaññuṃ. Saddhanti: kammassa ceva phalassa ca saddahana-
lakkhaṇāya lokiyasaddhāya ceva tīsu vatthūsu aveccappasādasaṅkhātāya
lokuttarasaddhāya ca samannāgataṃ. Āraddhavīriyanti: paggahitavīriyaṃ
paripuṇṇavīriyaṃ. Taṃ veti: taṃ evarūpaṃ puggalaṃ. "yathā dubbalavāto
saṇikaṃ paharanto ekaghanaṃ selaṃ cāletuṃ na sakkoti; tathā abbhantare
uppajjamānopi dubbalakilesamāro nappasahati khobhetuṃ kampetuṃ
cāletuṃ na sakkotīti attho.
     Tāpi kho tassa purāṇadutiyikā theraṃ parivāretvā "tvaṃ
kaṃ āpucchitvā pabbajito? idāni gihī bhavissasi na bhavissasītiādīni
vatvā kāsāyāni nīharitukāmā ahesuṃ. Thero tāsaṃ ākāraṃ sallakkhetvā
nisinnāsanā vuṭṭhāya iddhiyā uppatitvā kūṭāgārakaṇṇikaṃ bhinditvā
ākāsena gantvā, satthari gāthā pariyosāpenteyeva, satthu
suvaṇṇavaṇṇaṃ sarīraṃ abhitthavanto otaritvā tathāgatassa pāde vandi.
     Gāthāpariyosāne sampattabhikkhū sotāpattiphalādīsu patiṭṭhahiṃsūti.
                   Cullakālamahākālavatthu.
                   ----------------
                   7. Devadattavatthu. (7)
     "anikkasāvoti imaṃ dhammadesanaṃ satthā jetavane viharanto
rājagahe devadattassa gandhārakāsāvalābhaṃ ārabbha kathesi.
     Ekasmiṃ hi samaye dve aggasāvakā pañcasate pañcasate
attano parivāre ādāya satthāraṃ āpucchitvā jetavanato rājagahaṃ
agamaṃsu. Rājagahavāsino dvepi tayopi bahūpi ekato hutvā
āgantukadānaṃ adaṃsu. Athekadivasaṃ āyasmā sārīputto anumodanaṃ
karonto "upāsakā eko sayaṃ dānaṃ deti, paraṃ na samādapeti; so
nibbattanibbattaṭṭhāne bhogasampadaṃ labhati, no parivārasampadaṃ, eko
paraṃ samādapeti, sayaṃ na deti; nibbattanibbattaṭṭhāne parivārasampadaṃ
labhati, no bhogasampadaṃ, eko sayaṃpi na deti, paraṃpi na samādapeti;
so nibbattanibbattaṭṭhāne kañjikamattaṃpi kucchipūraṃ na labhati, anātho
hoti nippaccayo, eko sayaṃpi deti, paraṃpi samādapeti; so
nibbattanibbattaṭṭhāne attabhāvasatepi attabhāvasahassepi
attabhāvasatasahassepi bhogasampadañceva parivārasampadañca labhatīti
evaṃ dhammaṃ desesi. Tameko paṇḍitapuriso sutvā "acchariyā
vata bho dhammadesanā, sukhakāraṇaṃ kathitaṃ; mayā imāsaṃ dvinnaṃ
sampattīnaṃ nipphādanakakammaṃ kātuṃ vaṭṭatīti cintetvā " bhante
sve mayhaṃ bhikkhaṃ gaṇhathāti theraṃ nimantesi. "kittakehi
te bhikkhūhi attho upāsakāti. "kittakā pana vo bhante
parivārāti. "sahassamattā upāsakāti. "sabbehi saddhiṃyeva
bhikkhaṃ gaṇhatha bhanteti. Thero adhivāsesi. Upāsako
Nagaravīthiyaṃ caranto "ammatātā mayā bhikkhusahassaṃ nimantitaṃ, tumhe
kittakānaṃ bhikkhūnaṃ bhikkhaṃ dātuṃ sakkhissatha, tumhe kittakānanti
samādapeti. Manussā attano attano pahonakaniyāmena "mayaṃ dasannaṃ
dassāma, mayaṃ vīsatiyā, mayaṃ satassāti āhaṃsu. Upāsako "tenahi
ekasmiṃ ṭhāne samāgamaṃ katvā ekatova pacissāma, sabbe
telatilataṇḍulasappiphāṇitādīni samāharathāti ekasmiṃ ṭhāne samāharāpesi.
Athassa eko kuṭumbiko satasahassagghanakaṃ gandhārakāsāvavatthaṃ datvā
"sace te dānavaṭṭaṃ nappahoti, idaṃ vissajjetvā, yadūnaṃ, taṃ
pūreyyāsi; sace pahoti, yassa icchasi; tassa bhikkhuno dadeyyāsīti
āha. Tadā tassa sabbaṃ dānavaṭṭaṃ pahosi, kiñci ūnannāma nāhosi.
So manusse pucchi "idaṃ anagghakāsāvaṃ ekena kuṭumbikena evaṃ nāma
vatvā dinnaṃ, dānavaṭṭaṃ atirekaṃ jātaṃ, kassidaṃ demāti. Ekacce
"sārīputtattherassāti āhaṃsu. Ekacce "thero sassaparipākasamaye
āgantvā gamanasīlo; devadatto amhākaṃ maṅgalāmaṅgalesu sahāyo
udakamaṇiko viya niccaṃ patiṭṭhito, tassa taṃ demāti āhaṃsu.
Sambahulikāya kathāyapi "devadattassa dātabbanti vattāro bahutarā
ahesuṃ. Atha naṃ devadattassa adaṃsu. So taṃ chinditvā sibbitvā
rajitvā nivāsetvā pārupitvā vicarati. Manussā taṃ disvā "nayidaṃ
devadattassa anucchavikaṃ; sārīputtattherassa anucchavikaṃ; devadatto
attano ananucchavikaṃ nivāsetvā pārupitvā vicaratīti vadiṃsu.
     Atheko disāvāsiko bhikkhu rājagahā sāvatthiṃ gantvā satthāraṃ
Vanditvā katapaṭisanthāro satthārā dvinnaṃ aggasāvakānaṃ phāsuvihāraṃ
pucchito ādito paṭṭhāya sabbaṃ taṃ pavattiṃ ārocesi. Satthā
"na kho bhikkhu idāneva so attano ananucchavikaṃ vatthaṃ dhāreti,
pubbepi dhāresiyevāti vatvā atītaṃ āhari;
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente, bārāṇasīvāsī
eko hatthimārako hatthiṃ māretvā dante ca tace ca antāni ca
ghanamaṃsañca āharitvā vikkīṇanto jīvitaṃ kappesi. Athekasmiṃ araññe
anekasahassā hatthī gocaraṃ gahetvā gacchantā paccekabuddhe disvā
tato paṭṭhāya gacchamānā gamanāgamanakāle jannukehi nipatitvā
vanditvā pakkamanti. Ekadivasaṃ hatthimārako taṃ kiriyaṃ disvā "ahaṃ
ime kicchena māremi, ime ca gamanāgamanakāle paccekabuddhe vandanti,
kinnu kho disvā vandantīti cintento "kāsāvanti sallakkhetvā
"mayāpi idāni kāsāvaṃ laddhuṃ vaṭṭatīti cintetvā ekassa
paccekabuddhassa jātassaraṃ oruyha nahāyantassa tīre ṭhapitesu kāsāvesu
cīvaraṃ thenetvā tesaṃ hatthīnaṃ gamanāgamanamagge sattiṃ gahetvā sasīsaṃ
pārupitvā nisīdati. Hatthī taṃ disvā "paccekabuddhoti saññāya
vanditvā pakkamanti. So tesaṃ sabbapacchato gacchantaṃ sattiyā
paharitvā māretvā dantādīni gahetvā sesaṃ bhūmiyaṃ nikhanitvā gacchati.
Aparabhāge bodhisatto hatthiyoniyaṃ paṭisandhiṃ gahetvā hatthijeṭṭhako yūthapati
ahosi. Tadāpi so tatheva karoti. Mahāpuriso attano parisāya
parihāniṃ ñatvā "kuhiṃ ime hatthī gatā mandā jātāti pucchitvā,
"na jānāma sāmīti vutte, "kuhiṃ 1- gacchantā maṃ anāpucchā na
gamissanti, paripanthena bhavitabbanti cintetvā "ekasmiṃ ṭhāne
kāsāvaṃ pārupitvā nisinnassa santikā paripanthena bhavitabbanti
parisaṅkitvā taṃ pariggaṇhituṃ sabbe hatthī purato pesetvā sayaṃ
pacchato vilambamāno āgacchati. So sesahatthīsu vanditvā gatesu,
mahāpurisaṃ āgacchantaṃ disvā cīvaraṃ saṃharitvā sattiṃ vissajji.
Mahāpuriso satiṃ upaṭṭhapetvā āgacchanto pacchato paṭikkamitvā
sattiṃ vañcesi. Atha naṃ "iminā me hatthī nāsitāti gaṇhituṃ
pakkhandi. Itaro ekaṃ rukkhaṃ purato katvā nilīyi. Atha naṃ rukkhena
saddhiṃ soṇḍāya parikkhipitvā "gahetvā bhūmiyaṃ pothessāmīti
tena nīharitvā dassitaṃ kāsāvaṃ disvā "sacāhaṃ imasmiṃ dussissāmi,
anekasahassesu me buddhappaccekabuddhakhīṇāsavesu lajjā nāma
bhinnā bhavissatīti adhivāsetvā "tayā me ettakā ñātakā
nāsitāti pucchi. "āma sāmīti. "kasmā evaṃ bhāriyaṃ kammaṃ
akāsi? attano ananucchavikaṃ vītarāgānaṃ anucchavikaṃ vatthaṃ paridahitvā
evarūpaṃ pāpakammaṃ karontena bhāriyaṃ tayā katanti. Evañca pana
vatvā uttariṃpi niggaṇhanto
          "anikkasāvo kāsāvaṃ     yo vatthaṃ paridahessati
           apeto damasaccena,     na so kāsāvamarahati,
           yo ca vantakasāvassa     sīlesu susamāhito
           upeto damasaccena,     sa ve kāsāvamarahatīti
@Footnote: 1. kuhinti pucchanasaddo. ettha pana pucchā natthi tasmā yatthāti vā yattha katthacīti
@vā yuttataraṃ.
Gāthaṃ 1- vatvā "ayuttante katanti vatvā taṃ vissajjesi.
     Satthā imaṃ dhammadesanaṃ āharitvā "tadā hatthimārako
devadatto ahosi, tassa niggahako hatthināgo ahamevāti jātakaṃ
samodhānetvā "na kho bhikkhu idāneva, pubbepi devadatto attano
ananucchavikaṃ vatthaṃ dhāresiyevāti vatvā imā gāthā abhāsi
          "anikkasāvo kāsāvaṃ     yo vatthaṃ paridahessati
           apeto damasaccena,     na so kāsāvamarahati,
           yo ca vantakasāvassa     sīlesu susamāhito
           upeto damasaccena,     sa ve kāsāvamarahatīti. 2-
Chaddantajātakenāpi ayamattho dīpetabboti.
     Tattha "anikkasāvoti: kāmarāgādīhi kasāvehi sakasāvo.
Paridahessatīti: nivāsanapārupanattharaṇavasena paribhuñjissati. "pari-
dahissatītipi pāṭho. Apeto damasaccenāti: indriyadamanena ceva
paramatthasaccapakkhikena ca vacīsaccena apeto. "viyuttoti attho.
Na soti: so evarūpo puggalo kāsāvaṃ paridahituṃ nārahati.
     Vantakasāvassāti: catūhi maggehi vantakasāvo chaḍḍitakasāvo
pahīnakasāvo assa. Sīlesūti: catūsu pārisuddhisīlesu. Susamāhitoti:
suṭṭhu samāhito suṭṭhu ṭhito. Upetoti: indriyadamanena ceva
vuttappakārena ca vacīsaccena upeto. Sa veti: so evarūpo
puggalo taṃ kāsāvavatthaṃ arahatīti.
@Footnote: 1. gāthāti yuttataraṃ. 2. khu. jā. du. 27/83. tadaṭṭhakathā. 3/261.
     Gāthāpariyosāne so disāvāsiko bhikkhu sotāpanno jāto.
Aññepi bahū sotāpattiphalādīni pāpuṇiṃsu. Desanā mahājanassa
sātthikā ahosīti.
                      Devadattavatthu.
                      ----------
                    8. Sañjayavatthu. (8)
     "asāre sāramatinoti imaṃ dhammadesanaṃ satthā veḷuvane
viharanto dvīhi 1- aggasāvakehi niveditaṃ sañjayassa anāgamanaṃ ārabbha
kathesi. Tatrāyaṃ anupubbīkathā:
     amhākaṃ hi satthā ito kappasatasahassādhikānaṃ catunnaṃ
asaṅkheyyānaṃ matthake amaravatīnagare sumedho nāma brāhmaṇakumāro
hutvā sabbasippānaṃ 2- nipphattiṃ patto 3- mātāpitūnaṃ accayena
anekakoṭisaṅkhyaṃ dhanaṃ pariccajitvā isipabbajjaṃ pabbajitvā himavante
vasanto jhānābhiññāyo nibbattetvā ākāsena gacchanto
dīpaṅkaradasabalassa sudassanavihārato amaravatīnagaraṃ 4- pavisanatthāya maggaṃ
sodhiyamānaṃ disvā sayaṃpi ekaṃ padesaṃ gahetvā, tasmiṃ aniṭṭhiteyeva 5-
āgatassa satthuno attānaṃ setuṃ katvā ajinicammaṃ kalale 6- attharitvā
@Footnote: 1. Sī. Ma. Yu. "dvīhītī natthi. 2. Sī. Ma. Yu. sabbasippesu. 3. Sī. Ma. Yu.
@patvā.    4. Sī. Yu. rammavatīnagaraṃ. Ma. rammavatīnagare. 5. Sī. Ma. Yu.
@asodhiteyeva.  6. Ma. kalale ajinicammaṃ. Sī.  Yu. "ajinicammanti natthi.
"satthā sasāvakasaṅgho kalalaṃ anakkamitvā maṃ akkamanto gacchatūti
nipanno, satthārā [1]- disvāva "buddhaṅkuro esa anāgate
kappasatasahassādhikānaṃ catunnaṃ asaṅkheyyānaṃ pariyosāne gotamo nāma
buddho bhavissatīti byākato, tassa satthuno aparabhāge "koṇḍañño
sumaṅgalo sumano revato sobhito anomadassī padumo nārado
padumuttaro sumedho sujāto piyadassī atthadassī dhammadassī siddhattho
tisso pusso vipassī sikhī vessabhū kakusandho konāgamano
kassapo cāti lokaṃ obhāsetvā uppannānaṃ imesaṃpi tevīsatiyā
buddhānaṃ santike laddhabyākaraṇo "dasa pāramiyo dasa upapāramiyo
dasa paramatthapāramiyoti samatiṃsapāramiyo pūretvā vessantarattabhāve
ṭhito sattakkhattuṃ paṭhavīkampanāni mahādānāni datvā puttadāraṃ
pariccajitvā āyupariyosāne tusitapure nibbattitvā tattha yāvatāyukaṃ
ṭhatvā, dasasahassacakkavāḷadevatāhi sannipatitvā
         "kāloyante mahāvīra,      uppajja mātukucchiyaṃ,
          sadevakaṃ tārayanto        bujjhassu amataṃ padanti
vutte, pañca mahāvilokanāni viloketvā tato cuto sakyarājakule
paṭisandhiṃ gahetvā tattha mahāsampattiyā paricāriyamāno anukkamena
bhadrayobbanaṃ patvā tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu
devalokasiriṃ viya rajjasiriṃ anubhavanto uyyānakīḷāya gamanasamaye
anukkamena jiṇṇabyādhimatasaṅkhāte tayo devadūte disvā
@Footnote: 1. Sī. Ma. Yu. etthantare "tanti dissati.
Sañjātasaṃvego nivattitvā catutthavāre pabbajitaṃ disvā "sādhu
pabbajjāti pabbajjāya ruciṃ uppādetvā uyyānaṃ gantvā tattha
divasaṃ khepetvā maṅgalapokkharaṇītīre nisinno kappakavesaṃ gahetvā
āgatena vissukammunā devaputtena alaṅkatapaṭiyatto rāhulakumārassa
jātasāsanaṃ sutvā puttasinehassa balavabhāvaṃ ñatvā "yāva idaṃ
bandhanaṃ na bandhati, tāvadeva chindissāmīti cintetvā sāyaṃ nagaraṃ
pavisanto
       "nibbutā nūna sā mātā,    nibbuto nūna so pitā,
        nibbutā nūna sā nārī,     yassāyaṃ īdiso patīti
kisāgotamiyā nāma pitucchādhītāya bhāsitaṃ imaṃ gāthaṃ sutvā
"ahaṃ imāya nibbutapadaṃ sāvitoti gīvato muttāhāraṃ omuñcitvā
tassā pesetvā attano bhavanaṃ pavisitvā sirisayane nisinno,
niddūpagatānaṃ nāṭakitthīnaṃ vippakāraṃ disvā nibbinnahadayo channaṃ
uṭṭhāpetvā kanthakaṃ āharāpetvā kanthakaṃ āruyha channasahāyo
dasasahassacakkavāḷadevatāhi parivuto mahābhinikkhamanaṃ nikkhamitvā
anomānadītīre pabbajitvā anukkamena rājagahaṃ gantvā tattha
piṇḍāya caritvā paṇḍavapabbatapabbhāre nisinno magadharaññā
rajjena nimantiyamāno taṃ paṭikkhipitvā sabbaññutaṃ patvā attano
vijitaṃ āgamanatthāya tena gahitapaṭiñño āḷārañca uddakañca
upasaṅkamitvā tesaṃ santike adhigatavisesaṃ analaṅkaritvā chabbassāni
mahāpadhānaṃ padahitvā visākhapuṇṇamīdivase pātova sujātāya
Dinnaṃ pāyāsaṃ paribhuñjitvā nerañjarāya nadiyā suvaṇṇapātiṃ
pavāhetvā nerañjarāya nadiyā tīre mahāvanasaṇḍe nānāsamāpattīhi
divasabhāgaṃ vītināmetvā sāyaṇhasamaye sotthiyena dinnaṃ tiṇaṃ
gahetvā kāḷena nāgarājena abhitthutaguṇo bodhimaṇḍaṃ āruyha
tiṇāni santharitvā "na tāvimaṃ pallaṅkaṃ bhindissāmi, yāva
me anupādāya āsavehi cittaṃ na vimuccissatīti paṭiññaṃ katvā
puratthābhimukho nisīditvā, suriye anatthaṅgamiteyeva, mārabalaṃ vidhamitvā
paṭhamayāme pubbenivāsañāṇaṃ majjhimayāme cutūpapātañāṇaṃ patvā
pacchimayāmāvasāne paccayākāre ñāṇaṃ otāretvā aruṇuggamane
dasabalacatuvesārajjādisabbaguṇapaṭimaṇḍitaṃ sabbaññutañāṇaṃ paṭivijjhitvā
sattasattāhaṃ bodhimaṇḍe vītināmetvā aṭṭhame sattāhe
ajapālanigrodhamūle nisinno dhammagambhīratāpaccavekkhaṇena
appossukkataṃ āpajjamāno dasasahassamahābrahmaparivārena
sahampatibrahmunā āyācitadhammadesano buddhacakkhunā lokaṃ
oloketvā brahmuno ajjhesanaṃ adhivāsetvā "kassa nu kho ahaṃ
paṭhamaṃ dhammaṃ deseyyanti olokento āḷāruddakānaṃ kālakatabhāvaṃ
ñatvā pañcavaggiyānaṃ bhikkhūnaṃ bahupakārataṃ anussaritvā uṭṭhāyāsanā
kāsīpuraṃ gacchanto antarāmagge upakena ājīvakena saddhiṃ
mantetvā āsāḷhapuṇṇamīdivase isipatane migadāye pañcavaggiyānaṃ
bhikkhūnaṃ vasanaṭṭhānaṃ patvā te ananucchavikena samudācārena samudācarante
saññāpetvā aññākoṇḍaññappamukhe aṭṭhārasabrahmakoṭiyo
Amatapānaṃ pāyento dhammacakkaṃ pavattetvā pavattitapavaradhammacakko
pañcamiyaṃ pakkhassa sabbepi te bhikkhū arahatte patiṭṭhāpetvā
taṃdivasameva yasassa kulaputtassa upanissayasampattiṃ disvā taṃ
rattibhāge nibbinditvā gehaṃ pahāya nikkhamantaṃ "ehi yasāti
pakkositvā tasmiṃyeva rattibhāge sotāpattiphalaṃ pāpetvā
punadivase arahattaṃ pāpetvā aparepi tassa sahāyake catupaññāsajane
ehibhikkhupabbajjāya pabbājetvā arahattaṃ pāpesi. Evaṃ
loke ekasaṭṭhiyā arahantesu jātesu, vutthavasso pavāretvā
"caratha bhikkhave cārikanti saṭṭhibhikkhū disāsu pesetvā sayaṃ
uruvelaṃ gacchanto antarāmagge kappāsikavanasaṇḍe tiṃsajane
bhaddavaggiyakumāre vinesi. Tesu sabbapacchimako sotāpanno,
sabbuttamo anāgāmī ahosi. Tepi sabbe ehibhikkhubhāveneva
pabbājetvā disāsu pesetvā sayaṃ uruvelaṃ gantvā aḍḍhuḍḍhāni
pāṭihāriyasahassāni dassetvā uruvelakassapādayo sahassajaṭilaparivāre
tebhātikajaṭile vinetvā ehibhikkhubhāveneva pabbājetvā gayāsīse
nisīdāpetvā ādittapariyāyadesanāya arahatte patiṭṭhāpetvā
tena arahantasahassena parivuto "bimbisārarañño dinnaṃ paṭiññaṃ
mocessāmīti rājagahanagarupacāre laṭṭhivanuyyānaṃ gantvā "satthā
kira āgatoti sutvā dvādasanahutehi brāhmaṇagahapatikehi saddhiṃ
āgatassa rañño madhuradhammakathaṃ kathento rājānaṃ ekādasahi
nahutehi saddhiṃ sotāpattiphale patiṭṭhāpetvā ekaṃ nahutaṃ saraṇesu
Patiṭṭhāpetvā punadivase sakkena devaraññā māṇavakavaṇṇaṃ
gahetvā abhitthutaguṇo rājagahanagaraṃ pavisitvā rājanivesane
katabhattakicco veḷuvanārāmaṃ paṭiggahetvā tattheva vāsaṃ kappesi.
Tattha naṃ sārīputtamoggallānā upasaṅkamiṃsu. Tatrāyaṃ anupubbīkathā:
     anuppanneyeva hi buddhe, rājagahato avidūre "upatissagāmo
ca kolitagāmo cāti dve brāhmaṇagāmā ahesuṃ. Tesu
upatissagāme sāriyā nāma brāhmaṇiyā gabbhassa patiṭṭhitadivaseyeva
kolitagāme moggalliyā nāma brāhmaṇiyāpi gabbho patiṭṭhahi.
Tāni kira dvepi kulāni yāva sattamā kulaparivaṭṭā ābaddha-
paṭibaddhasahāyakāneva. Tāsaṃ dvinnaṃpi ekadivasameva gabbhaparihāraṃ
adaṃsu. Tā ubhopi dasamāsaccayena putte vijāyiṃsu. Nāmaggahaṇadivase
sāriyā brāhmaṇiyā puttassa upatissagāmake jeṭṭhakulassa puttattā
"upatissoti nāmaṃ akaṃsu. Itarassa kolitagāme jeṭṭhakulassa
puttattā "kolitoti nāmaṃ akaṃsu. Te ubhopi vuḍḍhimanvāya
sabbasippānaṃ pāraṃ agamaṃsu. Upatissamāṇavassa kīḷanatthāya nadiṃ
vā uyyānaṃ vā gamanakāle pañca suvaṇṇasivikāsatāni parivārāni
honti, kolitamāṇavassa pañca ājaññarathasatāni. Dvepi janā
pañcapañcamāṇavasataparivārā honti. Rājagahe ca anusaṃvacchare
giraggasamajjo nāma hoti. Tesaṃ dvinnaṃpi ekaṭṭhāneyeva
mañcātimañcaṃ bandhanti. Dvepi ekatova nisīditvā samajjaṃ
passantā hasitabbaṭṭhāne hasanti, saṃvegaṭṭhāne saṃvegaṃ āpajjanti,
Dāyaṃ dātuṃ yuttaṭṭhāne dāyaṃ denti. Tesaṃ iminā niyāmena
ekadivasaṃ samajjaṃ passantānaṃ paripākagatattā ñāṇassa purimadivasesu
viya hasitabbaṭṭhāne hāso vā saṃvegaṭṭhāne saṃvego vā dāyaṃ
dātuṃ yuttaṭṭhāne dāyaṃ vā nāhosi. Dve pana janā evaṃ
cintayiṃsu "kiṃ ettha oloketabbaṃ atthi, sabbepime appatte
vassasate apaṇṇattikabhāvaṃ gamissanti, amhehi pana ekaṃ
mokkhadhammaṃ pariyesituṃ vaṭṭatīti ārammaṇaṃ gahetvā nisīdiṃsu.
Tato kolito upatissaṃ āha "samma upatissa tvaṃ na aññesu
divasesu viya haṭṭhapahaṭṭho, idāni anattamanadhātukosi, kinte
sallakkhitanti. So āha "samma kolita `etesaṃ olokane sāro
natthi, niratthakametaṃ, attano mokkhadhammaṃ gavesituṃ vaṭṭatīti idaṃ
cintayanto nisinnomhi, tvaṃ pana kasmā anattamanosīti. Sopi
tathevāha. Athassa attanā saddhiṃ ekajjhāsayataṃ ñatvā upatisso
āha "samma amhākaṃ ubhinnaṃpi sucintitaṃ, mokkhadhammaṃ pana gavesituṃ
vaṭṭati, gavesantehi nāma ekaṃ pabbajjaṃ laddhuṃ vaṭṭati, kassa
santike pabbajāmāti.
     Tena kho pana samayena sañjayo paribbājako rājagahe
paṭivasati mahatiyā paribbājakaparisāya saddhiṃ. Te "tassa santike
pabbajissāmāti pañcamāṇavakasatāni "sivikāyo ca rathe ca
gahetvā gacchathāti uyyojetvā pañcahi māṇavakasatehi saddhiṃ
sañjayassa santike pabbajiṃsu. Tesaṃ pabbajitakālato paṭṭhāya
Sañjayo atirekalābhaggayasaggappatto ahosi. Te katipāheneva
sabbaṃ sañjayassa samayaṃ pariggaṇhitvā "ācariya tumhākaṃ jānanasamayo
ettakova udāhu uttariṃpi atthīti pucchiṃsu. "ettakova,
sabbaṃ tumhehi ñātanti vutte, te cintayiṃsu "evaṃ sati, imassa
santike brahmacariyavāso niratthako, mayaṃ mokkhadhammaṃ gavesituṃ
nikkhantā, so imassa santike uppādetuṃ na sakkā, mahā
kho pana jambudīpo, gāmanigamajanapadarājadhāniyo carantā addhā
mokkhadhammadesakaṃ kañci ācariyaṃ labhissāmāti. Tato paṭṭhāya
"yattha yattha paṇḍitā samaṇabrāhmaṇā santīti vadanti; tattha
tattha gantvā sākacchaṃ karonti. Tehi puṭṭhapañhaṃ aññe kathetuṃ
na sakkonti, te pana tesaṃ pañhaṃ vissajjenti. Evaṃ sakalajambudīpaṃ
pariggaṇhitvā nivattitvā sakaṭṭhānameva āgantvā "samma
kolita amhesu yo paṭhamaṃ amataṃ adhigacchati, so ārocetūti
katikaṃ akaṃsu.
     Evaṃ tesu katikaṃ katvā viharantesu, satthā vuttānukkamena
rājagahaṃ patvā veḷuvanaṃ paṭiggahetvā veḷuvane viharati. Tadā
"caratha bhikkhave cārikaṃ bahujanahitāyāti ratanattayaguṇappakāsanatthaṃ
uyyojitānaṃ ekasaṭṭhiyā arahantānaṃ antare pañcavaggiyānaṃ
abbhantare assajitthero paṭinivattitvā rājagahaṃ āgato punadivase
pātova pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Tasmiṃ samaye
upatissaparibbājako pātova bhattakiccaṃ katvā paribbājakārāmaṃ
Gacchanto theraṃ disvā cintesi "mayā evarūpo nāma pabbajito
na diṭṭhapubboyeva, ye loke arahanto vā arahattamaggaṃ vā
samāpannā, ayaṃ tesaṃ bhikkhu aññataro; yannūnāhaṃ imaṃ bhikkhuṃ
upasaṅkamitvā puccheyyaṃ `kaṃsi tvaṃ āvuso uddissa pabbajito,
ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesīti. Athassa
etadahosi "akālo kho imaṃ bhikkhuṃ pañhaṃ pucchituṃ, antaragharaṃ
paviṭṭho piṇḍāya carati; yannūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito
anubandheyyaṃ, atthikehi upañātaṃ magganti. So theraṃ laddhapiṇḍapātaṃ
aññataraṃ okāsaṃ gacchantaṃ disvā nisīditukāmatañcassa ñatvā attano
paribbājakapīṭhakaṃ paññāpetvā adāsi. Bhattakiccapariyosānepissa
attano kuṇḍikāya udakaṃ adāsi. Evaṃ ācariyavattaṃ katvā
katabhattakiccena therena saddhiṃ madhurapaṭisanthāraṃ katvā evamāha
"vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo
pariyodāto; kaṃsi tvaṃ āvuso uddissa pabbajito, ko vā te
satthā, kassa vā tvaṃ dhammaṃ rocesīti pucchi. Thero cintesi
"ime paribbājakā nāma sāsanassa paṭipakkhabhūtā, imassa sāsane
gambhīrataṃ dassessāmīti attano navakabhāvaṃ dassento āha
"ahaṃ kho āvuso navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ,
na tāva sakkhissāmi vitthārena dhammaṃ desetunti. Paribbājako
"ahaṃ upatisso nāma, tvaṃ yathāsattiyā appaṃ vā bahuṃ vā vada,
etaṃ nayasatena nayasahassena paṭivijjhituṃ mayhaṃ bhāroti vatvā āha
     "appaṃ vā bahuṃ vā bhāsassu,  atthaññeva me brūhi,
      attheneva me attho      kiṃ kāhasi byañjanaṃ bahunti.
Evaṃ vutte, thero
     "ye dhammā hetuppabhavā,    tesaṃ hetuṃ tathāgato,
      tesañca yo nirodho ca;    evaṃvādī mahāsamaṇoti 1-
gāthamāha. Paribbājako paṭhamapadadvayameva sutvā sahassanayasampanne
sotāpattiphale patiṭṭhahi. Itaraṃ padadvayaṃ sotāpannakāle niṭṭhāpesi.
So sotāpanno hutvā uparivisese appavattante "bhavissati ettha
kāraṇanti sallakkhetvā theraṃ āha "bhante mā upari dhammadesanaṃ
vaḍḍhayittha, ettakameva hotu, kuhiṃ amhākaṃ satthā vasatīti.
"veḷuvane āvusoti. "tenahi bhante tumhe purato yātha; mayhaṃ
eko sahāyako atthi, amhehi ca aññamaññaṃ katikā katā
`yo paṭhamaṃ amataṃ adhigacchati, so ārocetūti ahantaṃ paṭiññaṃ
mocetvā sahāyakaṃ gahetvā tumhākaṃ gatamaggeneva satthu santikaṃ
āgamissāmīti pañcappatiṭṭhitena therassa pādesu nipatitvā
tikkhattuṃ padakkhiṇaṃ katvā theraṃ uyyojetvā paribbājakārāmābhimukho
agamāsi. Kolitaparibbājako taṃ dūrato va āgacchantaṃ disvā
"ajja mayhaṃ sahāyakassa mukhavaṇṇo na aññadivasesu viya,
addhānena amataṃ adhigataṃ bhavissatīti amatādhigamaṃ pucchi. Sopissa
"āmāvuso amataṃ adhigatanti paṭijānitvā tameva gāthaṃ abhāsi.
@Footnote: 1. vi. mahāvagga. 4/76.
Gāthāpariyosāne kolito sotāpattiphale patiṭṭhahitvā āha
"kuhiṃ kira samma amhākaṃ satthā vasatīti. "veḷuvane kira
samma, evaṃ no ācariyena assajittherena kathitanti. "tenahi
samma āyāma, satthāraṃ passissāmāti. Sārīputtatthero ca nāmesa
sadāpi ācariyapūjako va; tasmā sahāyakaṃ evamāha "samma
amhehi adhigataṃ amataṃ amhākaṃ ācariyassa sañjayaparibbājakassāpi
kathessāma, bujjhamāno paṭivijjhissati, appaṭivijjhanto amhākaṃ
saddahitvā satthu santikaṃ gamissati, buddhānaṃ desanaṃ sutvā maggaphalapaṭivedhaṃ
karissatīti. Tato dvepi janā sañjayassa santikaṃ agamaṃsu.
Sañjayo te disvā "kiṃ tātā koci vo amatamaggadesako
laddhoti pucchi. "āma ācariya laddho; buddho loke uppanno,
dhammo uppanno, saṅgho uppanno; tumhe tucche asāre vicaratha,
etha, satthu santikaṃ gamissāmāti. "gacchatha tumhe, ahaṃ na
sakkhissāmīti. "kiṃkāraṇāti. "ahaṃ mahājanassa ācariyo hutvā vicariṃ,
tassa me antevāsikavāso cāṭiyā udakacalanabhāvuppattisadiso,
na sakkhissāmahaṃ antevāsikavāsaṃ vasitunti. "mā evaṃ karittha
ācariyāti. "hotu tātā, gacchatha tumhe, nāhaṃ sakkhissāmīti.
"ācariya loke buddhassa uppannakālato paṭṭhāya mahājano
gandhamālādihattho gantvā tameva pūjessati, mayaṃpi tattheva
gamissāma, tumhe kiṃ karissathāti. "tātā kinnu kho imasmiṃ
loke dandhā bahū, udāhu paṇḍitāti. "dandhā ācariya bahū,
Paṇḍitā nāma katipayāeva hontīti. "tenahi tātā paṇḍitā
paṇḍitā samaṇassa gotamassa santikaṃ gamissanti, dandhā dandhā
mama santikaṃ āgamissanti; gacchatha tumhe, nāhaṃ gamissāmīti. Te
"paññāyissatha tumhe ācariyāti pakkamiṃsu. Tesu gacchantesu,
sañjayassa parisā bhijji. Tasmiṃ khaṇe ārāmo tuccho ahosi. So
tucchaṃ ārāmaṃ disvā uṇahaṃ lohitaṃ chaḍḍesi. Tehipi saddhiṃ gacchantesu
pañcasu paribbājakasatesu, sañjayassa parisāya aḍḍhateyyasatāni
nivattiṃsu. Attano antevāsikehi aḍḍhateyyehi paribbājakasatehi
saddhiṃ veḷuvanaṃ agamaṃsu.
     Satthā catuparisamajjhe nisinno dhammaṃ desento te dūrato va
disvā bhikkhū āmantesi "ete bhikkhave dve sahāyakā āgacchanti
kolito ca upatisso ca, etaṃ me sāvakayugaṃ bhavissati
aggaṃ bhaddayuganti. Te satthāraṃ vanditvā ekamantaṃ nisīdiṃsu.
Te bhagavantaṃ etadavocuṃ "labheyyāma mayaṃ bhante bhagavato santike
pabbajjaṃ; labheyyāma upasampadanti. "etha bhikkhavoti bhagavā
avoca, "svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa
antakiriyāyāti. Sabbepi iddhimayapattacīvaradharā vassasatikattherā
viya ahesuṃ. Atha nesaṃ parisāya cariyāvasena satthā dhammadesanaṃ
vaḍḍhesi. Ṭhapetvā dve aggasāvake avasesā arahattaṃ pāpuṇiṃsu.
Aggasāvakānaṃ pana uparimaggakiccaṃ na niṭṭhāsi. Kiṃkāraṇā?
Sāvakapāramīñāṇassa mahantatāya. Athāyasmā mahāmoggallāno
Pabbajitadivasato sattame divase magadharaṭṭhe kallavālagāmakaṃ
upanissāya viharanto, thīnamiddhe okkamante, satthārā
saṃvejito thīnamiddhaṃ vinodetvā tathāgatena dinnaṃ dhātukammaṭṭhānaṃ
suṇantova uparimaggattayakiccaṃ niṭṭhāpetvā sāvakapāramīñāṇassa
matthakaṃ patto, sārīputtattheropi pabbajitadivasato aḍḍhamāsaṃ
atikkamitvā satthārā saddhiṃ tameva rājagahaṃ upanissāya
sūkarakhātaleṇe viharanto, attano bhāgineyyassa dīghanakhaparibbājakassa
vedanāpariggahasuttante desiyamāne, suttānusārena ñāṇaṃ pesetvā
parassa vaḍḍhitaṃ bhattaṃ bhuñjanto viya sāvakapāramīñāṇassa matthakaṃ patto.
"nanu cāyasmā mahāpañño, atha kasmā mahāmoggallānato
ciratarena sāvakapāramīñāṇaṃ pāpuṇīti. Parikammamahantatāya. Yathā
hi duggatamanussā katthaci gantukāmā khippameva nikkhamanti, rājūnaṃ
pana hatthivāhanakappanādiṃ mahantaṃ parikammaṃ laddhuṃ vaṭṭati; evaṃ
sampadamidaṃ veditabbaṃ. Taṃdivasameva pana satthā vaḍḍhamānakacchāyāya
veḷuvane sāvakasannipātaṃ katvā dvinnaṃ therānaṃ aggasāvakaṭṭhānaṃ
datvā pāṭimokkhaṃ uddisi.
     Bhikkhū ujjhāyiṃsu "satthā mukholokanena bhikkhūnaṃ deti,
aggasāvakaṭṭhānaṃ dentena nāma paṭhamaṃ pabbajitānaṃ pañcavaggiyānaṃ dātuṃ
vaṭṭati, ete anolokentena yasattherappamukhānaṃ pañcapaññāsāya
bhikkhūnaṃ dātuṃ vaṭṭati, ete anolokentena bhaddavaggiyānaṃ, ete
anolokentena uruvelakassapādīnaṃ tebhātikānaṃ; ete pana ettake
Pahāya sabbapacchā pabbajitānaṃ aggasāvakaṭṭhānaṃ dentena mukhaṃ
oloketvā dinnanti vadiṃsu. Satthā "kiṃ kathetha bhikkhaveti pucchitvā,
"idaṃ nāmāti vutte, "nāhaṃ bhikkhave mukhaṃ oloketvā bhikkhūnaṃ
demi, etesaṃ pana attanā attanā patthitapatthitameva demi;
aññākoṇḍañño hi ekasmiṃ sasse nava aggasassadānāni
dento na aggasāvakaṭṭhānaṃ patthetvā adāsi, aggadhammaṃ pana
arahattaṃ sabbapaṭhamaṃ paṭivijjhituṃ patthetvā adāsīti. "kadā bhagavāti.
"suṇissatha bhikkhaveti. "āma bhanteti.
     "bhikkhave ito ekanavutikappe vipassī 1- bhagavā loke
udapādi. Tadā "mahākālo cullakāloti dve bhātikā kuṭumbikā
mahantaṃ sālikkhettaṃ vapāpesuṃ. Athekadivasaṃ cullakālo sālikkhettaṃ
gantvā ekaṃ sāligabbhaṃ phāletvā khādi. Atimadhuraṃ ahosi. So
buddhappamukhassa saṅghassa sāligabbhadānaṃ dātukāmo hutvā jeṭṭhabhātikaṃ
upasaṅkamitvā "bhātika sāligabbhaṃ phāletvā buddhānaṃ anucchavikaṃ
katvā pacāpetvā dānaṃ demāti āha. "kiṃ vadesi, sāligabbhaṃ
phāletvā dānaṃ nāma neva atīte bhūtapubbaṃ, nānāgate bhavissati,
mā sassaṃ nāsayīti. So punappunaṃ yāciyeva. Atha naṃ bhātā
"tenahi khettaṃ dve koṭṭhāse katvā mama koṭṭhāsaṃ anāmasitvā
attano khettakoṭṭhāse, yaṃ icchasi, taṃ karohīti āha. So
"sādhūti khettaṃ vibhajitvā bahū manusse hatthakammaṃ yācitvā sāligabbhaṃ
@Footnote: 1. khu. bu. 33/515.
Phāletvā nirudake khīre pacāpetvā sappimadhusakkharāhi yojetvā
buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhattakiccapariyosāne
"idaṃ bhante mama aggadānaṃ aggadhammassa sabbapaṭhamaṃ paṭivedhāya
saṃvattatūti āha. Satthā "evaṃ hotūti anumodanaṃ akāsi. So
khettaṃ gantvā olokento sakalakhette kaṇṇikābaddhehi viya
sālisīsehi sañchannaṃ disvā pañcavidhaṃ pītiṃ paṭilabhitvā "lābhā
vata meti cintetvā puthukakāle puthukaggaṃ nāma adāsi, gāmavāsīhi
saddhiṃ aggasassadānaṃ nāma adāsi; lāyane lāyanaggaṃ, veṇikaraṇe
veṇiggaṃ, kalāpādīsu kalāpaggaṃ khalaggaṃ bhaṇḍaggaṃ koṭṭhagganti
evaṃ ekasasse nava vāre aggadānaṃ adāsi. Tassa sabbesu
vāresu gahitagahitaṭṭhānaṃ paripūri. Sassaṃ atirekaṃ uṭṭhānasampannaṃ
ahosi. Dhammo nāmesa attānaṃ rakkhantaṃ rakkhati.
                Dhammo have rakkhati dhammacāriṃ
                dhammo suciṇṇo sukhamāvahāti
                esānisaṃso dhamme suciṇṇe
                na duggatiṃ gacchati dhammacārīti. 1-
Evameva vipassisammāsambuddhakāle aggadhammaṃ paṭhamaṃ paṭivijjhituṃ
patthento nava aggadānāni adāsi. Ito satasahassakappamatthake pana
haṃsavatīnagare padumuttarabuddhakālepi 2- sattāhaṃ mahādānaṃ datvā tassa
bhagavato pādamūle nipajjitvā aggadhammassa paṭhamaṃ paṭivijjhanatthameva
@Footnote: 1. khu. jā.    dasa. 27/290. tadaṭṭhakathā. 5/493. khu. thera. 26/314.
@2. khu. bu. 33/476.
Patthanaṃ ṭhapesi. Iti iminā patthitameva mayā dinnaṃ, nāhaṃ mukhaṃ
oloketvā demīti.
     "yasakulaputtappamukhā pañcapaññāsa janā kiṃ kammaṃ kariṃsu
bhanteti. "etepi ekassa buddhassa santike arahattaṃ patthentā
bahuṃ puññakammaṃ katvā, aparabhāge anuppanne buddhe, sahāyakā
hutvā vaggabandhena puññāni karontā anāthasarīrāni paṭijaggantā
vicariṃsu. Te ekadivasaṃ sagabbhaṃ itthiṃ kālakataṃ disvā "jhāpessāmāti
susānaṃ hariṃsu. Tesu pañca jane "tumhe jhāpethāti susāne
ṭhapetvā sesā gāmaṃ paviṭṭhā. Yasadārako taṃ sarīraṃ sūlehi
vijjhitvā parivattetvā parivattetvā jhāpento asubhasaññaṃ
paṭilabhi. Itaresaṃpi catunnaṃ janānaṃ "passatha bho imaṃ sarīraṃ tattha
tattha viddhastacammaṃ kabaragorūpaṃ viya asuciṃ duggandhaṃ paṭikūlanti
dassesi. Tepi tattha asubhasaññaṃ paṭilabhiṃsu. Te pañca janā gāmaṃ
gantvā sesasahāyakānaṃ kathayiṃsu. Yaso pana dārako gehaṃ gantvā
mātāpitūnañca bhariyāya ca kathesi. Te sabbepi asubhaṃ bhāvayiṃsu.
Idametesaṃ pubbakammaṃ. Teneva yasassa itthāgāre susānasaññā
uppajji. Tāya ca upanissayasampattiyā sabbesaṃ visesādhigamo
nibbatti. Evaṃ ime attanā patthitameva labhiṃsu. Nāhaṃ mukhaṃ
oloketvā dammīti.
     "bhaddavaggiyā sahāyakā pana kiṃ kariṃsu bhanteti. "etepi
bhikkhave pubbabuddhānaṃ santike arahattaṃ patthetvā puññāni
Katvā, aparabhāge anuppanne buddhe, tiṃsadhuttā hutvā tuṇḍilovādaṃ
sutvā saṭṭhivassasahassāni pañca sīlāni rakkhiṃsu. Evaṃ imepi attanā
patthitapatthitameva labhiṃsu, nāhaṃ mukhaṃ oloketvā bhikkhūnaṃ dammīti.
     "uruvelakassapādayo pana bhante kiṃ kariṃsūti. "arahattameva
patthetvā puññāni kariṃsu. Ito hi dvenavutikappe `tisso 1-
phussoti 2- dve buddhā uppajjiṃsu. Phussabuddhassa mahindo nāma
rājā pitā ahosi. Tasmiṃ pana sambodhiṃ patte, rañño
kaniṭṭhaputto aggasāvako, purohitaputto dutiyasāvako ahosi.
Rājā satthu santikaṃ gantvā "jeṭṭhaputto me buddho,
kaniṭṭhaputto aggasāvako, purohitaputto dutiyasāvakoti te
oloketvā "mameva buddho, mameva dhammo, mameva saṅgho;
namo tassa bhagavato arahato sammāsambuddhassāti tikkhattuṃ udānaṃ
udānetvā satthu pādamūle nipajjitvā "bhante idāni me
navutivassasahassaparimāṇassa āyuno koṭiyaṃ nisīditvā niddāyanakālo
viya, aññesaṃ gehadvāraṃ agantvā, yāvāhaṃ jīvāmi, tāva
me cattāro paccaye adhivāsethāti paṭiññaṃ gahetvā nibaddhaṃ
buddhupaṭṭhānaṃ karoti. Rañño pana aparepi tayo puttā ahesuṃ.
Tesu jeṭṭhassa pañca yodhasatāni parivāro, majjhimassa tīṇi,
kaniṭṭhassa dve. Te "mayampi bhātikaṃ bhojessāmāti pitaraṃ
@Footnote: 1. khu. bu. 33/507. 2. khu. bu. 33/511. tattha pana pussoti pitā cassa jayasenoti
@dissati.
Okāsaṃ yācitvā punappunaṃ yācantāpi alabhitvā, paccante
kupite, tassa vūpasamanatthāya pesitā paccantaṃ vūpasametvā pitu
santikaṃ āgamiṃsu. Atha ne pitā āliṅgitvā sīse cumbitvā
"varaṃ vo tātā dammīti āha. Te "sādhu devāti varaṃ gahitakaṃ
katvā puna katipāhaccayena pitarā "gaṇhatha tātā varanti
vuttā "deva amhākaṃ aññena kenaci attho natthi, ito
paṭṭhāya mayaṃ bhātikaṃ bhojessāma, imaṃ no varaṃ dehīti āhaṃsu.
"na demi tātāti. "niccakālaṃ adentā satta saṃvaccharāni
dethāti. "na demi tātāti. "tenahi cha pañca cattāri tīṇi
dve ekaṃ saṃvaccharaṃ satta māse cha māse pañca māse
cattāro māse tayo māse dethāti. "na demi tātāti.
"hotu deva, ekekassa no ekekaṃ māsaṃ katvā tayo māse
dethāti. "sādhu tātā, tenahi tayo māse bhojethāti. Tesaṃ
pana tiṇṇampi eko va koṭṭhāgāriko, eko va āyuttako.
Te dvādasanahutapurisaparivāRā. Te pakkosāpetvā "mayaṃ imaṃ
temāsaṃ dasa sīlāni gahetvā dve kāsāyāni nivāsetvā
satthārā sahavāsaṃ vasissāma, tumhe ettakaṃ nāma dānavaṭṭaṃ
gahetvā devasikaṃ navutisahassānaṃ bhikkhūnaṃ yodhasahassassa ca no
sabbaṃ khādanīyabhojanīyaṃ saṃvatteyyātha, mayaṃ hi ito paṭṭhāya na
kiñci vakkhāmāti vadiṃsu. Te tayopi parivārakapurisasahassaṃ gahetvā
dasa sīlāni samādāya kāsāyavatthāni nivāsetvā vihāreyeva
Vasiṃsu. Koṭṭhāgāriko ca āyuttako ca ekato hutvā
tiṇṇaṃ bhātikānaṃ koṭṭhāgārehi vārena vārena vaṭṭaṃ gahetvā
dānaṃ denti. Kammakarānaṃ pana puttā yāgubhattādīnaṃ atthāya
rodanti. Te tesaṃ, bhikkhusaṅghe anāgateyeva, yāgubhattādīni
denti. Bhikkhusaṅghassa bhattakiccāvasāne kiñci atirekaṃ na
bhūtapubbaṃ. Te aparabhāge "dārakānaṃ demāti attanāpi gahetvā
khādiṃsu, manuññaṃpi āhāraṃ disvā adhivāsetuṃ nāsakkhiṃsu.
Te pana caturāsītisahassā ahesuṃ. Te saṅghassa dinnaṃ vaṭṭaṃ
khāditvā kāyassa bhedā pettivisaye nibbattiṃsu. Te bhātikā
pana purisasahassena saddhiṃ kālaṃ katvā devaloke nibbattitvā
devalokā devalokaṃ saṃsarantā dvenavutikappe khepesuṃ. Evaṃ
te tayo bhātaro arahattaṃ patthentā tadā kalyāṇakammaṃ
kariṃsu. Te attanā patthitameva labhiṃsu. Nāhaṃ mukhaṃ oloketvā
dammīti."
     tadā pana tesaṃ āyuttako bimbisāro ahosi, koṭṭhāgāriko
visākho upāsako. Tesaṃ kammakarā tadā petesu nibbattitvā
sugatiduggativasena saṃsarantā imasmiṃ kappe cattāri buddhantarāni
petalokeyeva nibbattiṃsu. Te imasmiṃ kappe sabbapaṭhamaṃ uppannaṃ
cattāḷīsavassasahassāyukaṃ kakusandhaṃ 1- bhagavantaṃ upasaṅkamitvā
"amhākaṃ āhāraṃ labhanakālaṃ ācikkhathāti pucchiṃsu. "mama tāva
@Footnote: 1. khu. bu. 33/529.
Kāle na labhissatha, mama pacchato mahāpaṭhaviyā yojanamattaṃ
abhiruḷhāya konāgamanabuddho 1- uppajjissati, taṃ puccheyyāthāti
āha. Te tattakaṃ kālaṃ khepetvā, tasmiṃ uppanne, taṃ pucchiṃsu.
Sopi "mama kāle na labhissatha, mama pacchato mahāpaṭhaviyā yojanamattaṃ
abhiruḷhāya kassapabuddho 2- uppajjissati, taṃ puccheyyāthāti āha.
Te tattakaṃ kālaṃ khepetvā, tasmiṃ uppanne, taṃ pucchiṃsu.
Sopi "mama kāle na labhissatha, mama pacchato mahāpaṭhaviyā
yojanamattaṃ abhiruḷhāya gotamabuddho 3- nāma uppajjissati, tadā
tumhākaṃ ñātako bimbisāro nāma rājā bhavissati, so satthu
dānaṃ datvā tumhākaṃ pāpessati, tadā labhissathāti āha. Tesaṃ
ekaṃ buddhantaraṃ svedivasaṃ viya ahosi. Te, tathāgate uppanne,
bimbisāraraññā paṭhamadivasaṃ dāne dinne, rattibhāge bheravasaddaṃ
katvā rañño attānaṃ dassayiṃsu. So punadivase veḷuvanaṃ
āgantvā tathāgatassa taṃ pavattiṃ ārocesi. Satthā "mahārāja
ito dvenavutikappamatthake phussabuddhakāle ete tava ñātakā
bhikkhusaṅghassa dinnaṃ vaṭṭaṃ 4- khāditvā petaloke nibbattitvā
saṃsarantā kakusandhādayo buddhe uppanne pucchitvā tehi
idañcidañca vuttā ettakaṃ kālaṃ tava dānaṃ paccāsiṃsamānā,
hiyyo tayā dāne dinne, pattiṃ alabhamānā evamakaṃsūti. "kiṃ pana
bhante idānipi dinne labhissantīti. "āma mahārājāti. Rājā
@Footnote: 1-2. khu. bu. 33/533.537.  3. khu. bu. 33/543.   4. Yu. dānavaṭṭaṃ.
Buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā punadivase mahādānaṃ datvā
"bhante ito tesaṃ petānaṃ dibbannapānaṃ sampajjatūti pattiṃ adāsi.
Tesaṃ tatheva nibbatti. Punadivase naggā hutvā attānaṃ dassesuṃ.
Rājā "ajja bhante naggā hutvā attānaṃ dassesunti ārocesi.
"vatthāni te na dinnāni mahārājāti. Punadivase buddhappamukhassa
bhikkhusaṅghassa cīvarāni datvā "ito tesaṃ dibbavatthāni hontūti
pāpesi. Taṃkhaṇaññeva tesaṃ dibbavatthāni uppajjiṃsu. Te
petattabhāvaṃ vijahitvā dibbattabhāvena saṇṭhahiṃsu. Satthā anumodanaṃ
karonto "tirokuḍḍesu tiṭṭhantīti tirokuḍḍānumodanaṃ 1- akāsi.
Anumodanāvasāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi.
Iti satthā tebhātikajaṭilānaṃ vatthuṃ kathetvā imampi dhammadesanaṃ āhari.
     "aggasāvakā pana bhante kiṃ kariṃsūti. "aggasāvakabhāvāya
patthanaṃ kariṃsu. Ito kappasatasahassādhikassa hi kappānaṃ asaṅkheyyassa
matthake sārīputto brāhmaṇamahāsālakule nibbatti, nāmena
saradamāṇavo nāma ahosi. Moggallāno gahapatimahāsālakule
nibbatti, nāmena sirivaḍḍhakuṭumbiko nāma ahosi. Te ubhopi
sahapaṃsukīḷakā sahāyakā ahesuṃ. Saradamāṇavo pituaccayena kulasantakaṃ
mahādhanaṃ paṭipajjitvā ekadivasaṃ rahogato cintesi "ahaṃ
idhalokattabhāvameva jānāmi, no paralokattabhāvaṃ; jātasattānañca
maraṇaṃ nāma dhuvaṃ, mayā ekaṃ pabbajjaṃ pabbajitvā mokkhadhammagavesanaṃ
@Footnote: 1. khu. khu. 25/9.
Kātuṃ vaṭṭatīti. So sahāyakaṃ upasaṅkamitvā āha "samma
sirivaḍḍha ahaṃ pabbajitvā mokkhadhammaṃ gavesissāmi, tvaṃ mayā
saddhiṃ pabbajituṃ sakkhissasi, na sakkhissasīti. "na sakkhissāmi
samma, tvaṃyeva pabbajāhīti. So cintesi "paralokaṃ gacchanto
sahāyaṃ vā ñātimitte vā gahetvā gato nāma natthi,  attanā
kataṃ attanova hotīti. Tato ratanakoṭṭhāgāraṃ vivarāpetvā
kapaṇaddhikavaṇibbakayācakānaṃ mahādānaṃ datvā pabbatapādaṃ pavisitvā
isipabbajjaṃ pabbaji. Tassa eko dve tayoti evaṃ anupabbajjaṃ
pabbajitvā catusattatisahassamattā jaṭilā ahesuṃ. So pañca
abhiññā aṭṭha ca samāpattiyo nibbattetvā tesaṃ jaṭilānaṃ
kasiṇaparikammaṃ ācikkhi. Tepi sabbe pañca abhiññā aṭṭha ca
samāpattiyo nibbattesuṃ. Tena samayena anomadassī 1- nāma buddho
loke udapādi. Nagaraṃ candavatī nāma ahosi. Pitā yasavanto
nāma khattiyo, mātā yasodharā nāma devī, bodhi ajjunarukkho,
nisabho ca anomo ca dve aggasāvakā, varuṇo nāma
upaṭṭhāko, sundarā ca sumanā ca dve aggasāvikā; āyu
vassasatasahassaṃ ahosi, sarīraṃ aṭṭhapaññāsahatthubbedhaṃ, sarīrappabhā
dvādasayojanaṃ phari, bhikkhusatasahassaṃ parivāro ahosi. So
ekadivasaṃ paccūsakāle mahākaruṇāsamāpattito vuṭṭhāya lokaṃ
volokento saradatāpasaṃ disvā "ajja mayhaṃ saradatāpasassa
@Footnote: 1. khu. bu. 33/462.
Santikaṃ gatapaccayena dhammadesanā ca mahatī bhavissati, so ca
aggasāvakaṭṭhānaṃ patthessati, tassa sahāyako sirivaḍḍhakuṭumbiko
dutiyasāvakaṭṭhānaṃ patthessati, desanāpariyosāne cassa parivārā
catusattatisahassajaṭilā arahattaṃ pāpuṇissanti; mayā tattha gantuṃ
vaṭṭatīti attano pattacīvaramādāya aññaṃ kañci anāmantetvā
sīho viya ekacaro hutvā, saradatāpasassa antevāsikesu phalāphalatthāya
gatesu, "buddhabhāvaṃ me jānātūti, passantasseva saradatāpasassa,
ākāsato otaritvā paṭhaviyaṃ patiṭṭhāsi. Saradatāpaso
buddhānubhāvañceva sarīranipphattiñca disvā lakkhaṇamante
sammasitvā "imehi lakkhaṇehi samannāgato nāma agāramajjhe
vasanto rājā hoti cakkavattī, pabbajanto loke vivaṭacchado
sabbaññubuddho hoti; ayaṃ puriso nissaṃsayaṃ buddhoti jānitvā paccuggamanaṃ
katvā pañcapatiṭṭhitena vanditvā āsanaṃ paññāpetvā adāsi. Nisīdi
bhagavā paññattāsane. Saradatāpasopi attano anucchavikaṃ āsanaṃ
gahetvā ekamantaṃ nisīdi. Tasmiṃ samaye catusattatisahassā jaṭilā
paṇītapaṇītāni ojavantāni phalāphalāni gahetvā ācariyassa santikaṃ
sampattā, buddhānañceva ācariyassa ca nisinnāsanaṃ oloketvā
āhaṃsu "ācariya mayaṃ `imasmiṃ loke tumhehi mahantataro
natthīti vicarāma, ayaṃ pana puriso tumhehi mahantataro maññeti.
"tātā kiṃ vadetha, sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ
sineruṃ samaṃ kātuṃ icchatha, sabbaññubuddhena saddhiṃ mama upamaṃ
Mā karittha puttakāti. Atha te tāpasā "sacāyaṃ puriso
ittarasatto abhavissa, na amhākaṃ ācariyo evarūpaṃ upamaṃ
āharissati, yāva mahā vatāyaṃ purisoti sabbeva pādesu patitvā
sirasā vandiṃsu. Atha ne ācariyo āha "tātā amhākaṃ
buddhānaṃ anucchaviko deyyadhammo natthi, satthā ca bhikkhācāravelāyaṃ
idhāgato, mayaṃ yathāsatti yathābalaṃ deyyadhammaṃ dassāma;
tumhe yaṃ yaṃ paṇītaṃ phalāphalaṃ, taṃ taṃ āharathāti āharāpetvā
hatthe dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā
phalāphale paṭiggahitamatte, devatā dibbojaṃ pakkhipiṃsu. So
tāpaso udakaṃpi sayameva parissāvetvā adāsi. Tato bhattakiccaṃ
katvā nisinne satthari, sabbe antevāsike pakkositvā
satthu santike sārāṇīyakathaṃ kathento nisīdi. Satthā "dve
aggasāvakā bhikkhusaṅghena saddhiṃ āgacchantūti cintesi. Te satthu cittaṃ
ñatvā satasahassakhīṇāsavaparivārā āgantvā satthāraṃ vanditvā
ekamantaṃ aṭṭhaṃsu. Tato saradatāpaso antevāsike āmantesi
"tātā buddhānaṃ nisinnāsanampi nīcaṃ, samaṇasatasahassassāpi āsanaṃ
natthi, tumhehi ajja uḷāraṃ buddhasakkāraṃ kātuṃ vaṭṭati, pabbatapādato
vaṇṇagandhasampannāni pupphāni āharathāti. Kathanakālo papañco
viya hoti, iddhimato pana iddhivisayo acinteyyoti. Muhuttamatteneva
te tāpasā vaṇṇagandhasampannāni pupphāni āharitvā buddhānaṃ
yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ. Ubhinnaṃ aggasāvakānaṃ
Tigāvutaṃ, sesānaṃ bhikkhūnaṃ aḍḍhayojanikādibhedaṃ, saṅghanavakassa
usabhamattaṃ ahosi. "kathaṃ ekasmiṃ assamapade tāvamahantāni
āsanāni paññattānīti na cintetabbaṃ. Iddhivisayo hesa. Evaṃ
paññattesu āsanesu, saradatāpaso tathāgatassa purato añjaliṃ
paggayha ṭhito "bhante mayhaṃ dīgharattaṃ hitāya sukhāya imaṃ
pupphāsanaṃ abhiruhathāti āha. Tena vuttaṃ
         "nānāpupphañca gandhañca      sannipātetvāna ekato
          pupphāsanaṃ paññāpetvā     idaṃ vacanamabravi
         `idaṃ me āsanaṃ vīra        paññattaṃ tavanucchaviṃ,
          mama cittaṃ pasādento      nisīda pupphamāsane.
          Sattarattindivaṃ buddho       nisīdi pupphamāsane
          mama cittaṃ pasādetvā      hāsayitvā sadevaketi.
     Evaṃ nisinne satthari, dve aggasāvakā sesabhikkhū ca attano
attano pattāsane nisīdiṃsu. Saradatāpaso mahantaṃ pupphacchattaṃ
gahetvā tathāgatassa matthake dhārento aṭṭhāsi. Satthā "jaṭilānaṃ
ayaṃ sakkāro mahapphalo hotūti nirodhasamāpattiṃ samāpajji. Satthu
samāpattiṃ samāpannabhāvaṃ ñatvā dve aggasāvakāpi sesabhikkhūpi
samāpattiṃ samāpajjiṃsu. Tathāgate sattāhaṃ nirodhasamāpattiṃ
samāpajjitvā nisinne, antevāsikā, bhikkhācārakāle sampatte,
vanamūlaphalāphalaṃ paribhuñjitvā sesakālaṃ buddhānaṃ añjaliṃ paggayha
tiṭṭhanti. Saradatāpaso pana bhikkhācārampi agantvā pupphacchattaṃ
Dhārayamānova sattāhaṃ pītisukhena vītināmesi. Satthā nirodhato
vuṭṭhāya dakkhiṇapasse nisinnaṃ aggasāvakaṃ nisabhattheraṃ āmantesi
"nisabha sakkārakārakānaṃ tāpasānaṃ pupphāsanānumodanaṃ karohīti.
Thero cakkavattirañño santikā paṭiladdhamahālābho mahāyodho
viya tuṭṭhamānaso sāvakapāramīñāṇe ṭhatvā pupphāsanānumodanaṃ
ārabhi. Tassa desanāvasāne dutiyasāvakaṃ āmantesi "tvaṃpi bhikkhu
dhammaṃ desehīti. Anomatthero tepiṭakaṃ buddhavacanaṃ sammasitvā
dhammaṃ kathesi. Dvinnaṃ aggasāvakānaṃ desanāya ekassāpi abhisamayo
nāhosi. Atha satthā aparimāṇe buddhavisaye ṭhatvā dhammadesanaṃ ārabhi.
Desanāpariyosāne ṭhapetvā saradatāpasaṃ sabbepi catusattatisahassajaṭilā
arahattaṃ pāpuṇiṃsu. Satthā "etha bhikkhavoti hatthaṃ pasāresi.
Tesaṃ tāvadeva kesamassūni antaradhāyiṃsu. Aṭṭha parikkhārā
kāye paṭimukkāva ahesuṃ. "saradatāpaso kasmā arahattaṃ
na pattoti. Vikkhittacittattā. Tassa kira buddhānaṃ dutiyāsane
nisīditvā sāvakapāramīñāṇe ṭhatvā dhammaṃ desayato aggasāvakassa
dhammadesanaṃ sotuṃ āraddhakālato paṭṭhāya "aho vatāhaṃpi
anāgate uppajjanakassa buddhassa sāsane iminā sāvakena
paṭiladdhaṃ dhuraṃ labheyyanti cittaṃ uppādesi. So tena parivitakkena
maggaphalappaṭivedhaṃ kātuṃ nāsakkhi. Tathāgataṃ pana vanditvā
sammukhe ṭhatvā āha "bhante tumhākaṃ anantarāsane nisinno
bhikkhu tumhākaṃ sāsane ko nāma hotīti. "mayā pavattitaṃ
Dhammacakkaṃ anupavattento sāvakapāramīñāṇassa koṭippatto
soḷasa paññā paṭivijjhitvā ṭhito, mayhaṃ sāsane aggasāvako
nāma esoti. "bhante yvāyaṃ mayā sattāhaṃ pupphacchattaṃ
dhārentena sakkāro kato, ahaṃ imassa phalena aññaṃ
sakkattaṃ vā brahmattaṃ vā na patthemi, anāgate pana ayaṃ
nisabhatthero viya ekassa buddhassa aggasāvako bhaveyyanti
patthanaṃ akāsi. Satthā "samijjhissati nu kho imassa purisassa
patthanāti anāgataṃsañāṇaṃ pesetvā olokento kappasatasahassādhikaṃ
ekaṃ asaṅkheyyaṃ atikkamitvā samijjhanabhāvaṃ addasa, disvā
saradatāpasaṃ āha "na te ayaṃ patthanā moghā bhavissati,
anāgate pana kappasatasahassādhikaṃ ekaṃ asaṅkheyyaṃ atikkamitvā
gotamo 1- nāma buddho loke uppajjissati, tassa mātā
mahāmāyādevī nāma bhavissati, pitā suddhodano nāma mahārājā,
putto rāhulo nāma, upaṭṭhāko ānando nāma, dutiyasāvako
moggallāno nāma, tvaṃ panassa aggasāvako dhammasenāpati
sārīputto 2- nāma bhavissasīti. Evaṃ tāpasaṃ byākaritvā dhammakathaṃ
kathetvā bhikkhusaṅghaparivuto ākāsaṃ pakkhandi. Saradatāpasopi
antevāsikattherānaṃ santikaṃ gantvā sahāyakassa sirivaḍḍhakuṭumbikassa
sāsanaṃ pesesi "bhante mama sahāyakassa vadetha `sahāyakena
te saradatāpasena anomadassissa buddhassa pādamūle anāgate
@Footnote: 1. khu. bu. 33/543. 2. khu. A. 32/22.
Uppajjanakassa gotamabuddhassa sāsane aggasāvakaṭṭhānaṃ patthitaṃ,
tvaṃ dutiyasāvakaṭṭhānaṃ patthehīti. Evañca pana vatvā therehi
puretarameva ekapassena gantvā sirivaḍḍhassa nivesanadvāre
aṭṭhāsi. Sirivaḍḍho "cirassaṃ vata me ayyo āgatoti āsane
nisīdāpetvā attanā nīcatare āsane nisinno "antevāsikaparisā
pana vo bhante na paññāyantīti pucchi, "āma samma, amhākaṃ
assamaṃ anomadassī buddho āgato, mayaṃ tassa attano balena
sakkāraṃ karimhā, satthā sabbesaṃ dhammaṃ desesi, desanāpariyosāne
ṭhapetvā maṃ sesā arahattaṃ pattā pabbajiṃsu, ahaṃ satthu
aggasāvakaṃ nisabhattheraṃ disvā anāgate uppajjanakassa gotamabuddhassa
nāma sāsane aggasāvakaṭṭhānaṃ patthesiṃ, tvaṃpi tassa sāsane
dutiyasāvakaṭṭhānaṃ patthehīti. "mayhaṃ  buddhehi saddhiṃ paricayo natthi
bhanteti. "buddhehi saddhiṃ kathanaṃ mayhaṃ bhāro hotu, tvaṃ mahantaṃ
abhisakkāraṃ sajjehīti. Sirivaḍḍho tassa vacanaṃ sutvā attano
nivesanadvāre rājamānena aṭṭhakarīsamattaṃ ṭhānaṃ samatalaṃ kāretvā
vālikaṃ okiritvā lājapañcamāni pupphāni vikkiritvā nīluppalacchadanaṃ
maṇḍapaṃ kārāpetvā buddhāsanaṃ paññāpetvā sesabhikkhūnaṃpi
āsanāni paṭiyādetvā mahantaṃ sakkārasammānaṃ sajjetvā
buddhānaṃ nimantanatthāya saradatāpasassa saññaṃ adāsi. Tāpaso
buddhappamukhaṃ bhikkhusaṅghaṃ gahetvā tassa nivesanaṃ agamāsi. Sirivaḍḍhopi
paccuggamanaṃ katvā tathāgatassa hatthato pattaṃ gahetvā maṇḍapaṃ
Pavesetvā paññattāsane nisinnassa buddhappamukhassa bhikkhusaṅghassa
dakkhiṇodakaṃ datvā paṇītabhojanena parivisitvā bhattakiccapariyosāne
buddhappamukhaṃ bhikkhusaṅghaṃ mahārahehi vatthehi acchādetvā "bhante
nāyaṃ ārambho appamattakaṭṭhānatthāya, imināva niyāmena
sattāhaṃ anukampaṃ karothāti āha. Satthā adhivāsesi. So
teneva niyāmena sattāhaṃ mahādānaṃ pavattetvā bhagavantaṃ vanditvā
añjaliṃ paggayha ṭhito āha "bhante mama sahāyo saradatāpaso
`yassa satthu aggasāvako bhaveyyanti patthesi, ahaṃ tasseva
dutiyasāvako bhaveyyanti. Satthā anāgataṃ oloketvā tassa patthanāya
samijjhanabhāvaṃ disvā byākāsi "tvaṃpi ito kappasatasahassādhikaṃ
asaṅkheyyaṃ atikkamitvā gotamabuddhassa dutiyasāvako 1- bhavissasīti.
Buddhānaṃ byākaraṇaṃ sutvā sirivaḍḍho haṭṭhapahaṭṭho ahosi. Satthāpi
bhattānumodanaṃ katvā saparivāro vihārameva gato. Ayaṃ bhikkhave mama
puttehi tadā patthitapatthanā, te yathāpatthitameva labhiṃsu, nāhaṃ mukhaṃ
oloketvā demīti.
     Evaṃ vutte, dve aggasāvakā bhagavantaṃ vanditvā "bhante
mayaṃ agāriyabhūtā samānā giraggasamajjaṃ dassanāya gatāti yāva
assajittherassa santikā sotāpattiphalapaṭivedhā sabbaṃ paccuppannavatthuṃ
kathetvā "te mayaṃ bhante sañjayassa ācariyassa santikaṃ
gantvā taṃ tumhākaṃ pādamūlaṃ ānetukāmā, tassa laddhiyā
@Footnote: 1. khu. u. 32/45.
Nissārabhāvaṃ kathetvā idhāgamane ānisaṃsaṃ kathayimhā, so `idāni
mayhaṃ antevāsivāso nāma cāṭiyā udakacalanabhāvappattisadiso,
na sakkhissāmi antevāsivāsaṃ vasitunti vatvā; `ācariya idāni
mahājano gandhamālādihattho gantvā satthāraṃyeva pūjessati,
tumhe kathaṃ bhavissathāti vutte, `kiṃ pana imasmiṃ loke paṇḍitā
bahū udāhu dandhāti, `dandhāti kathite, `tenahi paṇḍitā paṇḍitā
samaṇassa gotamassa santikaṃ gamissanti, dandhā dandhā mama santikaṃ
āgamissanti, gacchatha tumheti vatvā āgantuṃ na icchi bhanteti.
Taṃ sutvā satthā "bhikkhave sañjayo attano micchādiṭṭhitāya
asāraṃ `sāroti sārañca `asāroti gaṇhi, tumhe pana
attano paṇḍitatāya sāraṃ sārato asārañca asārato
ñatvā asāraṃ pahāya sārameva gaṇhitthāti vatvā imā gāthā
abhāsi
       "asāre sāramatino         sāre cāsāradassino
        te sāraṃ nādhigacchanti       micchāsaṅkappagocarā
        sārañca sārato ñatvā      asārañca asārato
        te sāraṃ adhigacchanti        sammāsaṅkappagocarāti.
     Tattha "asāre sāramatinoti: cattāro paccayā, dasavatthukā
micchādiṭṭhi, tassā upanissayabhūtā dhammadesanāti ayaṃ asāro
nāma, tasmiṃ sāradiṭṭhinoti attho. Sāre cāsāradassinoti:
dasavatthukā sammādiṭṭhi, tassā upanissayabhūtā dhammadesanāti ayaṃ
Sāro nāma, tasmiṃ "nāyaṃ sāroti asāradassino. Te sāranti:
te taṃ micchādiṭṭhigahaṇaṃ gahetvā ṭhitā  kāmavitakkādīnaṃ vasena
micchāsaṅkappagocarā hutvā sīlasāraṃ samādhisāraṃ paññāsāraṃ
vimuttisāraṃ vimuttiñāṇadassanasāraṃ paramatthasāraṃ nibbānañca
nādhigacchanti.
     Sārañcāti: tameva sīlasārādisāraṃ "sāro nāma ayanti
vuttappakārañca asāraṃ "asāro ayanti ñatvā. Te sāranti: te
paṇḍitā evaṃ sammādassanaṃ gahetvā ṭhitā nekkhammasaṅkappādīnaṃ
vasena sammāsaṅkappagocarā hutvā taṃ vuttappakāraṃ sāraṃ adhigacchantīti.
     Gāthāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsu. Sannipatitānaṃ
sātthikā desanā ahosīti.
                       Sañjayavatthu.
                     -------------
                  9. Nandattheravatthu. (9)
     "yathā agāraṃ ducchannanti imaṃ dhammadesanaṃ satthā jetavane
viharanto āyasmantaṃ nandaṃ ārabbha kathesi.
     Satthā hi pavattitapavaradhammacakko rājagahaṃ gantvā veḷuvane
viharanto, "puttaṃ me ānetvā dassethāti suddhodanamahārājena
pesitānaṃ sahassasahassaparivārānaṃ dasannaṃ dūtānaṃ sabbapacchato gantvā
arahattaṃ pattena kāḷudāyittherena āgamanakālaṃ ñatvā saṭṭhimattāya
Gāthāya maggavaṇṇaṃ vaṇṇetvā vīsatisahassakhīṇāsavaparivuto
kapilavatthupuraṃ nīto, ñātisamāgame pokkharavassaṃ atthuppattiṃ
katvā mahāvessantarajātakaṃ 1- kathetvā, punadivase piṇḍāya paviṭṭho
"uttiṭṭhe nappamajjeyyāti 2- gāthāya pitaraṃ sotāpattiphale
patiṭṭhāpetvā "dhammañcare sucaritanti 3- gāthāya mahāpajāpatiṃ
gotamiṃ sotāpattiphale rājānañca sakadāgāmiphale patiṭṭhāpesi.
Bhattakiccapariyosāne pana rāhulamātuguṇakathaṃ nissāya candakinnarījātakaṃ 4-
kathetvā, tato tatiyadivase nandakumārassa abhisekagehappavesana-
vivāhamaṅgalesu vattamānesu, piṇḍāya pavisitvā nandakumārassa
hatthe pattaṃ datvā maṅgalaṃ vatvā uṭṭhāyāsanā pakkamanto
nandakumārassa hatthato pattaṃ na gaṇhi. Sopi tathāgatagāravena
"pattaṃ vo bhante gaṇhathāti vattuṃ nāsakkhi. Evaṃ pana cintesi
"sopāṇasīse pattaṃ gaṇhissatīti. Satthā tasmiṃpi ṭhāne na
gaṇhi. Itaro "sopāṇapādamūle gaṇhissatīti cintesi. Satthā
tatthāpi na gaṇhi. Itaro "rājaṅgaṇe gaṇhissatīti cintesi.
Satthā tatthāpi na gaṇhi. Kumāro nivattitukāmo aruciyā gacchanto
tathāgatagāravena "pattaṃ gaṇhathāti vattuṃ na sakkoti, "idha
gaṇhissati, ettha gaṇhissatīti cintento gacchati. Tasmiṃ khaṇe
aññā itthiyo taṃ disvā janapadakalyāṇiyā ācikkhiṃsu "ayye
@Footnote: 1. khu. jā. mahā. 28/365. tadaṭṭhakathā. 10/315. 2. khu. dha.
@25/38. 4. khu. jā.  pakiṇ. 27/368. tadaṭṭhakathā. 6/257.
Bhagavā nandakumāraṃ gahetvā gato, tumhehi taṃ vinā karissatīti. 1-
Sāpi taṃ sutvā udakabindūhi paggharanteheva aḍḍhullikhitehi kesehi
vegena gantvā "tuvaṭaṃ kho ayyaputta āgaccheyyāsīti āha. Taṃ
tassā vacanaṃ tassa hadaye tiriyaṃ patitvā viya ṭhitaṃ. Satthāpissa
hatthato pattaṃ aggaṇhitvāva taṃ vihāraṃ netvā "pabbajissasi
nandāti āha. So buddhagāravena "na pabbajissāmīti avatvā
"āma bhante pabbajissāmīti āha. Satthā "tenahi bhikkhave
nandaṃ  pabbājethāti āha. Satthā kapilavatthupuraṃ gantvā tatiyadivase
nandaṃ pabbājesi. Sattame divase rāhulamātā kumāraṃ alaṅkaritvā
bhagavato santikaṃ pesesi "passa tāta etaṃ vīsatisahassasamaṇaparivutaṃ
suvaṇṇavaṇṇaṃ brahmarūpavaṇṇaṃ samaṇaṃ, ayante pitā, etassa
tava pituno jātakāle mahantā nidhikumbhiyo ahesuṃ, tassa
nikkhamanakālato paṭṭhāya na passāmi, gaccha naṃ dāyajjaṃ yācāhi
`ahaṃ tāta kumāro, abhisekaṃ patvā cakkavattī bhavissāmi, dhanena
me attho, dhanaṃ me dehi, sāmiko hi putto pitu santakassāti.
Kumāro bhagavato santikaṃ gantvā vanditvā pitusinehaṃ paṭilabhitvā
haṭṭhatuṭṭho "sukhā te samaṇa chāyāti vatvā aññaṃpi
bahuṃ attano anurūpaṃ vadanto aṭṭhāsi. Bhagavā katabhattakicco
anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. Kumāropi "dāyajjaṃ
me samaṇa dehi, dāyajjaṃ me samaṇa dehīti bhagavantaṃ anubandhi.
@Footnote: 1. Ma. kiṃ tumhe hi taṃ vinā karissathāti.
Bhagavāpi kumāraṃ na nivattāpesi. Parijanopi bhagavatā saddhiṃ
gacchantaṃ nivattetuṃ nāsakkhi. Iti so bhagavatā saddhiṃ ārāmameva
agamāsi. Tato bhagavā cintesi "yaṃ ayaṃ pitu santakaṃ dhanaṃ
icchati, taṃ vaṭṭānugataṃ savighātaṃ; handassa bodhimūle mayā
paṭiladdhaṃ sattavidhaṃ ariyadhanaṃ demi, lokuttaradāyajjassa naṃ sāmikaṃ
karomīti.
     Athakho bhagavā āyasmantaṃ sārīputtaṃ āmantesi "tenahi
tvaṃ sārīputta rāhulakumāraṃ pabbājehīti. Thero taṃ pabbājesi.
Pabbajite pana kumāre, rañño taṃ sutvā adhimattaṃ dukkhaṃ
uppajji. Taṃ adhivāsetuṃ asakkonto bhagavato santikaṃ gantvā
paṭinivedetvā "sādhu bhante ayyā mātāpitūhi ananuññātaṃ
puttaṃ na pabbājeyyunti varaṃ yāci. Bhagavā tassa taṃ varaṃ
datvā, punekadivasaṃ rājanivesane katapātarāso, ekamantaṃ nisinnena
raññā "bhante tumhākaṃ dukkarakārikakāle ekā devatā maṃ
upasaṅkamitvā `putto te kālakatoti āha, ahaṃ tassā vacanaṃ
asaddahanto `na mayhaṃ putto bodhiṃ appatvā kālaṃ karotīti
taṃ paṭikkhipinti vutte, "idāni mahārāja kiṃ saddahissatha;
pubbepi, aṭṭhikāni tuyhaṃ dassetvā `putto te matoti
vutte, na saddahitthāti, imissā atthuppattiyā mahādhammapālajātakaṃ 1-
kathesi. Kathāpariyosāne rājā anāgāmiphale patiṭṭhahi. Iti
@Footnote: 1. khu. jā. dasaka. 27/288.  tadaṭṭhakathā. 5/486.
Bhagavā pitaraṃ tīsu phalesu patiṭṭhāpetvā bhikkhusaṅghaparivuto punadeva
rājagahaṃ gantvā tato anāthapiṇḍikena sāvatthiṃ āgamanatthāya
gahitapaṭiñño, niṭṭhite jetavanamahāvihāre, tattha gantvā vāsaṃ
kappesi.
     Evaṃ satthari jetavane viharanteyeva, āyasmā nando 1-
ukkaṇṭhitvā bhikkhūnaṃ etamatthaṃ ārocesi "anabhirato ahaṃ
āvuso brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, 2-
sikkhaṃ paccakkhāya hīnāyāvattissāmīti. Bhagavā taṃ pavattiṃ sutvā
āyasmantaṃ nandaṃ pakkosāpetvā etadavoca "saccaṃ kira tvaṃ
nanda sambahulānaṃ bhikkhūnaṃ evamārocesi `anabhirato ahaṃ āvuso
brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ
paccakkhāya hīnāyāvattissāmīti. "evaṃ bhanteti. "kissa pana
tvaṃ nanda anabhirato brahmacariyaṃ carasi, na sakkosi brahmacariyaṃ
sandhāretuṃ, sikkhaṃ paccakkhāya  hīnāyāvattissasīti. "sākiyānī
me bhante janapadakalyāṇī gharā nikkhamantassa aḍḍhullikhitehi 3-
kesehi apaloketvā maṃ etadavoca "tuvaṭaṃ kho ayyaputta
āgaccheyyāsīti; so kho ahaṃ bhante taṃ anussaramāno anabhirato
brahmacariyaṃ carāmi, na sakkomi brahmacariyaṃ sandhāretuṃ, sikkhaṃ
paccakkhāya hīnāyāvattissāmīti. Athakho bhagavā āyasmantaṃ nandaṃ
@Footnote: 1. khu. u. 25/103. 2. Sī.  santānetuṃ. pāliyampana "sandhāretunti dissati.
@3. "upaḍḍhullikhitehītipi pāṭho.
Bāhāya gahetvā iddhibalena tāvatiṃsadevalokaṃ nento, antarāmagge
ekasmiṃ jhāmakkhette jhāmakhānumatthake nisinnaṃ chinnakaṇṇanāsanaṅguṭṭhaṃ
ekaṃ paluṭṭhamakkaṭiṃ dassetvā, tāvatiṃsabhavane sakkassa devarañño
upaṭṭhānaṃ āgatāni kakuṭapādāni 1- pañca accharāsatāni dassesi.
Dassetvā ca pana evamāha "taṃ kiṃ maññasi nanda, katamā nukho
abhirūpatarā ca 2- dassanīyatarā ca 2- pāsādikatarā ca, 2-
sākiyānī vā janapadakalyāṇī imāni vā pañca accharāsatāni
kakuṭapādānīti. Taṃ sutvā āha "seyyathāpi sā bhante chinnakaṇṇanāsa-
naṅguṭṭhā paluṭṭhamakkaṭī; evameva kho bhante sākiyānī janapadakalyāṇī,
imesaṃ pañcannaṃ accharāsatānaṃ upanidhāya saṅkhyaṃpi na upeti,
kalaṃpi na upeti bhāgaṃpi na upeti; athakho imāneva pañca
accharāsatāni abhirūpatarāni ceva dassanīyatarāni ca pāsādikatarāni
cāti. "abhirama nanda, abhirama nanda, ahante pāṭibhogo
pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānanti. "sace me
bhante bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya
kakuṭapādānaṃ. Abhiramissāmahaṃ bhante bhagavā brahmacariyeti. Athakho
bhagavā āyasmantaṃ nandaṃ gahetvā tattha antarahito jetavaneyeva
pāturahosi.
     Assosuṃ kho bhikkhū "āyasmā kira nando bhagavato bhātā
@Footnote: 1. kakuṭapādānīti: rattavaṇṇatāya pārāvatapādasadisapādāni.  pāliyampana
@"kukkuṭapādānīti dissati.    2. Ma. Yu. vā. pāliyampi "vāti dissati.
Mātucchāputto accharānaṃ hetu brahmacariyaṃ carati, bhagavā kirassa
pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānanti.
Athakho āyasmato nandassa sahāyakā bhikkhū āyasmantaṃ nandaṃ
bhatakavādena ca upakkītakavādena ca samudācaranti "bhatako
kirāyasmā nando, upakkītako kirāyasmā nando, pañcannaṃ
accharāsatānaṃ hetu brahmacariyaṃ carati, bhagavā kirassa pāṭibhogo
pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānanti. Athakho āyasmā
nando sahāyakānaṃ bhikkhūnaṃ bhatakavādena ca upakkītakavādena ca
aṭṭiyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto
ātāpī pahitatto viharanto, nacirasseva yassatthāya kulaputtā
sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja vihāsi, "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ
nāparaṃ itthattāyāti abbhaññāsi,  aññataro ca panāyasmā
nando arahataṃ ahosi.
     Athekā devatā rattibhāge sakalaṃ jetavanaṃ obhāsetvā
satthāraṃ upasaṅkamitvā vanditvā ārocesi "āyasmā bhante
nando bhagavato bhātā mātucchāputto āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja  viharatīti. Bhagavatopi kho ñāṇaṃ udapādi
"nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
Diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.
Sopāyasmā tassā rattiyā accayena bhagavantaṃ upasaṅkamitvā
vanditvā etadavoca "yaṃ me bhante bhagavā pāṭibhogo pañcannaṃ
accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, muñcāmahaṃ bhante bhagavantaṃ
etasmā paṭissavāti. "mayāpi kho te nanda cetasā ceto paricca
vidito `nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti,
devatāpi me etamatthaṃ ārocesi `āyasmā bhante nando āsavānaṃ
khayā anāsavaṃ cetovimuttiṃ paññāvimutiṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharatīti, yadeva kho te nanda
anupādāya āsavehi cittaṃ muttaṃ, athāhaṃ mutto etasmā
paṭissavāti. Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
        "yassa tiṇṇo kāmapaṅko    maddito kāmakaṇṭako
         mohakkhayamanuppatto       sukhadukkhe na vedhatīti. 1-
      Athekadivasaṃ bhikkhū āyasmantaṃ nandaṃ pucchiṃsu "āvuso nanda
pubbe tvaṃ `ukkaṇṭhitomhīti vadesi, idāni te kathanti. "natthi
me āvuso gihibhāvāya ālayoti. Taṃ sutvā bhikkhū "abhūtaṃ āyasmā
nando katheti, aññaṃ byākaroti, atītadivasesu `ukkaṇṭhitomhīti vatvā,
idāni `natthi me gihibhāvāya ālayoti kathetīti vatvā gantvā
@Footnote: 1. khu. u. 25/107.
Bhagavato etamatthaṃ ārocesuṃ. Bhagavā "bhikkhave atītadivasesu nandassa
attabhāvo ducchannagehasadiso ahosi, idāni succhannagehasadiso jāto,
ayaṃ hi dibbaccharānaṃ diṭṭhakālato paṭṭhāya pabbajitakiccassa matthakaṃ
pāpetuṃ vāyamanto taṃ kiccaṃ pattoti vatvā imā gāthā abhāsi
       "yathā agāraṃ ducchannaṃ      vuṭṭhi samativijjhati;
        evaṃ abhāvitaṃ cittaṃ       rāgo samativijjhati.
        Yathā agāraṃ succhannaṃ      vuṭṭhi na samativijjhati;
        evaṃ subhāvitaṃ cittaṃ       rāgo na samativijjhatīti.
     Tattha "agāranti: yaṅkiñci gehaṃ. Ducchannanti: viralacchannaṃ
chiddāvachiddaṃ. Samativijjhatīti:  vassavuṭṭhi  vinivijjhati. Abhāvitanti: taṃ
agāraṃ vuṭṭhi viya bhāvanārahitattā abhāvitaṃ cittaṃ rāgo samativijjhati,
na kevalaṃ rāgova, dosamohamānādayo sabbakkilesā tathārūpaṃ
cittaṃ ativijjhantiyeva.
     Subhāvitanti: samathavipassanābhāvanāhi subhāvitaṃ, evarūpaṃ cittaṃ
succhannaṃ gehaṃ vuṭṭhi viya rāgādayo kilesā ativijjhituṃ na sakkontīti.
     Gāthāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsu, mahājanassa
sātthikā desanā ahosi.
     Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "āvuso buddhā
ca nāma acchariyā, janapadakalyāṇiṃ nissāya ukkaṇṭhito nāmāyasmā
nando satthārā devaccharā āmisaṃ katvā vinītoti. Satthā āgantvā,
"kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā,
"imāya nāmāti vutte, "na bhikkhave idāneva, pubbepesa mayā
mātugāmena palobhetvā vinītoyevāti vatvā, tehi yācito atītaṃ āhari:
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente,  bārāṇasīvāsī
kappako nāma vāṇijo ahosi. Tasseko gadrabho kumbhabhāraṃ
vahati. Divase divase satta yojanāni gacchati. So ekasmiṃ samaye
gadrabhabhārakehi takkasilaṃ gantvā yāva bhaṇḍassa vissajjanā
gadrabhaṃ vicarituṃ vissajjesi. Athassa so gadrabho parikhāpiṭṭhe
caramāno ekaṃ gadrabhiṃ disvā upasaṅkami. Sā tena saddhiṃ paṭisanthāraṃ
karontī āha "kuto āgatosīti. "bārāṇasitoti.  "kena
kammenāti. "vāṇijakammenāti. "kittakaṃ bhāraṃ vahasīti. "kumbhabhāranti.
"ettakaṃ bhāraṃ vahanto katiyojanāni gacchasīti. "sattayojanānīti.
"gataṭṭhāne te kāci pādaparikammaṃ vā piṭṭhiparikammaṃ vā karontī
atthīti. "natthi bhaddeti. "evaṃ sante mahādukkhaṃ anubhosīti.
Kiñcāpi hi tiracchānagatānaṃ pādaparikammādikārako nāma natthi,
kāmasaññojanaghaṭṭanatthaṃ evarūpaṃ kathesi. So tassā kathāya
ukkaṇṭhito. Kappakopi bhaṇḍaṃ vissajjetvā tassa santikaṃ gantvā
"ehi tāta, gamissāmāti āha. "gacchatha tumhe, nāhaṃ gamissāmīti.
Atha naṃ punappunaṃ yācitvā "anicchantaṃ naṃ bhāyetvā nessāmīti
cintetvā imaṃ gāthamāha
         "patodante karissāmi       soḷasaṅgulikaṇṭakaṃ,
          sañchindissāmi te kāyaṃ;    evaṃ jānāhi gadrabhāti.
Taṃ sutvā gadrabho "evaṃ sante, ahaṃpi te kattabbaṃ jānissāmīti
vatvā imaṃ gāthamāha
         "patodamme karissasi        soḷasaṅgulikaṇṭakaṃ,
          purato patiṭṭhahitvāna       uddharitvāna pacchato
     bhaṇḍaṃ 1- te pātayissāmi; 2- evaṃ jānāhi kappakāti. 3-
Taṃ sutvā vāṇijo "kena nu kho kāraṇenesa maṃ evaṃ vadatīti
cintetvā ito cito ca olokento taṃ gadrabhiṃ disvā
"imāya esa evaṃ sikkhāpito bhavissati, `evarūpiṃ nāma te
gadrabhiṃ ānessāmīti mātugāmena taṃ palobhetvā nessāmīti
cintetvā imaṃ gāthamāha
         "catuppadiṃ saṅkhamukhiṃ          nāriṃ sabbaṅgasobhiniṃ
          bhariyaṃ te ānayissāmi,     evaṃ jānāhi gadrabhāti.
Taṃ sutvā tuṭṭhacitto gadrabho imaṃ gāthamāha
         "catuppadiṃ saṅkhamukhiṃ          nāriṃ sabbaṅgasobhiniṃ
          bhariyaṃ me ānayissasi,      evaṃ jānāhi kappaka
          kappaka bhiyyo gamissāmi     yojanāni catuddasāti.
Atha naṃ kappako "tenahi ehīti gahetvā sakaṭṭhānaṃ agamāsi.
So katipāhaccayena taṃ āha "nanu maṃ tumhe  `bhariyante
@Footnote: 1. Sī. Ma. Yu. dantaṃ. 2. Sī. sāvayissāmi. 3. Sī. Ma. Yu. kappaṭa.
Ānayissāmīti avocutthāti. "āma vuttaṃ, nāhaṃ attano kathaṃ
bhindissāmi, bhariyante ānayissāmi; vaṭṭaṃ pana tuyhaṃ ekakasseva
dassāmi, tuyhaṃ attano 1- dutiyassa taṃ pahotu vā mā vā, tvameva
jāneyyāsi; ubhinnaṃ vo saṃvāsamanvāya puttāpi jāyissanti, tehipi
bahūhi saddhiṃ tuyhaṃ taṃ pahotu vā mā vā, tvameva jāneyyāsīti.
Gadrabho, tasmiṃ kathenteyeva, anapekkho ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā "tadā bhikkhave gadrabhī
janapadakalyāṇī ahosi, gadrabho nando, vāṇijo ahameva,
evaṃ pubbepesa mayā mātugāmena palobhetvā vinītoti jātakaṃ
niṭṭhāpesīti.
                      Nandattheravatthu.
                      -----------
                 10. Cundasūkarikavatthu. (10)
     "idha socati pecca socatīti imaṃ dhammadesanaṃ satthā veḷuvane
viharanto cundasūkarikaṃ nāma ārabbha kathesi.
     So kira pañcapaṇṇāsa vassāni sūkare vadhitvā khādanto
ca vikkīṇanto ca jīvitaṃ kappesi. Chātakakāle sakaṭena vīhī
ādāya janapadaṃ gantvā ekanāḷidvināḷimattena gāmasūkarapotake
@Footnote: 1. Ma.  tuyhaṃ vettanaṃ dutiyassa pahotu vā mā vā, Sī. tuyhaṃ pana attadutiyassa.
Kīṇitvā sakaṭaṃ pūretvā āgantvā pacchānivesane vajaṃ viya
ekaṭṭhānaṃ parikkhipitvā tattheva tesaṃ nivāpaṃ ropetvā, tesu
nānāgacche ca sarīravalañjañca khāditvā vaḍḍhitesu, yaṃ yaṃ
māretukāmo hoti, taṃ taṃ āḷāhane niccalaṃ bandhitvā sarīramaṃsassa
uddhumāyitvā bahalabhāvatthaṃ caturassamuggarena pothetvā "bahalamaṃso
jātoti ñatvā mukhaṃ vivaritvā dantantare daṇḍakaṃ datvā lohanāḷiyā
pakkuṭṭhitaṃ uṇhodakaṃ mukhe āsiñcati. Taṃ kucchiyaṃ pavisitvā pakkuṭṭhitaṃ
karīsaṃ ādāya adhobhāgena nikkhamitvā, yāva thokaṃ karīsaṃ
atthi, tāva āvilaṃ hutvā nikkhamati, suddhe udare, acchaṃ
anāvilaṃ nikkhamati. Athassa avasesaṃ udakaṃ piṭṭhiyaṃ āsiñcati. Taṃ
kāḷacammaṃ uppātetvā gacchati. Tato tiṇukkāya lomāni
jhāpetvā tiṇhena asinā sīsaṃ chindati. Paggharantaṃ lohitaṃ
bhājanena paṭiggahetvā maṃsaṃ lohitena madditvā pacitvā
puttadāramajjhe nisinno khāditvā sesaṃ vikkīṇāti. Tassa iminā
niyāmeneva jīvitaṃ kappentassa pañcapaṇṇāsa vassāni atikkantāni.
Tathāgate dhuravihāre vasante, ekadivasaṃpi pupphamuṭṭhimattena pūjā vā
kaṭacchumattabhikkhādānaṃ vā aññaṃ vā kiñci puññaṃ nāma nāhosi.
Athassa sarīre rogo uppajji. Jīvantasseva avīcimahānirayasantāpo
upaṭṭhahi. Avīcisantāpo nāma yojanasate ṭhatvā olokentassa
akkhīni bhindanasamattho pariḷāho hoti. Vuttampi cetaṃ
     "samantā yojanasataṃ  pharitvā tiṭṭhati sabbadāti. 1-
     Nāgasenattherena panassa pākatikaaggisantāpato adhimattatāya
ayamupamā vuttā "yathā mahārāja kuṭāgāramatto pāsāṇopi
nirayaaggimhi pakkhitto khaṇena vilayaṃ gacchati, nibbattasattā
panettha kammabalena mātukucchigatā viya na vilīyantīti. 2- Tassa
tasmiṃ santāpe upaṭṭhite, kammasarikkhako ākāro uppajji.
Gehamajjheyeva sūkararavaṃ ravitvā jannukehi vicaranto puratthimavatthumpi
pacchimavatthumpi gacchati. Athassa gehamānusakā taṃ daḷhaṃ gahetvā
mukhaṃ pidahanti. Kammavipāko nāma na sakkā kenaci paṭibāhituṃ. So
viravanto ito cito ca vicarati. Samantā sattasu gharesu manussā
niddaṃ na labhanti. Maraṇabhayena tajjitassa panassa bahi nikkhamanaṃ
nivāretuṃ asakkonto sabbo gehajano, yathā anto ṭhito bahi
vicarituṃ na sakkoti; tathā gehadvārāni pidahitvā bahigehaṃ
parivāretvā rakkhanto acchati. Itaropi antogeheyeva
nirayasantāpena viravanto ito cito ca vicarati. Evaṃ satta
divasāni vicaritvā aṭṭhame divase kālaṃ katvā avīcimahāniraye
nibbatti. Avīcimahānirayo devadūtasuttantena vaṇṇetabbo. Bhikkhū
tassa gharadvārena gacchantā taṃ saddaṃ sutvā "sūkarasaddoti
saññino hutvā vihāraṃ gantvā satthu santike nisinnā evamāhaṃsu
@Footnote: 1. Ma. upa. 14/341. "tassa ayomayā bhūmi jalitā tejasā yuttā, samantā...sabbadāti
@devadūtasutte āgatā. 2. milinda. 92.
"bhante cundasūkarikassa gehadvāraṃ pidahitvā sūkarānaṃ māriyamānānaṃ,
ajja sattamo divaso; gehe kāci maṅgalakiriyā bhavissati maññe,
ettake nāma bhante sūkare mārentassa ekampi mettacittaṃ vā
kāruññaṃ vā natthi, na ca vata no evarūpo kakkhaḷo pharuso
satto diṭṭhapubboti. Satthā "na bhikkhave so ime satta divase
sūkare māreti, kammasarikkhakaṃ panassa udapādi, jīvantasseva
avīcimahānirayasantāpo upaṭṭhāsi, so tena santāpena satta divasāni
sūkararavaṃ ravanto antonivesane vicaritvā ajja kālaṃ katvā
avīcimhi nibbattoti vatvā, "bhante idha loke evaṃ socitvā
puna gantvā socanaṭṭhāneyeva nibbattoti vutte, "āma bhikkhave,
pamatto nāma gahaṭṭho vā hotu pabbajito vā, ubhayattha
socatiyevāti vatvā imaṃ gāthamāha
                "idha socati pecca socati
                 pāpakārī ubhayattha socati,
                 so socati so vihaññati
                 disvā kammakiliṭṭhamattanoti.
     Tattha "pāpakārīti; nānappakārassa pāpakammassa kārako
puggalo "akataṃ vata me kalyāṇaṃ, kataṃ me pāpanti ekaṃseneva
maraṇasamaye idha socati, idamassa kammasocanaṃ; vipākaṃ anubhavanto pana
pecca socati, idamassa paraloke vipākasocanaṃ; evaṃ so ubhayattha
socatiyeva. Teneva kāraṇena jīvamānoyeva so cundasūkarikopi
Socati. Disvā kammakiliṭṭhamattanoti: attano kiliṭṭhakammaṃ
passitvā socati, nānappakāraṃ vilapanto vihaññati kilamatīti.
     Gāthāpariyosāne bahū sotāpannādayo ahesuṃ, mahājanassa
sātthikā desanā jātāti.
                      Cundasūkarikavatthu.
                      -----------
                11. Dhammikaupāsakavatthu. (11)
     "idha modati pecca modatīti imaṃ dhammadesanaṃ satthā jetavane
viharanto dhammikaupāsakaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira pañcasatā dhammikaupāsakā nāma ahesuṃ. Tesu
ekekassa pañca pañca upāsakasatāni parivāro. Yo tesaṃ jeṭṭhako,
tassa satta puttā satta dhītaro. Tesu ekekassa ekekā
salākayāgu salākabhattaṃ pakkhikabhattaṃ saṅghabhattaṃ uposathikabhattaṃ
āgantukabhattaṃ vassāvāsikaṃ ahosi. Tepi sabbeva anujātaputtā
nāma ahesuṃ. Iti cuddasannaṃ puttānaṃ bhariyāya  upāsakassāti
soḷasa salākayāguādīni pavattanti. Iti so saputtadāro sīlavā
kalyāṇadhammo dānasaṃvibhāgarato ahosi. Athassa aparabhāge
rogo uppajji. Āyusaṅkhāro parihāyi. So dhammaṃ sotukāmo
"aṭṭha vā me soḷasa vā bhikkhū pesethāti satthu santikaṃ
Pahiṇi. Satthā bhikkhū pesesi. Te gantvā tassa mañcaṃ parivāretvā
paññattesu āsanesu nisinnā, "bhante ayyānaṃ me dassanaṃ
dullabhaṃ bhavissati, dubbalomhi, ekaṃ me suttaṃ sajjhāyathāti
vuttā, "kataraṃ suttaṃ sotukāmo upāsakāti, "sabbabuddhānaṃ
avijahitaṃ satipaṭṭhānasuttanti 1- vutte, "ekāyano ayaṃ bhikkhave
maggo sattānaṃ visuddhiyāti suttantaṃ paṭṭhapesuṃ. Tasmiṃ khaṇe
chahi devalokehi sabbālaṅkārapaṭimaṇḍitā sahassasindhavayuttā
diyaḍḍhayojanasatikā cha rathā āgamiṃsu. Tesu ṭhitā devatā
"amhākaṃ devalokaṃ nessāma, amhākaṃ devalokaṃ nessāma,
ambho mattikabhājanaṃ bhinditvā suvaṇṇabhājanaṃ gaṇhanto viya
amhākaṃ devaloke abhiramituṃ idha nibbattatūti 2- vadiṃsu. Upāsako
dhammassavanantarāyaṃ anicchanto "āgametha āgamethāti āha.
Bhikkhū "amhe vadatīti saññāya tuṇhī ahesuṃ. Athassa puttadhītaro
"amhākaṃ pitā pubbe dhammassavanena atitto ahosi, idāni
pana bhikkhū pakkosāpetvā sajjhāyaṃ kāretvā sayameva vāreti,
maraṇassa abhāyanakasatto nāma natthīti viraviṃsu. Bhikkhū "idāni
anokāsoti uṭṭhāyāsanā pakkamiṃsu. Upāsako thokaṃ vītināmetvā
satiṃ paṭilabhitvā putte pucchi "kasmā kandathāti. "tāta
tumhe bhikkhū pakkosāpetvā dhammaṃ suṇantā sayameva vārayittha,
atha mayaṃ `maraṇassa abhāyanakasatto nāma natthīti kandimhāti.
@Footnote: 1. dī. mahā. 10/325. 2. Ma. nibbattāhīti.
"ayyā pana kuhinti. "anokāsoti uṭṭhāyāsanā pakkantā
tātāti. "nāhaṃ ayyehi saddhiṃ kathemīti. "atha kena saddhiṃ
kathethāti. "../../bdpicture/chahi devalokehi devatā cha rathe alaṅkaritvā
ādāya ākāse ṭhatvā `amhākaṃ devaloke abhiramāhi,
amhākaṃ devaloke abhiramāhīti saddaṃ karonti, tāhi saddhiṃ
kathemīti. "kuhiṃ tāta rathā, na mayaṃ passāmāti. "atthi
pana mayhaṃ ganthitāni pupphānīti. "atthi  tātāti. "kataro
devaloko ramaṇīyoti. "sabbabodhisattānaṃ buddhamātāpitūnañca
vasanaṭṭhānaṃ tusitabhavanaṃ ramaṇīyaṃ tātāti. "tenahi `tusitabhavanato
āgatarathe pupphadāmaṃ laggatūti pupphadāmaṃ khipathāti. Te khipiṃsu.
Taṃ rathadhure laggitvā ākāse olambi. Mahājano tadeva passati,
rathaṃ na passati. Upāsako "passathetaṃ pupphadāmanti vatvā,
"āma passāmāti vutte, "etaṃ tusitabhavanato āgatarathe olambati,
ahaṃ tusitabhavanaṃ gacchāmi, tumhe mā cintayittha, mama santike
nibbattitukāmā hutvā mayā kataniyāmeneva puññāni karothāti
vatvā kālaṃ katvā tusitabhavanato āgatarathe patiṭṭhāsi. Tāvadevassa
tigāvutappamāṇo saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍito attabhāvo
nibbatti, accharāsahassaṃ parivāresi, pañcavīsatiyojanikaṃ ratanavimānaṃ
pāturahosi. Tepi bhikkhū vihāraṃ anuppatte satthā pucchi "sutā
bhikkhave upāsakena dhammadesanāti. "āma bhante, antarāyeva
pana `āgamethāti vāresi, athassa puttadhītaro kandiṃsu, mayaṃ
`idāni Anokāsoti uṭṭhāyāsanā nikkhantāti. "na so bhikkhave
tumhehi saddhiṃ kathesi; chahi pana devalokehi devatā cha rathe
alaṅkaritvā āharitvā taṃ upāsakaṃ pakkosiṃsu, so dhammadesanāya
antarāyaṃ anicchanto tāhi saddhiṃ kathesīti. "evaṃ bhanteti. "evaṃ
bhikkhaveti. "idāni kuhiṃ nibbattoti. "tusitabhavane bhikkhaveti. "bhante
idha ñātimajjhe modamāno caritvā puna modanaṭṭhāneyeva
nibbattoti. "āma bhikkhave, appamattā hi gahaṭṭhā vā
pabbajitā vā sabbattha modantiyevāti vatvā imaṃ gāthamāha
                "idha modati pecca modati
                 katapuñño ubhayattha modati,
                 so modati so pamodati
                 disvā kammavisuddhimattanoti.
     Tattha katapuññoti: nānappakārassa kusalassa kārako
puggalo "akataṃ vata me pāpaṃ, kataṃ vata me kalyāṇanti idha
kammamodanena modati, pecca vipākamodanena modati, evaṃ ubhayattha
modati nāma. Kammavisuddhinti: dhammikaupāsakopi attano kammavisuddhiṃ
puññakammasampattiṃ disvā kālakiriyato pubbe idha lokepi modati,
kālaṃ katvā idāni paralokepi pamodati atimodatiyevāti.
     Gāthāpariyosāne bahū sotāpannādayo ahesuṃ, mahājanassa
sātthikā dhammadesanā jātāti.
                     Dhammikaupāsakavatthu.
                    --------------
                  12. Devadattavatthu. (12)
     "idha tappati pecca tappatīti imaṃ dhammadesanaṃ satthā
jetavane viharanto devadattaṃ ārabbha kathesi.
     Devadattassa vatthuṃ pabbajitakālato paṭṭhāya yāva paṭhavippavesanā
devadattaṃ ārabbha bhāsitāni sabbāni jātakāni vitthāretvā kathitaṃ.
Ayaṃ panettha saṅkhepo:
     satthari, anupiyaṃ nāma mallānaṃ nigamo, taṃ nissāya anupiyambavane
viharanteyeva, tathāgatassa lakkhaṇapaṭiggahaṇadivaseyeva asītisahassehi
ñātikulehi "rājā vā hotu buddho vā, khattiyaparivāro
vicarissatīti asītisahassaputtā paṭiññātā, tesu yebhuyyena
pabbajitesu, "bhaddiyarājānaṃ anuruddhaṃ ānandaṃ bhaguṃ kimbilaṃ devadattanti
ime cha sakke apabbajante disvā "mayaṃ attano putte
pabbājema, ime cha sakkā na ñātakā maññe; tasmā na
pabbajantīti kathaṃ samuṭṭhāpesuṃ. Atha mahānāmo sakko anuruddhaṃ
upasaṅkamitvā "tāta amhākaṃ kulā pabbajito natthi, tvaṃ vā
pabbaja, ahaṃ vā pabbajissāmīti āha. So pana sukhumālo hoti
sampannabhogo, "natthīti vacanampi tena na sutapubbaṃ. Ekadivasaṃ hi
tesu chasu khattiyesu  guḷakīḷāya kīḷantesu, anuruddho pūvena parājito
pūvatthāya pahiṇi. Athassa mātā pūve sajjetvā pahiṇi. Te
khāditvā pana kīḷiṃsu. Punappunaṃ tasseva parājayo hoti. Mātā
panassa pahite  pahite tikkhattuṃ pūve pahiṇitvā catutthavāre
"pūvā  natthīti pahiṇi. So "natthīti vacanassa assutapubbattā
"esāpekā pūvavikati bhavissatīti maññamāno "natthipūvameva
āharathāti pesesi. Mātā panassa, "natthipūvaṃ kira ayye dethāti
vutte, "mama puttena `natthīti padaṃ na sutapubbaṃ, iminā pana
upāyena etamatthaṃ jānāpessāmīti tucchaṃ suvaṇṇapātiṃ aññāya
suvaṇṇapātiyā paṭikujjitvā pesesi. Nagarapariggāhikā devatā
cintesuṃ "anuruddhasakkena annabhārakāle attano bhāgabhattaṃ
upariṭṭhapaccekabuddhassa datvā `natthīti me vacanassa savanaṃ mā
hotu, bhojanuppattiṭṭhānajānanaṃ mā hotūti patthanā katā, sacāyaṃ
tucchapātiṃ passissati; devasamāgamaṃ pavisituṃ na labhissāma, sīsampi
no sattadhā phaleyyāti. Atha naṃ pātiṃ dibbapūvehi puṇṇaṃ akaṃsu.
Tassā guḷamaṇḍale ṭhapetvā ugghāṭitamattāya pūvagandho sakalanagaraṃ
chādetvā ṭhito. Pūvakhaṇḍaṃ mukhe ṭhapitamattameva sattarasaharaṇīsahassāni
anuphari. So cintesi "nāhaṃ mātu piyo, ettakaṃ me kālaṃ imaṃ
natthipūvannāma na paci, ito paṭṭhāya aññaṃ pūvaṃ na khādissāmīti
gehaṃ gantvā mātaraṃ pucchi "amma tumhākaṃ ahaṃ piyo, appiyoti.
"tāta ekakkhino akkhi viya hadayaṃ viya ca atipiyo meti. "atha
kasmā ettakaṃ kālaṃ mayhaṃ natthipūvaṃ na pacittha ammāti. Sā
cullupaṭṭhākaṃ pucchi "atthi kiñci pātiyaṃ tātāti. "paripuṇṇā
ayye pātī pūvehi, evarūpā pūvā nāma me na diṭṭhapubbāti.
Sā cintesi "mayhaṃ putto puññavā katābhinīhāro bhavissati,
Devatāhi pātiṃ pūretvā pahitā bhavissantīti. Atha naṃ putto
"amma ito paṭṭhāyāhaṃ aññaṃ pūvannāma na khādissāmi, natthipūvameva
paceyyāsīti. Sāpissa tato paṭṭhāya, "pūvaṃ khāditukāmomhīti
vutte, tucchapātimeva aññāya pātiyā paṭikujjitvā pesesi.
Yāva agāramajjhe vasi, tāvassa devatā dibbapūve pahiṇiṃsu. So
ettakaṃpi ajānanto pabbajjannāma kiṃ jānissati, tasmā "kā
esā pabbajjā nāmāti bhātaraṃ pucchitvā, "ohāritakesamassunā
kāsāyanivatthena kaṭṭhatthare vā vidalamañcake vā nipajjitvā
piṇḍāya carantena viharitabbaṃ, esā pabbajjā nāmāti vutte,
"bhātika ahaṃ sukhumālo, nāhaṃ sakkhissāmi pabbajitunti āha.
"tenahi tāta kammantaṃ uggahetvā gharāvāsaṃ vasa, na hi sakkā
amhesu ekena apabbajitunti āha. Atha naṃ "ko eso kammanto
nāmāti pucchi. Bhattuṭṭhānaṭṭhānaṃpi ajānanto kulaputto kammantaṃ
nāma kiṃ jānissati. Ekadivasaṃ hi tiṇṇaṃ khattiyānaṃ kathā udapādi
"bhattaṃ nāma kuhiṃ uṭṭhahatīti. Kimbilo āha "koṭṭhe uṭṭhahatīti.
Atha naṃ bhaddiyo "tvaṃ bhattassa uṭṭhānaṭṭhānaṃ na jānāsi,
bhattannāma ukkhaliyaṃ uṭṭhahatīti āha. Anuruddho "tumhe dvepi
na jānātha, bhattannāma ratanamakulāya suvaṇṇapātiyaṃ uṭṭhahatīti
āha. Tesu kira ekadivasaṃ kimbilo koṭṭhato vīhī otāriyamāne
disvā "ete koṭṭhakeyeva jātāti saññī ahosi. Bhaddiyopi
ekadivasaṃ ukkhalito bhattaṃ vaḍḍhiyamānaṃ disvā "ukkhaliyaññeva
Uppannanti saññī ahosi. Anuruddhena pana neva vīhī koṭṭentā
na bhattaṃ pacentā vā vaḍḍhentā vā diṭṭhapubbā, vaḍḍhetvā
pana purato ṭhapitameva passati. So "bhuñjitukāmakāle bhattaṃ pātiyaṃ
uṭṭhahatīti saññamakāsi. Evaṃ tayopi te bhattuṭṭhānaṭṭhānaṃpi na
jānanti. Tenāyaṃ "ko esa kammanto nāmāti pucchitvā
"paṭhamaṃ khettaṃ kasāpetabbantiādikaṃ saṃvacchare saṃvacchare kattabbaṃ
kiccaṃ sutvā "kadā kammantānaṃ anto paññāyissati, kadā mayaṃ
appossukkā bhoge bhuñjissāmāti vatvā, kammantānaṃ apariyantatāya
akkhātāya, "tenahi tvaññeva gharāvāsaṃ vasa, na mayhaṃ etena
atthoti vatvā mātaraṃ upasaṅkamitvā "anujānāhi maṃ amma,
ahaṃ pabbajissāmīti vatvā, tāya tikkhattuṃ  paṭikkhipitvā "sace
te sahāyako bhaddiyarājā pabbajissati, tena saddhiṃ pabbajāhīti
vutte, taṃ upasaṅkamitvā "mama kho samma pabbajjā tava
paṭibaddhāti vatvā taṃ nānappakārehi saññāpetvā sattame
divase attanā saddhiṃ pabbajatthāya paṭiññaṃ gaṇhi. Tato "bhaddiyo
sakyarājā anuruddho ānando bhagu kimbilo devadatto cāti
ime cha khattiyā upālikappakasattamā, devā viya dibbasampattiṃ
sattāhaṃ mahāsampattiṃ anubhavitvā uyyānaṃ gacchantā viya caturaṅginiyā
senāya nikkhamitvā paravisayaṃ patvā rājāṇāya sabbasenaṃ
nivattāpetvā paravisayaṃ okkamiṃsu. Tattha cha khattiyā attano
ābharaṇāni omuñcitvā bhaṇḍikaṃ katvā "handa bhaṇe upāli
Nivattassu, alaṃ te ettakaṃ jīvikāyāti tassa adaṃsu. So tesaṃ
pādamūle pavattitvā paridevitvā tesaṃ āṇaṃ atikkamituṃ asakkonto
uṭṭhāya taṃ gahetvā nivatti. Tesaṃ dvidhā jātakāle vanaṃ
rodanappattaṃ viya paṭhavī kampanākārappattā viya ahosi. Upālikappakopi
thokaṃ gantvā nivattitvā evaṃ cintesi "caṇḍā kho sākiyā
`iminā kumārā nipātitāti ghāteyyuṃpi maṃ, ime hi nāma
sakyakumārā evarūpaṃ sampattiṃ pahāya imāni anagghāni ābharaṇāni
kheḷapiṇḍaṃ viya chaḍḍetvā pabbajissanti, kimaṅgaṃ panāhanti
cintetvā bhaṇḍikaṃ omuñcitvā tāni ābharaṇāni rukkhe laggitvā
"atthikā gaṇhantūti vatvā tesaṃ santikaṃ gantvā tehi "kasmā
nivattosīti puṭṭho tamatthaṃ ārocesi. Atha naṃ te ādāya satthu
santikaṃ gantvā bhagavantaṃ vanditvā "mayaṃ bhante sākiyā nāma
mānanissitā, ayaṃ amhākaṃ dīgharattaṃ paricārako, imaṃ paṭhamataraṃ
pabbājetha, mayamassa abhivādanādīni karissāma, evaṃ no māno
nimmādayissatīti vatvā taṃ paṭhamataraṃ pabbājetvā pacchā sayaṃ pabbajiṃsu.
Tesu āyasmā bhaddiyo teneva antaravassena tevijjo ahosi.
Āyasmā anuruddho dibbacakkhuko hutvā pacchā mahāpurisavitakkasuttaṃ 1-
sutvā arahattaṃ pāpuṇi. Āyasmā ānando sotāpattiphale patiṭṭhahi.
Bhagutthero ca kimbilatthero ca aparabhāge vipassanaṃ vaḍḍhetvā
arahattaṃ pāpuṇiṃsu. Devadatto pothujjanikaṃ iddhiṃ patto.
@Footnote: 1. aṅ. aṭṭhaka. 23/233.
Aparabhāge satthari kosambiyaṃ viharante, sasāvakasaṅghassa tathāgatassa
mahanto lābhasakkāro nibbatti. Tattha vatthabhesajjādihatthā
manussā vihāraṃ pavisitvā "kuhiṃ satthā, kuhiṃ sārīputtatthero, kuhiṃ
mahāmoggallānatthero, kuhiṃ mahākassapatthero, kuhiṃ bhaddiyatthero,
kuhiṃ anuruddhatthero, kuhiṃ ānandatthero, kuhiṃ bhagutthero, kuhiṃ
kimbilattheroti asītimahāsāvakānaṃ nisinnaṭṭhānaṃ olokentā vicaranti.
"devadattatthero kuhiṃ nisinno vā ṭhito vāti pucchanto nāma
natthi. So cintesi "ahaṃ etehi saddhiṃyeva pabbajito, etepi
khattiyapabbajitā, ahaṃpi khattiyapabbajito; lābhasakkārahatthā manussā
ete pariyesanti, mama nāmaṃ gahetāpi natthi, kena nu kho
saddhiṃ ekato hutvā kaṃ pasādetvā mama lābhasakkāraṃ nibbatteyyanti.
Athassa etadahosi "ayaṃ rājā bimbisāro paṭhamadassaneneva
ekādasanahutehi saddhiṃ sotāpattiphale patiṭṭhito, na sakkā
etena saddhiṃ ekato bhavituṃ, kosalaraññāpi saddhiṃ na sakkā
ekato bhavituṃ, ayaṃ kho pana rañño putto ajātasattukumāro
kassaci guṇadosaṃ na jānāti, etena saddhiṃ ekato bhavissāmīti.
So kosambito rājagahaṃ gantvā kumārakavaṇṇaṃ abhinimminitvā
cattāro āsīvise catūsu hatthapādesu ekaṃ gīvāya bandhitvā
ekaṃ sīse cumbaṭakaṃ katvā ekaṃ ekaṃsaṃ karitvā imāya ahimekhalāya
ākāsato oruyha ajātasattussa ucchaṅge nisīditvā, tena
bhītena "kosi tvanti vutte, "ahaṃ devadattoti vatvā tassa
Bhayavinodanatthaṃ taṃ attabhāvaṃ paṭisaṃharitvā saṅghāṭipattacīvaradharo
purato ṭhatvā taṃ pasādetvā lābhasakkāraṃ nibbattesi. So
lābhasakkārābhibhūto "ahaṃ bhikkhusaṅghaṃ pariharissāmīti pāpakaṃ cittaṃ
uppādetvā saha cittuppādena iddhito parihāyitvā satthāraṃ
veḷuvanavihāre sarājikāya parisāya dhammaṃ desentaṃ vanditvā
uṭṭhāyāsanā añjalimpaggayha "bhagavā bhante etarahi jiṇṇo
vuḍḍho mahallako, appossukko diṭṭhadhammasukhavihāraṃ anuyuñjatu;
ahaṃ bhikkhusaṅghaṃ pariharissāmi, niyyādetha me bhikkhusaṅghanti vatvā
satthārā kheḷāsikavādena apasādetvā paṭikkhitto, anattamano
imaṃ paṭhamaṃ tathāgate āghātaṃ bandhitvā apakkami. Athassa bhagavā
rājagahe pakāsanīyakammaṃ kāresi. So "pariccattodāni ahaṃ
samaṇena gotamena, idānissa anatthaṃ karissāmīti ajātasattuṃ
upasaṅkamitvā "pubbe kho kumāra manussā dīḍāyukā, etarahi
appāyukā, ṭhānaṃ kho panetaṃ vijjati, yaṃ tvaṃ kumārova samāno
kālaṃ kareyyāsi, tenahi tvaṃ kumāra pitaraṃ hantvā rājā hohi,
ahaṃ bhagavantaṃ hantvā buddho  bhavissāmīti vatvā, tasmiṃ rajje
patiṭṭhite, tathāgatassa vadhāya purise payojetvā, tesu sotāpattiphalaṃ
patvā nivattesu, sayaṃ gijjhakūṭaṃ abhiruhitvā "ahameva samaṇaṃ
gotamaṃ jīvitā voropessāmīti silaṃ pavijjhitvā ruhiruppādakammaṃ
katvā imināpi upāyena māretuṃ asakkonto puna nāḷāgiriṃ
vissajjāpesi. Tasmiṃ āgacchante, ānandatthero attano jīvitaṃ satthu
Pariccajitvā purato aṭṭhāsi. Satthā nāgaṃ dametvā nagarā nikkhamitvā
vihāraṃ āgantvā anekasahassehi upāsakehi abhihaṭaṃ mahādānaṃ
paribhuñjitvā, tasmiṃ divase sannipatitānaṃ aṭṭhārasakoṭisaṅkhātānaṃ
rājagahavāsīnaṃ anupubbīkathaṃ kathesi. Caturāsītiyā pāṇasahassānaṃ
dhammābhisamayo jāto. "aho mahāguṇo āyasmā ānando;
tathārūpe nāma hatthināge āgacchante, attano jīvitaṃ pariccajitvā
satthu purato aṭṭhāsīti therassa guṇakathaṃ sutvā "na bhikkhave
idāneva, pubbepesa mamatthāya jīvitaṃ pariccajiyevāti vatvā bhikkhūhi
yācito cullahaṃsamahāhaṃsakakkaṭakajātakāni 1- 2- 3- kathesi.
     Devadattassāpi kammaṃ neva tathā rañño mārāpitattā,
na vadhakānaṃ payojitattā, na silāya paviddhattā, pākaṭaṃ ahosi;
yathā nāḷāgirihatthino vissajjitattā. Tadā hi mahājano "rājāpi
devadatteneva mārāpito, vadhakāpi payojitā, silāpi paviddhā;
idāni pana tena nāḷāgiri vissajjāpito, evarūpaṃ nāma pāpaṃ
gahetvā rājā vicaratīti kolāhalamakāsi. Rājā mahājanassa kathaṃ
sutvā pañca thālipākasatāni harāpetvā na puna tassupaṭṭhānaṃ
agamāsi. Nāgarāpissa kulaṃ upagatassa bhikkhāmattampi nādaṃsu. So
parihīnalābhasakkāro kohaññena jīvitukāmo satthāraṃ upasaṅkamitvā
@Footnote: 1. khu. jā. asīti. 28/68. tadaṭṭhakathā. 8/211. 2. khu. jā. asīti. 28/77.
@tadaṭṭhakathā. 8/242.  3. khu. jā. catu. 27/145. tadaṭṭhakathā. 4/335. tattha pana
@"kakkārujātakanti khāyati.
Pañca vatthūni yācitvā bhagavatā "alaṃ devadatta, yo icchati,
āraññako hotūti paṭikkhitto, "kassāvuso vacanaṃ sobhaṇaṃ: kiṃ
tathāgatassa udāhu mama? ahaṃ hi ukkaṭṭhavasena evaṃ vadāmi `sādhu
bhante bhikkhū yāvajīvaṃ araññikā assu, piṇḍapātikā, paṃsukūlikā,
rukkhamūlikā, macchamaṃsaṃ na khādeyyunti, yo dukkhā muccitukāmo,
so mayā saddhiṃ āgacchatūti vatvā pakkāmi. Tassa vacanaṃ sutvā
ekacce navapabbajitā mandabuddhino "kalyāṇaṃ devadatto āha,
etena saddhiṃ vicarissāmāti tena saddhiṃ ekatova ahesuṃ. Iti so
pañcasatehi bhikkhūhi saddhiṃ tehi pañcahi vatthūhi lūkhappasannaṃ janaṃ
saññāpento kulesu viññāpetvā bhuñjanto saṅghabhedāya parakkami.
So bhagavatā "saccaṃ kira tvaṃ devadatta saṅghabhedāya parakkamasi
cakkabhedāyāti puṭṭho "saccaṃ bhagavāti vatvā "garuko kho
devadatta saṅghabhedotiādīhi ovaditopi satthu vacanaṃ anādayitvā
pakkanto, āyasmantaṃ ānandaṃ rājagahe piṇḍāya carantaṃ disvā
"ajjataggedānāhaṃ āvuso ānanda aññatreva bhagavatā aññatra
bhikkhusaṅghā uposathaṃ karissāmi, saṅghakammaṃ karissāmīti āha. Thero
tamatthaṃ bhagavato ārocesi. Taṃ viditvā satthā uppannadhammasaṃvego
hutvā "devadatto sadevakassa lokassa anatthanissitaṃ attano
avīcimhi pacanakammaṃ karotīti parivitakketvā
          "sukarāni asādhūni        attano ahitāni ca;
           yaṃ ve hitañca sādhuñca    taṃ ve paramadukkaranti
Imaṃ gāthaṃ vatvā puna imaṃ udānaṃ udānesi
          "sukaraṃ sādhunā sādhu,     sādhu pāpena dukkaraṃ;
           pāpaṃ pāpena sukaraṃ,     pāpamariyehi dukkaranti. 1-
     Athakho devadatto uposathadivase attano parisāya saddhiṃ
ekamantaṃ nisīditvā "yassimāni pañca vatthūni khamanti, so
salākaṃ gaṇhatūti vatvā, pañcasatehi vajjīputtakehi navakehi
appakataññūhi salākāya gahitāya, saṅghaṃ bhinditvā te bhikkhū
ādāya gayāsīsaṃ agamāsi. Tassa tattha gatabhāvaṃ sutvā satthā tesaṃ
bhikkhūnaṃ ānayatthāya dve aggasāvake pesesi. Te tattha gantvā
ādesanāpāṭihāriyānusāsaniyā ca iddhipāṭihāriyānusāsaniyā ca
anusāsantā te amataṃ pāyetvā ādāya ākāsenāgamiṃsu.
Kokālikopi kho "uṭṭhehi āvuso devadatta, nītā te bhikkhū
sārīputtamoggallānehi, nanu tvaṃ mayā vutto `mā āvuso
sārīputtamoggallānehi vissāsi; pāpicchā sārīputtamoggallānā,
pāpikānaṃ icchānaṃ vasaṅgatāti vatvā jannukena hadayamajjhe pahari.
Tassa tattheva uṇhaṃ lohitaṃ mukhato uggañchi.
     Āyasmantaṃ pana sārīputtaṃ bhikkhusaṅghaparivutaṃ ākāsenāgacchantaṃ
disvā bhikkhū āhaṃsu "bhante āyasmā sārīputto gamanakāle
attadutiyova gato, idāni mahāparivāro āgacchanto sobhatīti.
Satthā "na  bhikkhave idāneva, tiracchānayoniyaṃ nibbattakālepi
@Footnote: 1. cullavagga. 7/194. khu. u. 25/167.
Mama putto mama santikaṃ āgacchanto sobhatiyevāti vatvā
        "hoti sīlavataṃ attho       paṭisanthāravuttinaṃ.
         Lakkhaṇaṃ passa āyantaṃ      ñātisaṅghapurakkhitaṃ,
         atha passasimaṃ kālaṃ        suvihīnaṃva ñātibhīti 1-
idaṃ jātakaṃ 2- kathesi. Puna bhikkhūhi "bhante devadatto kira
dve aggasāvake ubhosu passesu nisīdāpetvā `buddhalīḷhāya
dhammaṃ desessāmīti tumhākaṃ anukiriyaṃ karīti vutte, "na bhikkhave
idāneva; pubbepesa mama anukiriyaṃ kātuṃ vāyami, na pana sakkhīti
vatvā
        "api vīraka passesi       sakuṇaṃ mañjubhāṇakaṃ
         mayuragīvasaṅkāsaṃ         patiṃ mayhaṃ saviṭṭhakaṃ?
                udakathalacarassa pakkhino
                niccaṃ āmakamacchabhojino
                tassānukaraṃ saviṭṭhako
                sevālehi paliguṇṭhito matoti 3-
nadīcarakākajātakaṃ 4- kathetvā, aparesupi divasesu tathārūpimeva kathaṃ
ārabbha
               "acāri vatāyaṃ vitudaṃ vanāni
                kaṭṭhaṅgarukkhesu asārakesu,
@Footnote: 1. khu. jā. eka. 27/4. tadaṭṭhakathā. 1/220. 2. lakkhaṇajātakaṃ. 3. khu. jā.
@duka. 27/75. tadaṭṭhakathā. 3/199. 4. jātake "vīrakajātakanti khāyati.
                  Athāsadā khadiraṃ jātasāraṃ,
                  yatthābhidā garuḷo uttamaṅganti 1- ca
         lasī ca te nipphalitā,        matthako ca vidālito,
         sabbā te phāsukā bhaggā,    dāni samma virocasīti 2- ca
evamādīni jātakāni 3- kathesi. Puna "akataññū devadattoti kathaṃ
ārabbha
           "akaramhā va te kiccaṃ,    yaṃ balaṃ ahuvamha se;
            migarāja namo tyatthu;     api kiñci labhāmha se.
            Mama lohitabhakkhassa        niccaṃ luddāni kubbato
            dantantaragato santo      taṃ bhuṃ, yaṃpi jīvasīti 4-
ādīni jātakāni 5- kathesi. Puna vadhāya parisakkanamassa ārabbha
           "ñātametaṃ kuruṅgassa       yaṃ tvaṃ sepaṇṇi seyyasi;
            aññaṃ sepaṇṇiṃ gacchāmi,    na me te ruccate phalanti 6-
ādīni jātakāni 7-  kathesi. Puna "ubhato parihīno devadatto
lābhasakkārato ca sāmaññato cāti kathāsu pavattamānāsu,
"na bhikkhave idāneva, pubbepi parihīnoyevāti vatvā
@Footnote: 1. khu. jā. duka. 27/77. tadaṭṭhakathā. 3/216. 2. khu. jā. eka. 27/46. tadaṭṭhakathā.
@2/387.  3. kandagalajātakañceva virocanajātakañca.   4. khu. jā. catu. 27/133.
@tadaṭṭhakathā. 4/258.  5. javasakuṇajātakaṃ.  6. khu. jā. eka. 27/7. tadaṭṭhakathā. 1/262.
@7. kuruṅgamigajātakaṃ.
           "akkhī bhinnā, paṭo naṭṭho,  sakhīgehe ca bhaṇḍanaṃ,
            ubhato paduṭṭhakammantā      udakamhi thalamhi cāti 1-
ādīni jātakāni 2- kathesi. Evaṃ rājagahe viharanto devadattaṃ
ārabbha bahūni jātakāni kathetvā, rājagahato sāvatthiṃ gantvā
jetavanamahāvihāre vāsaṃ kappesi.
     Devadattopi kho nava māse gilāno, pacchime kāle satthāraṃ
daṭṭhukāmo hutvā attano sāvake "ahaṃ satthāraṃ daṭṭhukāmo,
taṃ me dassethāti vatvā, tehi "tvaṃ samatthakāle satthārā
saddhiṃ verī hutvā acari, na mayaṃ taṃ tattha nessāmāti vutte,
"mā maṃ nāsetha, mayā satthari āghāto kato, satthu pana mayi
kesaggamattopi āghāto natthīti. So hi bhagavā
            vadhake devadattamhi        core aṅgulimālake
            dhanapāle rāhule ca       sabbattha samamānasoti
"dassetha me bhagavantanti punappunaṃ yāci. Atha naṃ te mañcakenādāya
nikkhamiṃsu. Tassāgamanaṃ sutvā bhikkhū satthu ārocesuṃ "bhante devadatto
kira tumhākaṃ dassanatthāya āgacchatīti. "na bhikkhave so
tenattabhāvena maṃ passituṃ labhissatīti. Bhikkhū kira pañcannaṃ vatthūnaṃ
āyācitakālato paṭṭhāya puna buddhe daṭṭhuṃ na labhanti, ayaṃ
dhammatā. "asukaṭṭhānañca asukaṭṭhānañca āgato bhanteti āhaṃsu.
"yaṃ icchati, taṃ karotu; na so maṃ passituṃ labhissatīti. "bhante
@Footnote: 1. khu. jā. eka. 27/45. tadaṭṭhakathā. 2/372. 2. ubhatobhaṭṭhajātakaṃ.
Ito yojanamattaṃ āgato, aḍḍhayojanaṃ, gāvutaṃ, pokkharaṇīsamīpaṃ
āgato bhanteti. "sacepi antojetavanaṃ pavisati, neva maṃ
passituṃ labhissatīti. Devadattaṃ gahetvā āgatā jetavanapokkharaṇītīre
mañcaṃ otāretvā pokkharaṇiyaṃ nahāyituṃ otariṃsu. Devadattopi
kho mañcato uṭṭhāya ubho pāde bhūmiyaṃ ṭhapetvā nisīdi. Te
paṭhaviṃ pavisiṃsu. So anukkamena yāva gopphakā yāva jannukā
yāva kaṭito yāva thanato yāva gīvato pavisitvā hanukaṭṭhikassa
bhūmiyaṃ patiṭṭhitakāle gāthamāha
              "imehi aṭṭhīhi tamaggapuggalaṃ
               devātidevaṃ naradammasārathiṃ
               samantacakkhuṃ satapuññalakkhaṇaṃ
               pāṇehi buddhaṃ saraṇaṃ gatosmīti.
Idaṃ kira ṭhānaṃ disvā tathāgato devadattaṃ pabbājesi. Sace hi
so na pabbajissa; gihī hutvā kammaṃ bhāriyaṃ akarissa, āyatiṃ
bhavassa paccayaṃ kātuṃ nāsakkhissa; pabbajitvā ca pana, kiñcāpi
kammaṃ bhāriyaṃ karissati, āyatiṃ bhavassa paccayaṃ kātuṃ sakkhissatīti naṃ
satthā pabbājesi. So hi ito satasahassakappamatthake aṭṭhissaro
nāma paccekabuddho bhavissati. So paṭhaviṃ pavisitvā avīcimhi
nibbatti. Niccale buddhe aparaddhabhāvena pana niccalova hutvā
paccati. Tiyojanasatike antoavīcimhi yojanasatubbedhamevassa sarīraṃ
nibbatti, sīsaṃ yāva kaṇṇasakkhalito upari ayakapallaṃ pāvisi, pādā
Yāva gopphakā heṭṭhā ayapaṭhaviṃ paviṭṭhā, mahātālakkhandhaparimāṇaṃ
ayasūlaṃ pacchimabhittito nikkhamitvā piṭṭhimajjhaṃ bhinditvā urena
nikkhamitvā puratthimabhittiṃ pāvisi, aparaṃ dakkhiṇabhittito nikkhamitvā
dakkhiṇapassaṃ bhinditvā vāmapassena nikkhamitvā uttarabhittiṃ
pāvisi, aparaṃ upari kapallato nikkhamitvā matthakaṃ bhinditvā
adhobhāgena nikkhamitvā ayapaṭhaviṃ pāvisi. Evaṃ so tattha niccalo
hutvā paccati.
     Bhikkhū "ettakaṃ ṭhānaṃ gantvā devadatto satthāraṃ daṭṭhuṃ
alabhitvāva paṭhaviṃ paviṭṭhoti kathaṃ samuṭṭhāpesuṃ. Satthā "na
bhikkhave devadatto idāneva mayi aparajjhitvā paṭhaviṃ pāvisi,
pubbepi paviṭṭhoyevāti vatvā, hatthirājakāle maggamuḷhaṃ purisaṃ
samassāsetvā attano piṭṭhiṃ āropetvā khemantaṃ pāpitassa
tena puna tikkhattuṃ āgantvā `aggaṭṭhāne majjhimaṭṭhāne mūleti
evaṃ dante chinditvā tatiyavāre mahāpurisassa cakkhupathaṃ atikkamantassa
tassa paṭhaviṃ paviṭṭhabhāvaṃ dīpetuṃ
     "akataññussa posassa       niccaṃ vivaradassino
      sabbañce paṭhaviṃ dajjā     neva naṃ abhirādhayeti 1-
imaṃ jātakaṃ 2- kathetvā, punapi tatheva kathāya samuṭṭhitāya, khantivādibhūte
attani aparajjhitvā kalāburājabhūtassa tassa paṭhaviṃ paviṭṭhabhāvaṃ
dīpetuṃ khantivādijātakaṃ, 3- culladhammapālabhūte attani aparajjhitvā
@Footnote: 1. khu. jā. eka. 27/23. tadaṭṭhakathā. 2/128. 2. sīlavanāgajātakaṃ. 3. khu. jā. catu.
@27/137. tadaṭṭhakathā. 4/275.
Mahāpatāparājabhūtassa tassa paṭhaviṃ paviṭṭhabhāvaṃ dīpetuṃ culladhamma-
pālajātakañca 1- kathesi.
     Paṭhaviṃ paviṭṭhe pana devadatte, mahājano haṭṭhatuṭṭho
dhajapatākakadaliyo ussāpetvā puṇṇaghaṭe ṭhapetvā "lābhā vata
noti mahantaṃ chaṇaṃ anubhoti. Tamatthaṃ bhagavato ārocesuṃ. Bhagavā
"na bhikkhave idāneva devadatte mate mahājano tussati, pubbepi
tussiyevāti vatvā, sabbajanassa appiye caṇḍe pharuse bārāṇasiyaṃ
piṅgalarāje nāma mate mahājanassa tuṭṭhabhāvaṃ dīpetuṃ
              "sabbo jano hiṃsito piṅgalena,
               tasmiṃ mate, paccayaṃ vedayanti,
               piyo nu te āsi akaṇhanetto.
               Kasmā tuvaṃ rodasi dvārapāla?
               Na me piyo āsi akaṇhanetto,
               bhāyāmi paccāgamanāya tassa,
               ito gato hiṃseyya maccurājaṃ,
               so hiṃsito āneyya naṃ puna idhāti
imaṃ piṅgalajātakaṃ 2- kathesi.
     Bhikkhū satthāraṃ pucchiṃsu "idāni bhante devadatto kuhiṃ
nibbattoti. "avīcimahāniraye bhikkhaveti. "bhante idha tappanto
@Footnote: 1. khu. jā. pañca. 27/171. tadaṭṭhakathā. 4/450. 2. khu. jā. duka. 27/92. tadaṭṭhakathā.
@3/321.
Vicaritvā puna gantvā tappanaṭṭhāneyeva nibbattoti. "āma
bhikkhave, pabbajitā vā hontu gahaṭṭhā vā pamādavihārino
ubhayattha tappantiyevāti vatvā imaṃ gāthamāha
              "idha tappati, pecca tappati,
               pāpakārī ubhayattha tappati;
              `pāpaṃ me katanti tappati,
               bhiyyo tappati duggatiṃ gatoti.
     Tattha "idha tappatīti: idha kammatappanena domanassamattena
tappati. Peccāti: paraloke pana vipākatappanena atidāruṇena
apāyadukkhena tappati. Pāpakārīti: nānappakārassa pāpassa kattā.
Ubhayatthāti: iminā vuttappakārena tappanena ubhayattha tappati nāma.
Pāpaṃ meti: so hi kammatappanena tappanto "pāpaṃ me katanti
tappati, taṃ appamattakaṃ tappanaṃ; vipākatappanena pana tappanto
bhiyyo tappati duggatiṃ gato, atipharusena tappanena ativiya tappatīti.
     Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Desanā
mahājanassa sātthikā jātāti.
                      Devadattavatthu.
                      ----------
                 13. Sumanādevīvatthu. (13)
     "idha nandati, pecca nandatīti imaṃ dhammadesanaṃ satthā
jetavane viharanto sumanādeviṃ ārabbha kathesi.
     Sāvatthiyaṃ hi devasikaṃ anāthapiṇḍikassa gehe dve bhikkhusahassāni
bhuñjanti, tathā visākhāya mahāupāsikāya. Sāvatthiyañca yo yo
dānaṃ dātukāmo hoti; so so tesaṃ ubhinnaṃ okāsaṃ labhitvāva
karoti. "kiṃkāraṇāti. "tumhākaṃ dānaggaṃ anāthapiṇḍiko vā
visākhā vā āgatāti pucchitvā, "nāgatāti vutte, satasahassaṃ
vissajjetvā katadānampi "kiṃ dānaṃ nāmetanti garahanti. Ubhopi
hi te bhikkhusaṅghassa ruciñca anucchavikakiccāni ca jānanti. Tesu
viharantesu, bhikkhū cittānurūpameva bhuñjanti. Tasmā sabbe dānaṃ
dātukāmā te gahetvā gacchanti. Iti te attano ghare bhikkhū
parivisituṃ na labhanti. Tato visākhā "ko nu kho mama ṭhāne ṭhatvā
bhikkhusaṅghaṃ parivisissatīti upadhārentī puttassa dhītaraṃ disvā taṃ
attano ṭhāne ṭhapesi. Sā tassā nivesane bhikkhusaṅghaṃ parivisati.
Anāthapiṇḍikopi mahāsubhaddaṃ nāma jeṭṭhadhītaraṃ ṭhapesi. Sā hi
bhikkhūnaṃ veyyāvaccaṃ karontī dhammaṃ suṇantī sotāpannā hutvā
patikulaṃ agamāsi. Tato cullasubhaddaṃ ṭhapesi. Sāpi tatheva karontī
sotāpannā hutvā patikulaṃ gatā. Atha sumanādeviṃ nāma kaniṭṭhadhītaraṃ
ṭhapesi. Sā pana dhammaṃ sutvā sakadāgāmiphalaṃ patvā, kumārikāva
hutvā tathārūpena aphāsukena āturā āhārupacchedaṃ katvā pitaraṃ
Daṭṭhukāmā hutvā pakkosāpesi. So ekasmiṃ dānagge tassā
sāsanaṃ sutvāva āgantvā "kiṃ amma sumaneti āha. Sā pitaraṃ
āha "kiṃ kaniṭṭhabhātikāti. "vippalapasi ammāti. "na vippalapāmi
kaniṭṭhabhātikāti. "bhāyasi ammāti. "na bhāyāmi kaniṭṭhabhātikāti.
Ettakaṃ vatvāyeva pana sā kālamakāsi. So sotāpannopi samāno
seṭṭhī dhītari uppannasokaṃ adhivāsetuṃ asakkonto dhītu sarīrakiccaṃ
kāretvā rodanto satthu santikaṃ gantvā, "kiṃ gahapati dukkhī dummano
assumukho rudamāno āgatosīti vutte, "dhītā me bhante sumanādevī
kālakatāti āha. "atha kasmā socasi, nanu sabbesaṃ ekaṃsikaṃ
maraṇanti. "jānāmetaṃ bhante, evarūpā pana me hirottappasampannā
dhītā, sā maraṇakāle satiṃ paccupaṭṭhāpetuṃ asakkontī vippalapamānā
matā: tena me anappakaṃ domanassaṃ uppajjatīti. "kiṃ pana tāya
kathitaṃ mahāseṭṭhīti. "ahaṃ taṃ bhante `kiṃ amma sumaneti āmantesiṃ,
atha maṃ āha `kiṃ kaniṭṭhabhātikāti; tato `vippalapasi ammāti vutte,
`na vippalapāmi kaniṭṭhabhātikāti; `bhāyasi ammāti, `na bhāyāmi
kaniṭṭhabhātikāti; ettakaṃ vatvā kālamakāsīti. Atha naṃ bhagavā āha
"na hi te mahāseṭṭhi dhītā vippalapatīti. "atha kasmā evamāhāti.
"kaniṭṭhattāyeva; dhītā hi te gahapati maggaphalehi tayā mahallikā;
tvaṃ hi sotāpanno, dhītā pana te sakadāgāminī; sā maggaphalehi
mahallikattā taṃ evamāhāti. "evaṃ bhanteti. "evaṃ gahapatīti.
"idāni kuhiṃ nibbattā bhanteti. "tusitabhavane gahapatīti vutte,
"bhante mama dhītā idha ñātakānaṃ antare nandamānā vicaritvā
ito gantvāpi nandanaṭṭhāneyeva nibbattāti. Atha naṃ satthā
"āma gahapati appamattā nāma gahaṭṭhā vā pabbajitā vā
idhaloke ca paraloke ca nandantiyevāti vatvā imaṃ gāthamāha
              "idha nandati, pecca nandati,
               katapuñño ubhayattha nandati,
              `puññaṃ me katanti nandati,
               bhiyyo nandati suggatiṃ gatoti.
     Tattha "idhāti: idhaloke kammanandanena nandati. Peccāti:
paraloke vipākanandanena nandati. Katapuññoti: nānappakārassa
puññassa kattā. Ubhayatthāti: idha "kataṃ me kusalaṃ, akataṃ me
pāpanti nandati, parattha vipākaṃ anubhavanto nandati. Puññaṃ meti:
idha nandanto pana "puññaṃ me katanti somanassamattakeneva
kammanandanaṃ upādāya nandati. Bhiyyoti: vipākanandanena pana
sugatiṃ gato, sattapaññāsavassakoṭiyo saṭṭhiñca vassasatasahassāni
dibbasampattiṃ anubhavanto tusitapure ativiya nandatīti.
     Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Mahājanassa
dhammadesanā sātthikā jātāti.
                      Sumanādevīvatthu.
                      -----------
               14. Dvesahāyakabhikkhuvatthu. (14)
     "bahumpi ce sahitaṃ bhāsamānoti imaṃ dhammadesanaṃ satthā
jetavane viharanto dve sahāyake bhikkhū ārabbha kathesi.
     Sāvatthīvāsino hi dve kulaputtā sahāyakā vihāraṃ gantvā
satthu dhammadesanaṃ sutvā kāme pahāya satthu sāsane uraṃ datvā
pabbajitvā pañca vassāni ācariyupajjhāyānaṃ santike vasitvā
satthāraṃ upasaṅkamitvā sāsane dhuraṃ pucchitvā vipassanādhurañca
ganthadhurañca vitthārato sutvā, eko tāva "ahaṃ bhante mahallakakāle
pabbajito na sakkhissāmi ganthadhuraṃ pūretuṃ, vipassanādhuraṃ pana
pūressāmīti yāva arahattā vipassanaṃ kathāpetvā ghaṭento vāyamanto
saha paṭisambhidāhi arahattaṃ pāpuṇi. Itaro pana "ahaṃ ganthadhuraṃ
pūressāmīti anukkamena tepiṭakaṃ buddhavacanaṃ uggaṇhitvā gatagataṭṭhāne
dhammaṃ katheti, sarabhaññaṃ bhaṇati pañcannaṃ bhikkhusatānaṃ dhammaṃ vācento
vicarati, aṭṭhārasannaṃ mahāgaṇānaṃ ācariyo ahosi. Bhikkhū satthu
santike kammaṭṭhānaṃ gahetvā itarassa therassa vasanaṭṭhānaṃ gantvā
tassovāde ṭhatvā arahattaṃ patvā theraṃ vanditvā "satthāraṃ
daṭṭhukāmamhāti vadanti. Thero "gacchatha āvuso, mama vacanena
satthāraṃ vanditvā asītimahāthere vandatha, sahāyakattheraṃpi me `amhākaṃ
ācariyo tumhe vandatīti vadethāti pesesi. Te vihāraṃ gantvā
satthārañceva asītimahāthere ca vanditvā ganthikattherassa santikaṃ
gantvā "bhante amhākaṃ ācariyo tumhe vandatīti vadanti. Itarena ca
`ko Nāmesoti vutte, "tumhākaṃ sahāyakabhikkhu bhanteti vadanti. Evaṃ
there punappunaṃ sāsanaṃ pahiṇante, so bhikkhu thokaṃ kālaṃ sahitvā
aparabhāge sahituṃ asakkonto, "amhākaṃ ācariyo tumhe vandatīti
vutte, "ko esoti vatvā, "tumhākaṃ sahāyakabhikkhu bhanteti vutte,
"kiṃ pana tumhehi tassa santike uggahitaṃ: kiṃ dīghanikāyādīsu aññataro
nikāyo, kiṃ tīsu piṭakesu ekaṃ piṭakanti vatvā, "catuppadikaṃpi gāthaṃ
na jānāti, paṃsukūlaṃ gahetvā pabbajitakāleyeva araññaṃ paviṭṭho,
bahū vata antevāsike labhi, tassa āgatakāle mayā pañhaṃ
pucchituṃ vaṭṭatīti cintesi. Aparabhāge thero satthāraṃ daṭṭhuṃ āgato,
sahāyakattherassa santike pattacīvaraṃ ṭhapetvā gantvā satthārañceva
asītimahāthere ca vanditvā sahāyakattherassa vasanaṭṭhānaṃ paccāgami.
Athassa so vattaṃ kāretvā samappamāṇaṃ āsanaṃ gahetvā "pañhaṃ
pucchissāmīti nisīdi. Tasmiṃ khaṇe satthā "esa evarūpaṃ mama puttaṃ
viheṭhetvā niraye nibbatteyyāti tasmiṃ anukampāya vihāracārikaṃ
caranto viya tesaṃ nisinnaṭṭhānaṃ gantvā paññatte buddhāsane
nisīdi. Tattha tattha nisīdantā hi bhikkhū buddhāsanaṃ paññāpetvā
va nisīdanti. Tena satthā pakatipaññatteyeva āsane nisīdi.
Nisajja kho pana ganthikabhikkhuṃ paṭhamajjhāne pañhaṃ pucchitvā, tasmiṃ
akathite, dutiyajjhānaṃ ādiṃ katvā aṭṭhasupi samāpattīsu rūpārūpesu
pañhaṃ pucchi. Ganthikatthero ekaṃpi kathetuṃ nāsakkhi. Itaro taṃ
sabbaṃ kathesi. Atha naṃ sotāpattimagge pañhaṃ pucchi. Ganthikatthero
Kathetuṃ nāsakkhi. Tato khīṇāsavattheraṃ pucchi. Thero kathesi. Satthā
"sādhu sādhūti abhinanditvā sesamaggesupi paṭipāṭiyā pañhaṃ pucchi.
Ganthikatthero ekaṃpi kathetuṃ nāsakkhi. Khīṇāsavo pana pucchitapucchitaṃ
kathesi. Satthā catūsupi ṭhānesu tassa sādhukāraṃ adāsi. Taṃ sutvā
bhummadeve ādiṃ katvā yāva brahmalokā sabbā devatā ceva
nāgasupaṇṇā ca sādhukāraṃ adaṃsu. Taṃ sādhukāraṃ sutvā tassa
antevāsikā ceva saddhivihārino ca satthāraṃ ujjhāyiṃsu "kiṃ
nāmetaṃ satthārā kataṃ: kiñci ajānantassa mahallakattherassa catūsu
ṭhānesu sādhukāraṃ adāsi, amhākaṃ panācariyassa sabbapariyattidharassa
pañcannaṃ bhikkhusatānaṃ pāmokkhassa pasaṃsāmattaṃpi na karīti. Atha
ne satthā "kinnāmetaṃ bhikkhave kathethāti pucchitvā, tasmiṃ atthe
ārocite, "bhikkhave tumhākaṃ ācariyo mama sāsane bhatiyā
gāvo rakkhanasadiso, mayhaṃ pana putto yathāruciyā pañcagorase
paribhuñjanakasāmisadisoti vatvā imā gāthā abhāsi
              "bahumpi ce sahitaṃ 1- bhāsamāno
               na takkaro hoti naro pamatto,
               gopova gāvo gaṇayaṃ paresaṃ
               na bhāgavā sāmaññassa hoti.
               Appampi ce sahitaṃ bhāsamāno
               dhammassa hoti anudhammacārī
@Footnote: 1. Ma. saṃhita. ayañhi gāthā upendavajiro nāma hoti, so ca ja ta ja gaṇehi ceva
@garudvayena ca niyamito, tasmā "saṃhita iti yujjati.
               Rāgañca dosañca pahāya mohaṃ
               sammappajāno suvimuttacitto
               anupādiyāno idha vā huraṃ vā,
               sa bhāgavā sāmaññassa hotīti.
     Tattha "sahitanti tepiṭakassa buddhavacanassetaṃ nāmaṃ, taṃ
ācariye upasaṅkamitvā uggaṇhitvā bahumpi paresaṃ bhāsamāno
vācento kathento, taṃ dhammaṃ sutvā yaṃ kārakena puggalena
kattabbaṃ, takkaro na hoti, kukkuṭassa pakkhapaharaṇamattampi
aniccādivasena manasikāraṃ nappavattesi; eso, yathā nāma divase
bhatiyā gāvo rakkhanto gopo pātova sampaṭicchitvā sāyaṃ
gaṇetvā sāmikānaṃ niyyādetvā divasabhatimattaṃ gaṇhāti, yathāruciyā
pana pañcagorase paribhuñjituṃ na labhati; evameva kevalaṃ antevāsikānaṃ
santikā vattapaṭivattakaraṇamattassa bhāgī hoti, sāmaññassa pana
bhāgī na hoti. Yathā pana gopālakena niyyāditānaṃ gunnaṃ pañcagorasaṃ
gosāmikāva paribhuñjanti; tathā tena kathitaṃ dhammaṃ sutvā
kārakapuggalā yathānusiṭṭhaṃ paṭipajjitvā, keci paṭhamajjhānādīni
pāpuṇanti, keci vipassanaṃ vaḍḍhetvā maggaphalāni pāpuṇanti,
gosāmikā gorasasseva, sāmaññassa bhāgino honti. Iti
satthā sīlasampannassa bahussutassa pamādavihārino aniccādivasena
yonisomanasikāre appavattassa bhikkhuno vasena paṭhamaṃ gāthaṃ
kathesi, na dussīlassa.
     Dutiyagāthā pana appassutassāpi yonisomanasikāre kammaṃ
karontassa kārakapuggalassa vasena kathitā. Tattha "appampi ceti:
thokaṃ ekavaggadvivaggamattampi. Dhammassa hoti anudhammacārīti:
atthamaññāya dhammamaññāya navalokuttaradhammassa anurūpaṃ dhammaṃ
pubbabhāgapaṭipadāsaṅkhātaṃ catupārisuddhisīladhutaṅgaasubhakammaṭṭhānādibhedaṃ
caranto anudhammacārī hoti "ajja ajjevāti paṭivedhaṃ ākaṅkhanto
vicarati; so imāya sammāpaṭipattiyā rāgañca dosañca pahāya
mohaṃ, sammā hetunā nayena parijānitabbadhamme parijānanto,
tadaṅgavikkhambhanasamucchedapaṭipassaddhinissaraṇavimuttīnaṃ vasena suvimuttacitto,
anupādiyāno idha vā huraṃ vā, idhalokaparaloke pariyāpannā vā
ajjhattikabāhirā vā khandhāyatanadhātuyo catūhi upādānehi
anupādiyanto mahākhīṇāsavo, maggasaṅkhātassa sāmaññassa vasena
āgatassa phalasāmaññassa ceva pañcaasekhadhammakkhandhasāmaññassa
ca bhāgavā hotīti. Ratanakūṭena viya agārassa, arahattena desanāya
kūṭaṃ gaṇhīti.
     Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Desanā
mahājanassa sātthikā jātāti.
                    Dvesahāyakabhikkhuvatthu.
                  Yamakavaggavaṇṇanā niṭṭhitā.
                      Paṭhamo vaggo.


             The Pali Atthakatha in Roman Book 18 page 1-148. http://84000.org/tipitaka/atthapali/read_rm.php?B=18&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=18&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=11              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=268              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=269              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=269              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

previous bookdispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]