ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

page177.

7. Tirokuḍḍasuttavaṇṇanā nikkhepappayojanaṃ idāni "tirokuḍḍesu tiṭṭhantī"tiādinā ratanasuttānantaraṃ nikkhittassa tirokuḍḍassa 1- atthavaṇṇanākkamo anuppatto, tassa idha nikkhepappayojanaṃ vatvā atthavaṇṇanaṃ karissāma. Tattha idaṃ hi tirokuḍḍaṃ iminānukkamena bhagavatā avuttampi yāyaṃ ito pubbe nānappakārena kusalakammapaṭipatti dassitā, tattha pamādaṃ āpajjamāno nirayatiracchānayonīhi kiliṭṭhatarepi 2- ṭhāne uppajjamāno yasmā evarūpesu petesu uppajjati, tasmā na ettha pamādo karaṇīyoti dassanatthaṃ, yehi ca bhūtehi upaddutāya vesāliyā upaddavavūpasamanatthaṃ ratanasuttaṃ vuttaṃ, tesu ekaccāni evarūpānīti dassanatthaṃ vā vuttanti. Idamassa idha nikkhepappayojanaṃ veditabbaṃ. Anumodanākathā yasmā panassa atthavaṇṇanā:- yena yattha yadā yasmā tirokuḍḍaṃ pakāsitaṃ pakāsayittha 3- taṃ sabbaṃ kariyamānā yathākkamaṃ sukatā hoti tasmāhaṃ karissāmi tatheva tanti. 4- Kena panetaṃ pakāsitaṃ, kattha kadā kasmā cāti. Vuccate:- bhagavatā pakāsitaṃ, tañca 5- pana rājagahe dutiyadānadivase 6- rañño māgadhassa anumodanatthaṃ. Imassa ca atthassa vibhāvanatthaṃ ayamettha vitthārakathā veditabbā:- ito dvānavutikappe kāsi nāma nagaraṃ ahosi, tattha jayaseno nāma rājā, tassa sirimā nāma devī, tassā kucchiyaṃ pusso nāma bodhisatto nibbattitvā anupubbena sammāsambodhiṃ abhisambujjhi. Jayaseno rājā "mama putto abhinikkhamitvā buddho jāto, mayhameva buddho, mayhaṃ dhammo, mayhaṃ saṃgho"ti mammattaṃ 7- uppādetvā sabbakālaṃ sayameva upaṭṭhahati, aññesaṃ okāsaṃ na deti. @Footnote: 1 cha.Ma., i. tirokuḍḍasuttassa 2 cha.Ma. visiṭaṭhatarepi 3 cha.Ma., i. pakāsetvāna @4 cha.Ma., i. taṃ 5 cha.Ma., i. taṃ kho 6 cha.Ma., i. dutiyadivase 7 cha.Ma., i. mamattaṃ

--------------------------------------------------------------------------------------------- page178.

Bhagavato kaniṭṭhabhātaro vemātikā tayo bhātaro cintesuṃ "buddhā nāma sabbalokahitatthāya uppajjanti, na cekasseva atthāya, amhākañca pitā aññesaṃ okāsaṃ na deti, kathannu mayaṃ labheyyāma bhagavantaṃ upaṭṭhātun"ti. Tesaṃ etadahosi "handa mayaṃ kiñci upāyaṃ karomā"ti. Te paccantaṃ kuppitaṃ viya kārāpesuṃ. Tato rājā "paccanto kuppito"ti sutvā tayopi putte paccantaṃ vūpasamanatthaṃ pesesi. Te paccantaṃ vūpasametvā āgatā, rājā tuṭṭho varaṃ adāsi "yaṃ icchatha, taṃ gaṇhathā"ti. Te "mayaṃ bhagavantaṃ upaṭṭhātuṃ icchāmā"ti āhaṃsu. Rājā "etaṃ ṭhapetvā aññaṃ gaṇhathā"ti āha. Te "mayaṃ aññena anatthikā"ti āhaṃsu. "tenahi paricchedaṃ katvā gaṇhathā"ti. Te satta vassāni yāciṃsu, rājā nādāsi. Evaṃ cha pañca cattāri tīṇi dve ekaṃ saṃvaccharaṃ, satta māsāni cha pañca cattāri yāva temāsaṃ yāciṃsu. Rājā "gaṇhathā"ti adāsi. Te varaṃ labhitvā paramatuṭṭhā bhagavantaṃ upasaṅkamitvā vanditvā āhaṃsu "icchāma mayaṃ bhante bhagavantaṃ temāsaṃ upaṭṭhātuṃ, adhivāsetu no bhante bhagavā imaṃ temāsaṃ vassāvāsan"ti. Adhivāsesi bhagavā tuṇhībhāvena. Tato te attano janapadesu niyuttakapurisassa lekhaṃ pesesuṃ "imaṃ temāsaṃ amhehi bhagavā upaṭṭhātabbo, vihāraṃ ādiṃ katvā sabbaṃ bhagavato upaṭṭhānasambhāraṃ sampādehī"ti. 1- So taṃ sabbaṃ sampādetvā lekhaṃ paṭipesesi. 2- Te kāsāyavatthanivatthā hutvā aḍḍhateyyehi purisasahassehi veyyāvaccakarehi bhagavantaṃ sakkaccaṃ upaṭṭhahamānā janapadaṃ netvā vihāraṃ niyyādetvā vassaṃ vasāpesuṃ. Tesaṃ bhaṇḍāgāriko eko gahapatiputto sapajāpatiko saddho ahosi pasanno, so buddhappamukhassa saṃghassa dānavattaṃ sakkaccaṃ adāsi. Janapade niyuttakapuriso taṃ gahetvā jānapadehi ekādasamattehi purisasahassehi saddhiṃ sakkaccameva dānaṃ pavattāpesi. Tattha keci jānapadā paṭihatacittā ahesuṃ, te dānassa antarāyaṃ katvā deyyadhamme attanāpi khādiṃsu, puttānampi adaṃsu 3- @Footnote: 1 cha.Ma., i. karohīti 2 cha.Ma., i. sampādetvā lekhaṃ paṭinivedesi. @3 cha.Ma., i. puttānampi adaṃsūti na dissati.

--------------------------------------------------------------------------------------------- page179.

Bhattasālañca agginā dahiṃsu. Pavārite rājaputtā bhagavato mahantaṃ sakkāraṃ katvā bhagavantaṃ purakkhitvā 1- pituno sakāsameva agamaṃsu. Tattha gantvāva bhagavā parinibbāyi. Rājā ca rājaputtā ca janapade niyuttakapuriso ca bhaṇḍāgāriko ca anupubbena kālaṃ katvā saddhiṃ parisāya sagge uppajjiṃsu, paṭihatacittā janā nirayesu uppajjiṃsu. 2- Evaṃ tesaṃ dvinnaṃ gaṇānaṃ saggato saggaṃ nirayato nirayaṃ upapajjantānaṃ dvānavuti kappā vītivattā. Atha imasmiṃ bhaddakappe kassapabuddhakāle te paṭihatacittā janā petesu uppannā. Tadā manussā attano ñātakānaṃ petānaṃ atthāya dānaṃ datvā uddisanti "idaṃ amhākaṃ ñātīnaṃ hotū"ti. Te sampattiṃ labhanti. Atha imepi petā taṃ disvā bhagavantaṃ kassapaṃ upasaṅkamitvā pucchiṃsu "kinnukho bhante mayampi evarūpaṃ sampattiṃ labheyyāmā"ti. Bhagavā āha "idāni na labhatha, apica kho 3- anāgate gotamo nāma buddho bhavissati, tassa bhagavato kāle bimbisāro nāma rājā bhavissati, so tumhākaṃ ito dvānavutikappe ñāti ahosi, so buddhassa dānaṃ datvā tumhākaṃ uddisissati, tadā labhissathā"ti. Evaṃ vutte kira tesaṃ petānaṃ taṃ vacanaṃ "sve labhissathā"ti vuttaṃ viya ahosi. Atha ekasmiṃ buddhantare vītivatte amhākaṃ bhagavā loke uppajji. Tepi tayo rājaputtā tehi aḍḍhateyyehi purisasahassehi saddhiṃ devalokato cavitvā magadharaṭṭhe brāhamṇakulesu uppajjitvā anupubbena isipabbajjaṃ pabbajitvā gayāsīse tayo jaṭilā ahesuṃ, janapade niyuttakapuriso rājā ahosi bimbisāro, bhaṇḍāgāriko gahapatiputto visākho nāma mahāseṭṭhī ahosi, tassa pajāpatī dhammadinnā nāma seṭṭhidhītā ahosi. Evaṃ sabbāpi avasesā parisā bimbisārarañño eva parivārā hutvā nibbāttā. 4- Amhākampi bhagavā loke uppajjitvā sattasattāhaṃ atikkamitvā anupubbena bārāṇasiṃ āgamma dhammacakkaṃ pavattetvā pañcavaggiye ādiṃ katvā @Footnote: 1 cha.Ma., i. purakkhatvā 2 cha.Ma., i. nibbattiṃsu @3 cha.Ma., i. kho saddo na dissati 4 i. nibbatti.

--------------------------------------------------------------------------------------------- page180.

Yāva aḍḍhateyyasahassaparivāre tayo jaṭile vinetvā rājagahaṃ agamāsi. Tattha ca tadahupasaṅkamantaṃyeva rājānaṃ bimbisāraṃ sotāpattiphale patiṭṭhāpesi ekādasanahutehi 1- māgadhakehi brāhmaṇagahapatikehi saddhiṃ. Atha raññā svātanāya bhattena nimantito bhagavā adhivāsetvā dutiyadivase sakkena devānamindena purato purato gacchantena:- "danto dantehi saha purāṇajaṭilehi vippamutto vippamuttehi. Siṅgīnikkhasuvaṇṇo 2- rājagahaṃ pāvisi bhagavā"ti 3- evamādīhi gāthāhi abhitthaviyamāno rājagahaṃ pavisitvā rañño nivesane mahādānaṃ sampaṭicchi. Te petā "idāni rājā amhākaṃ dānaṃ uddisissati, idāni amhākaṃ 4- dānaṃ 4- uddisissatī"ti āsāya samparivāretvā 5- aṭṭhaṃsu. Rājā dānaṃ datvā "kattha nukho bhagavā vihareyyā"ti bhagavato vihāraṭṭhānameva cintesi, na taṃ dānaṃ kassaci uddisi. Petā chinnāsā hutvā rattiṃ rañño nivesane ativiya bhiṃsanakaṃ vissaramakaṃsu. Rājā bhayasaṃvegasantāsamāpajjitvā 6- tato pabhātāya rattiyā bhagavato ārocesi "evarūpaṃ saddamassosiṃ, kinnukho me bhante bhavissatī"ti. Bhagavā āha "mā bhāyi mahārāja, na te kiñci pāpakaṃ bhavissati, apica kho te purāṇañātakā petesu uppannā sanati, te ekaṃ buddhantaraṃ tameva paccāsiṃsamānā 7- vicaranti `buddhassa dānaṃ datvā amhākaṃ uddisissatī'ti, na tesaṃ tvaṃ hiyyo 8- uddisi, te chinnāsā tathārūpaṃ vissaramakaṃsū"ti. So āha "idāni pana me bhante dinne labheyyun"ti. Āma mahārājāti. Tenahi me bhante adhivāsetu bhagavā ajjatanāya dānaṃ, tesaṃ uddisissāmīti. Bhagavā adhivāsesi. Rājā nivesanaṃ gantvā mahādānaṃ paṭiyādetvā bhagavato kālamārocāpesi. Bhagavā rājantepuraṃ gantvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. Te 9- petā "api nāma ajja labheyyāmā"ti gantvā @Footnote: 1 cha.Ma. ekādasanavutehi 2 cha.Ma. siṅgīnikkhasavaṇṇo @3 vinaYu. mahā. 4/58/49 bimbisārasamāgamakathā 4-4 cha.Ma., i. ime pāṭhā na dissanti @5 cha.Ma., i. parivāretvā 6 cha.Ma....samāpajji 7 cha.Ma. paccasīsamānā 8 Sī. hīyo @9 cha.Ma. tepi kho, i. tepi

--------------------------------------------------------------------------------------------- page181.

Tirokuḍḍādīsu aṭṭhaṃsu. Bhagavā tathā akāsi, yathā te sabbeva rañño pākaṭā ahesuṃ. Rājā dakkhiṇodakaṃ dento "idaṃ me ñātīnaṃ hotū"ti uddisi, taṃkhaṇaññeva tesaṃ petānaṃ padumasañchannā pokkharaṇiyo nibbattiṃsu. Te tattha nahātvā ca pivitvā ca paṭippassaddhadarathakilamathapipāsā suvaṇṇavaṇṇā ahesuṃ. Atha rājā yāgukhajjakabhojanādīni 1- datvā uddisi, tesaṃ taṃkhaṇaññeva dibbayāgukhajjakabhojanāni nibbattiṃsu. Te tāni paribhuñjitvā pīṇindriyā ahesuṃ. Atha rājā vatthasenāsanādīni 2- datvā uddisi, tesaṃ dibbavatthadibbayānadibbapāsādapaccattharaṇaseyyādi- alaṅkāravidhayo nibbattiṃsu. Sāpi tesaṃ sampatti yathā sabbāva pākaṭā ahosi, 3- tathā bhagavā adhiṭṭhāsi. Rājā ativiya attamano ahosi. Tato bhagavā bhuttāvī pavārito rañño māgadhassa anumodanatthaṃ "tirokuḍḍesu tiṭṭhantī"ti imā gāthā abhāsi. Ettāvatā ca "yena yattha yadā yasmā, tirokuḍḍaṃ pakāsitaṃ, pakāsayitvā taṃ sabban"ti ayaṃ mātikā saṅkhepato vitthārato ca vibhattā hoti. Paṭhamagāthāvaṇṇanā [1] Idāni imassa tirokuḍḍassa yathākkamaṃ atthavaṇṇanaṃ karissāma. Seyyathīdaṃ? paṭhamāgāthāya tāva tirokuḍḍāti kuḍḍānaṃ parabhāgā vuccanti. Tiṭṭhantīti Nisajjādipaṭikkhepato ṭhānakappanavacanametaṃ. Tena yathā pākāraparabhāgañca pabbataparabhāgañca gacchantaṃ "tiropākāraṃ tiropabbataṃ asajjamāno gacchatī"ti vadanti, evamidhāpi kuḍḍaparabhāgesu tiṭṭhante "tirokuḍḍesu tiṭṭhantī"ti āha. Sandhisiṅghāṭakesu cāti tattha 4- sandhiyoti catukkoṇaracchāyo 5- vuccanti gharasandhibhittisandhiālokasandhiyo cāpi. Siṅghāṭakāti tikoṇaracchā vuccanti, tadekajjhaṃ katvā purimena saddhiṃ saṃsandhento "sandhisiṅghāṭakesu cā"ti āha. Dvārabāhāsu tiṭṭhantīta nagaradvāragharadvārānaṃ bāhā nissāya tiṭṭhanti. Āgantvāna sakaṃ gharanti ettha sakaṃ gharaṃ nāma pubbañātigharampi attano 6- sāmikabhāvena ajjhāvutthapubbagharampi, @Footnote: 1 cha.Ma., i. bhojanāni 2 cha.Ma., i. atha vatthasenāsanāni 3 cha.Ma., i. hoti @4 cha.Ma., i. ettha 5 cha.Ma. catukkoṇaracchā 6 cha.Ma. attanā

--------------------------------------------------------------------------------------------- page182.

Tadubhayampi yasmā te sakagharasaññāya āgacchanti, tasmā "āgantvāna sakaṃ gharan"ti āha. Dutiyagāthāvaṇṇanā [2] Evaṃ bhagavā pubbe anajjhāvutthapubbampi pubbañātigharaṃ bimbisāranivesanaṃ sakaṃ gharasaññāya āgantvā tirokuḍḍasandhisiṅghāṭakadvārabāhāsu ṭhite issāmacchariyaphalaṃ anubhavante, appekacce dīghamassukesandhakāravadane sithilabandhanavilambamānakisapharusakāḷakaṅgapaccaṅge tattha tattha 1- ṭhapitavanaḍāhadaḍḍhatāla- rukkhasadise, appekacce pipāsāraṇinimmathanena 2- udarato uṭṭhāya mukhato viniccharantāya aggijālāya pariḍayhamānasarīre, appekacce sūcichiddāṇumattakaṇṭhabilatāya pabbatākārakucchitāya ca laddhāpi 3- pānabhojanaṃ yāvadatthaṃ bhuñjitumasamatthatāya khuppipāsarasato 4- aññaṃ rasamavindamāne, appekacce aññamaññassa aññesaṃ vā sattānaṃ pabhinnagaṇḍapīḷakamukhā paggharitarudirapubbalasikādiṃ laddhā amatamiva sāyamāne ativiya duddasikavirūpabhayānakasarīre bahū pete rañño nidassento:- "tirokuḍḍesu tiṭṭhanti sandhisiṅghāṭakesu ca dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharan"ti vatvā puna tehi katassa kammassa dāruṇabhāvaṃ dassento "pahūte annapānamhī"ti dutiyaṃ gāthamāha. Tattha pahūteti anappake bahumhi, yāvadatthiketi vuttaṃ hoti. Bakārassa hi pakāro labbhati "pahu santo na bharatī"tiādīsu 5- viya. Keci pana "bahūte"iti ca "bahūke"iti ca paṭhanti. Pamādapāṭhā ete. Anne ca pānamhi ca annapānamhi. Khajje ca bhojje ca khajjabhojje, etena asitapītakhāyitasāyita- vasena catubbidhaṃ āhāraṃ dasseti. Upaṭṭhiteti upagamma ṭhite, sajjite paṭiyatte samohiteti vuttaṃ hoti. Na tesaṃ koci sarati, sattānanti tesaṃ pittivisaye 6- uppannānaṃ sattānaṃ koci mātā vā putto vā pitā vā na @Footnote: 1 cha.Ma., i. ṭhitavana... 2 cha.Ma., i. jighacchāpipāsāraṇinimmathanena 3 cha.Ma. laddhampi @4 cha.Ma., i. khuppipāsāparete @5 khu.su. 25/98/355 parābhavasutta. 6 cha.Ma. pettivisaye

--------------------------------------------------------------------------------------------- page183.

Sarati. Kiṃkāraṇā? kammapaccayā, attanā katassa adānadānapaṭisedhanādibhedassa kadariyakammassa paccayā. Tañhi tesaṃ kammaṃ ñātīnaṃ sarituṃ na deti. Tatiyagāthāvaṇṇanā [3] Evaṃ bhagavā anappakepi annapānādimhi paccupaṭṭhite "api nāma amhe uddissa kiñci dadeyyun"ti 1- ñātīnaṃ 2- paccāsiṃsantānaṃ vicarataṃ tesaṃ petasattānaṃ tehi katassa atikaṭukadukkhavipākassa kammassa paccayena kassaci ñātino anussaraṇamattābhāvaṃ dassento:- "pahūte annapānamhi khajjabhojje upaṭṭhite na tesaṃ koci sarati sattānaṃ kammapaccayā"ti vatvā puna rañño pittivisayūpapanne ñātake uddissa dinnaṃ dānaṃ pasaṃsanto "evaṃ dadanti ñātīnan"ti tatiyagāthamāha. Tattha evanti upamāvacanaṃ, tassa dvidhā sambandho:- tesaṃ sattānaṃ kammapaccayā asarantepi kismiñci dadanti ñātīnaṃ, ye evaṃ anukampakā hontīti ca, yathā tayā mahārāja dinnaṃ, evaṃ suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ dadanti ñātīnaṃ, ye honti anukampakāti ca. Tattha 3- dadantīti denti uddisanti niyyādenti. Ñātīnanti mātito ca pitito ca sambandhānaṃ. Yeti yekeci puttā vā dhītaro vā bhātaro vā. Hontīti bhavanti. Anukampakāti atthakāmā hitesino. Sucinti vimalaṃ dassaneyyaṃ manoramaṃ dhammikaṃ dhammaladdhaṃ. Paṇītanti uttamaṃ seṭṭhaṃ. Kālenāti ñātipetānaṃ tirokuḍḍādīsu āgantvā ṭhitakālena. Kappiyanti anucchavikaṃ 4- paṭirūpaṃ ariyānaṃ paribhogārahaṃ. Pānabhojananti pānañca bhojanañca pānabhojanaṃ. Idha pānabhojanamukhena sabbopi deyyadhammo adhippeto. Catutthagāthāpubbaddhavaṇṇanā [4] Evaṃ bhagavā raññā māgadhena petabhūtānaṃ ñātīnaṃ anukampāya dinnaṃ pānabhojanaṃ pasaṃsanto:- @Footnote: 1 Sī. dajjāti, i. dajjanti 2 cha.Ma., i. ñātī @3 cha.Ma., i. ayaṃ saddo na dissati 4 i. anucchaviyaṃ

--------------------------------------------------------------------------------------------- page184.

"evaṃ dadanti ñātīnaṃ ye honti anukampakā suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanan"ti. Vatvā puna yena pakārena dinnaṃ tesaṃ dinnaṃ hoti, taṃ dassento "idaṃ vo ñātīnaṃ hotū"ti catutthagāthāya pubbaḍḍhaṃ 1- āha. Taṃ tatiyagāthāya pubbaḍḍhena sambandhitabbaṃ:- "evaṃ dadanti ñātīnaṃ, ye honti anukampakā. Idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo"ti. Tena "idaṃ vo ñātīnaṃ hotūti evaṃ dadanti, no aññathā"ti ettha ākāraṭṭhena evaṃ saddena dātabbākāranidassanaṃ kataṃ hoti. Tattha idanti deyyadhammanidassanaṃ. Voti "kacci pana vo anuruddhā samaggā sammodamānā"ti ca, "yehi vo ariyā"ti evamādīsu 2- viya kevalaṃ vipātamattaṃ, na sāmivacanaṃ. Ñātīnaṃ hotūti pittivisaye 3- uppannānaṃ ñātakānaṃ hotu. Sukhitā hontu ñātayoti te pattivisayūpapannā ñātayo idaṃ paccanubhavantā sukhitā hontūti. Catutthagāthāparaddhapañcamagāthāpubbaddhavaṇṇanā #[4-5] evaṃ bhagavā yena pakārena pittivisayūpapannānaṃ ñātīnaṃ dātabbaṃ, taṃ dassento "idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo"ti vatvā puna yasmā "idaṃ vo ñātīnaṃ hotū"ti vuttepi na aññena kataṃ kammaṃ aññassa phaladaṃ hoti, kevalantu tathā uddissa diyyamānaṃ 4- taṃ vatthuṃ ñātīnaṃ kusalakammassa paccayo hoti. Tasmā yathā tesaṃ tasmiṃyeva vatthusmiṃ taṃkhaṇaṃ 5- phalanibbattakaṃ kusalakammaṃ hoti, taṃ dassento "te ca tatthā"ti catutthagāthāya pacchimaḍḍhaṃ "pahūte annapānamhī"ti pañcamagāthāya pubbaḍḍhañca āha. Tesaṃ attho:- te ñātipetā yattha taṃ dānaṃ diyyati, 6- tattha samantato āgantvā samāgantvā, samodhāya vā ekajjhaṃ hutvāti vuttaṃ hoti, @Footnote: 1 cha.Ma., i. pubbaddhaṃ, evamuparipi 2 Ma.mū. 12/326/290 cūḷagosiṅgasutta,- @ vinaYu. mahā. 5/466/248 pācīnavaṃsadāyagamanakathā 3 cha.Ma. pettivisaye, evamuparipi @4 i., Sī., Ma. uddissamānaṃ 5 cha.Ma., i. taṃkhaṇe, evamuparipi 6 cha.Ma. dīyati

--------------------------------------------------------------------------------------------- page185.

Sammā 1- āgatā samāgatā "idaṃ 2- no ñātayo amhākaṃ atthāya dānaṃ uddisissantī"ti etadatthaṃ samāgatā 3- hutvāti vuttaṃ hoti. Pahūte annapānamhīta tasmiṃ attano 4- uddissa diyyamāne pahūte 4- annapānamhi. Sakkaccaṃ anumodareti abhisaddahantā kammaphalaṃ avijahantā cittikāraṃ avikkhittacittā hutvā "idaṃ no dānaṃ hitāya sukhāya hotū"ti modanti anumodanti, pītisomanassajātā hontīti. Pañcamagāthāparaddhachaṭṭhagāthāpubbaddhavaṇṇanā [5-6] Evaṃ bhagavā yathā pittivisayūpapannānaṃ taṃkhaṇaṃ phalanibbattakaṃ kusalakammaṃ hoti, taṃ dassento:- "te ca tattha samāgantvā ñātipetā samāgatā pahūte annapānamhi sakkaccaṃ anumodare"ti vatvā puna ñātake nissāya nibbattaṃ kusalakammaphalaṃ paccanubhontānaṃ tesaṃ ñātī ārabbha thomanākāraṃ dassento "ciraṃ jīvantū"ti pañcamagāthāya pacchimaḍḍhaṃ 5- "amhākañca katā pūjā"ti chaṭṭhagāthāya pubbaḍḍhañca 5- āha. Tesaṃ attho:- ciraṃ jīvantūti ciraṃ jīvino dīghāyukā hontu. No ñātīti amhākaṃ ñātakā. Yesaṃ hetūti ye nissāya yesaṃ kāraṇā. Labhāmhaseti 6- labhāma. Attanā taṃkhaṇaṃ paṭiladdhasampattiṃ apadisantā bhaṇanti petānañhi attano anumodanena, dāyakānaṃ uddesena, dakkhiṇeyyasampadāya cāti tīhi aṅgehi dakkhiṇā samijjhati, taṃkhaṇaṃ phalanibbattikā hoti. Tattha dāyakā visesahetu. Tenāhaṃsu "yesaṃ hetu labhāmhase"ti. Amhākañca katā pūjāti "idaṃ no ñātīnaṃ hotū"ti evaṃ imaṃ dānaṃ uddisantehi amhākañca katā pūjā. Dāyakā ca anipphalāti yamhi santāne pariccāgamayaṃ kammaṃ kataṃ, tassa tattheva phaladānato dāyakā ca anipphalāti. @Footnote: 1 Sī., i. samaṃ 2 cha.Ma., i. ime no... 3 cha.Ma. sammā āgatā @4 cha.Ma., i. attano uddissamāne pahūte 5-5 cha.Ma. pacchimaddhaṃ, pubbaddhañca @6 cha.Ma. labhāma seti evamuparipi

--------------------------------------------------------------------------------------------- page186.

Etthāha:- "kimpana pittivisayūpapannā eva ñātayo labhanti, udāhu aññepi labhantī"ti? vuccate:- bhagavatā evetaṃ byākataṃ jāṇussoṇinā nāma 1- brāhmaṇena puṭṭhena, kimettha amhehi vattabbaṃ atthi. Vuttañhetaṃ:- "mayamassu bho gotama brāhmaṇā nāma dānāni dema, saddhāni karoma `idaṃ dānaṃ petānaṃ ñātisālohitānaṃ upakappatu, idaṃ dānaṃ petā ñātisālohitā paribhuñjantū'ti, kacci taṃ bho gotama dānaṃ petānaṃ ñātisālohitānaṃ upakappati? kacci te petā ñātisālohitā taṃ dānaṃ paribhuñjantī"ti. Ṭhāne kho brāhmaṇa upakappati, no aṭṭhāneti. Katamampana taṃ bho gotama ṭhānaṃ, katamaṃ aṭṭhānanti? idha brāhmaṇa Ekacco pāṇātipātī hoti .pe. Micchādiṭṭhiko hoti, so kāyassa bhedā parammaraṇā nirayaṃ upapajjati. Yo nerayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho brāhmaṇa aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati. Idha pana brāhmaṇa ekacco pāṇātipātī hoti .pe. Micchādiṭṭhiko hoti, so kāyassa bhedā parammaraṇā tiracchānayoniṃ upajjati. Yo tiracchānayonikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho brāhmaṇa aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati. Idha pana brāhmaṇa ekacco pāṇātipātā paṭivirato hoti .pe. Sammādiṭṭhiko hoti, so kāyassa bhedā parammaraṇā manussānaṃ sahabyataṃ upapajjati .pe. Devānaṃ sahabyataṃ upapajjati. Yo devānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho brāhmaṇa aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati. Idha pana brāhmaṇa ekacco pāṇātipātī hoti. .pe. Micchādiṭṭhiko hoti, so kāyassa bhedā parammaraṇā pettivisayaṃ upapajjati. @Footnote: 1 cha.Ma., i. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page187.

Yo pettivisayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha tiṭṭhati. Yaṃ vā panassa ito anuppavecchanti mittāmaccā vā ñātisālohitā vā, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho brāhmaṇa ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatīti. Sace pana bho gotama so peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti, ko taṃ dānaṃ paribhuñjatīti? aññepissa brāhmaṇa petā ñātisālohitā taṃ ṭhānaṃ upapannā honti, te taṃ dānaṃ paribhuñjantīti. Sace pana bho gotama so ceva peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti, aññepissa petā ñātisālohitā taṃ ṭhānaṃ anupapannā honti, ko taṃ dānaṃ paribhuñjatīti? aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso, yantaṃ ṭhānaṃ vivittaṃ assa iminā dīghena addhunā yadidaṃ petehi ñātisālohitehi. Apica brāhmaṇa dāyakopi anipphalo"ti. 1- Chaṭṭhagāthāparaddhasattamagāthāvaṇṇanā #[6-7] evaṃ bhagavā rañño māgadhassa pittivisayūpapannānaṃ pubbañātīnaṃ dānasampattiṃ nissāya rājānaṃ thomento 2- "ete te mahārāja ñātī imāya dānasampadāya attamanā evaṃ thomentī"ti dassento:- "cirañjīvantu no ñātī yesaṃ hetu labhāmhase amhākañca katā pūjā dāyakā ca anipphalā"ti vatvā puna tesaṃ pittivisayūpapannānaṃ aññassa kasigorakkhādino sampattipaṭilābha- kāraṇassa abhāvaṃ ito dinnena yāpanabhāvañca dassento "na hi tattha kasī atthī"ti chaṭṭhagāthāya pacchimaḍḍhañca 3- "vaṇijjā tādisī"ti imaṃ sattamagāthañca āha. Tatrāyaṃ atthavaṇṇanā:- na hi mahārāja tattha pittivisaye kasi atthi, yaṃ nissāya te petā sampattiṃ paṭilabheyyuṃ. Gorakkhettha na vijjatīti na kevalaṃ kasi 4- eva, gorakkhāpi ettha pittivisaye na vijjati, yaṃ nissāya te @Footnote: 1 aṅ. dasaka. 24/177/221-23 jāṇussoṇisutta 2 cha.Ma., i. sampattiṃ nissāya @thomento 3 cha.Ma. pacchimaddhaṃ 4 Sī. kasī

--------------------------------------------------------------------------------------------- page188.

Sampattiṃ paṭilabheyyuṃ. Vaṇijjā tādisī natthīti vaṇijjāpi tādisī natthi, yā tesaṃ sampattipaṭilābhahetu bhaveyya. Hiraññena kayākayanti 1- hiraññena kayavikkayampi tattha tādisaṃ natthi, yaṃ tesaṃ sampattipaṭilābhahetu bhaveyya. Ito dinnena yāpenti, petā kālagatā tahinti kevalantu 2- ito ñātīhi vā mittāmaccehi vā dinnena yāpenti, attabhāvaṃ gamenti. Petāti pittivisayūpapannā sattā. Kālagatāti 3- attano maraṇakālena gatā, 4- "kālakatā"ti vā pāṭho, katakālā katamaraṇāti attho. Tahinti tasmiṃ pittivisaye. Aṭṭhamanavamagāthādvayavaṇṇanā [8-9] Evaṃ "ito dinnena yāpenti, petā kālagatā tahin"ti vatvā idāni upamāhi tamatthaṃ pakāsento "unnamevudakaṃ 5- vuṭṭhan"ti idaṃ gāthādvayamāha. Tassattho:- yathā unnate thale ussāde 6- bhūmibhāge meghehi abhivuṭṭhaṃ udakaṃ ninnaṃ pavattati, yo yo bhūmibhāgo ninno onato, 7- taṃ taṃ pavattati gacchati pāpuṇāti, evameva ito dinnaṃ dānaṃ petānaṃ upakappati nibbattati, pātubhavatīti attho. Ninnamiva hi udakappavattiyā ṭhānaṃ petaloko dānupakappanāya. Yathāha "idampi kho brāhmaṇa ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatī"ti. 8- Yathā ca kandarapadarasākhāpasākhakusubbhamahākusubbhasannipātehi 9- vārivahā mahānajjo pūrā hutvā sāgaraṃ paripūrenti, evampi ito dinnaṃ dānaṃ pubbe vuttanayeneva petānaṃ upakappatīti. Dasamagāthāvaṇṇanā [10] Evaṃ bhagavā "ito dinnena yāpenti, petā kālagatā tahin"ti imaṃ atthaṃ upamāhi pakāsetvā puna yasmā te petā "ito kiñci @Footnote: 1 Sī., i. kyākkayanti, Ma. kayokayanti 2 cha.Ma., i. kevalaṃ pana @3 Ma. kālaṅkatāti 4 Ma., i. katā 5 cha.Ma., i. unname udakaṃ 6 Sī. ussade @7 cha.Ma. oṇato evamuparipi 8 aṅ. dasaka. 24/177/223 jāṇussoṇisutta @9 cha.Ma. kandarapadarasākhāpasākhakusobbhamahāsobbhasannipātehi, @i. kandarapadarasākhāpasākhakusobbhamahāsobbhasannipātehi

--------------------------------------------------------------------------------------------- page189.

Lacchāmā"ti āsābhibhūtā ñātigharaṃ āgantvāpi "idaṃ nāma no dethā"ti yācituṃ asamatthā, tasmā tesaṃ imāni anussaraṇavatthūni anussaranto kulaputto dakkhiṇaṃ dajjāti dassento "adāsi me"ti imaṃ gāthamāha. Tassattho:- "idaṃ nāma me dhanaṃ vā dhaññaṃ vā adāsī"ti ca, "idannāma me kiccaṃ attanā yogamāpajjanto 1- akāsī"ti ca, "asuko 2- me mātito vā pitito vā sambandhattā ñātī"ti ca, sinehavasena tāṇasamatthatāya "mittā"ti ca, "asuko me saha paṃsukīḷiko sakhā"ti ca evaṃ sabbamanussaranto petānaṃ dakkhiṇaṃ dajjā, dānaṃ niyyādeyyāti. Aparo pāṭho "petānaṃ dakkhiṇā dajjā"ti. Tassattho:- daditabbāti. 3- Dajjā, kā sā? petānaṃ dakkhiṇā, tena "adāsi me"tiādinā nayena pubbe katamanussaraṃ anussaratāti vuttaṃ hoti. Karaṇavacanappasaṅgaṭṭhe 4- paccattavacanaṃ veditabbaṃ. Ekādasamagāthāvaṇṇanā [11] Evaṃ bhagavā petānaṃ dakkhiṇāniyyādane 5- kāraṇabhūtāni anussaraṇavatthūni dassento "adāsi me akāsi me ñātimittā sakhā ca me petānaṃ dakkhiṇaṃ dajjā pubbe katamanussaran"ti vatvā puna ye ñātimaraṇena ruṇṇasokādiparā eva hutvā tiṭṭhanti, na tesaṃ atthāya kiñci denti, tesaṃ taṃ ruṇṇasokādi kevalaṃ attaparitāpanameva hoti, na petānaṃ kiñci atthaṃ nipphādetīti dassento "na hi ruṇṇaṃ vā"ti imaṃ gāthamāha. Tattha ruṇṇanti rodanā roditattaṃ assupātanaṃ, etena kāyaparissamaṃ dasseti. Sokoti socanā socitattaṃ, etena cittaparissamaṃ dasseti. Yā vaññāti yā vā 6- ruṇṇasokehi aññā. Paridevanāti ñātibyasanena phuṭṭhassa lālapanā, "kahaṃ ekaputtaka piyamanāpāti evamādinā nayena guṇasaṃvaṇṇanā, etena vacīparissamaṃ dasseti. @Footnote: 1 cha.Ma. uyyogamāpajjanto 2 cha.Ma. amu 3 cha.Ma. dātabbāti @4 cha.Ma., i. karaṇavacanappasaṅge 5 cha.Ma. dakkhiṇāniyyātane 6 cha.Ma. ca

--------------------------------------------------------------------------------------------- page190.

Dvādasamagāthāvaṇṇanā [12] Evaṃ bhagavā "ruṇṇaṃ vā soko vā yā vaññā paridevanā, sabbampi taṃ petānamatthāya na hoti, kevalantu attānaṃ paritāpentā, 1- evaṃ tiṭṭhanti ñātayo"ti ruṇṇādīnaṃ niratthakabhāvaṃ dassetvā puna yā māgadharājena dakkhiṇā dinnā, tassā sātthikabhāvaṃ 2- dassento "ayañca kho dakkhiṇā"ti imaṃ gāthamāha. Tassattho:- ayañca kho mahārāja dakkhiṇā tayā ajja attano ñātigaṇaṃ uddissa dinnā, sā yasmā saṃgho anuttaraṃ puññakkhettaṃ lokassa, tasmā saṃghamhi suppatiṭṭhitā assa petajanassa dīgharattaṃ hitāya sukhāya upakappati sampajjati phalatīti vuttaṃ hoti. Upakappatīti ca ṭhānaso upakappati, taṃkhaṇaññeva upakappati, na cireneva. Yathā hi taṃkhaṇaññeva paṭibhantaṃ "ṭhānaso etaṃ tathāgataṃ paṭibhātī"ti vuccati, evamidhāpi taṃkhaṇaññeva upakappantā "ṭhānaso upakappatī"ti vuttā. Yaṃ ṭhānaṃ 3- "idaṃ kho brāhmaṇa ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatī"ti 4- vuttaṃ, tattha khuppipāsikavantāsaparadattūpajīvinijjhāmataṇhikādibhedabhinne ṭhāne upakappatīti vuttaṃ, yathā kahāpaṇaṃ dento "kahāpaṇaṃ 5- so detī"ti 5- loke vuccatīti. 6- Imasmiñca atthavikappe upakappatīti pātubhavati, nibbattatīti vuttaṃ hoti. Terasamagāthāvaṇṇanā [13] Evaṃ bhagavā raññā dinnāya dakkhiṇāya sātthakabhāvaṃ dassento:- "ayañca kho dakkhiṇā dinnā saṃghamhi suppatiṭṭhitā dīgharattaṃ hitāyassa ṭhānaso upakappatī"ti vatvā puna yasmā idaṃ dakkhiṇaṃ dentena raññā ñātīnaṃ ñātīhi kattabba- kiccakaraṇavasena ñātidhammo nidassito, bahujjanassa pākaṭo 8- kato. 8- Nidassanaṃ @Footnote: 1 cha.Ma. paritāpanamattameva, i. paritāpanamatteva 2 cha.Ma. sātthakabhāvaṃ @3 Sī., i. yaṃ vā pana taṃ, cha.Ma. yaṃ vā taṃ 4 aṅ. dasaka. 24/177/223 @5-5 cha.Ma. kahāpaṇaso detīti 7 cha.Ma. vccati 8-8 cha.Ma. pākaṭīkato

--------------------------------------------------------------------------------------------- page191.

Vā kato, tumhehipi ñātīnaṃ evameva ñātīhi kattabbakiccakaraṇavasena ñātidhammo paripūretabbo, na niratthakehi ruṇṇādīhi attā paritāpetabboti ca pete dibbasampattiṃ adhigamentena petānaṃ pūjā ca katā uḷārā, buddhappamukhañca bhikkhusaṃghaṃ annapānādīhi santappentena bhikkhūnaṃ balamanuppadinnaṃ, anukampādiguṇa- parivārañca cāgacetanaṃ nibbattenatena anappakaṃ puññaṃ pasutaṃ, tasmā bhagavā imehi yathābhuccaguṇehi rājānaṃ sampahaṃsento:- "so ñātidhammo ca ayaṃ nidassito petānapūjā ca katā uḷāRā. Balañca bhikkhūnamanuppadinnaṃ tumhehi puññaṃ pasutaṃ anappakan"ti imāya gāthāya desanaṃ pariyosāpeti. Athavā "so ñātidhammo ca ayaṃ nidassito"ti iminā gāthāpadena bhagavā rājānaṃ dhammiyā kathāya sandasseti. Ñātidhammanidassanameva hi ettha sandassanaṃ. Petānapūjā ca katā uḷārāti iminā samādapesi. Uḷārāti pasaṃsanameva hi ettha punappunaṃ pūjākaraṇena samādapanaṃ. Balañca bhikkhūnamanuppadinnanti iminā samuttejeti. Bhikkhūnaṃ balānuppadānameva hi ettha evaṃ dānaṃ, balānuppadānatāti tassa ussāhavaḍḍhanena samuttejanaṃ. Tumhehi puññaṃ pasutaṃ anappakanti iminā sampahaṃseti. Puññapasavanakittanameva 1- hi ettha tassa yathābhuccaguṇasaṃvaṇṇanabhāvena sampahaṃsanajanato sampahaṃsananti veditabbaṃ. Desanāpariyosāne ca pittivisayūpapattiādīnavasaṃvaṇṇanena saṃviggānaṃ yoniso padahataṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Dutiyadivasepi bhagavā devamanussānaṃ idameva tirokuḍḍaṃ desesi. Evaṃ yāva sattamadivasā tādiso eva dhammābhisamayo ahosīti. Paramatthajotikāya khuddakapāṭhaṭṭhakathāya tirokuḍḍasuttavaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. puññappasutakittanameva


             The Pali Atthakatha in Roman Book 17 page 177-191. http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=4684&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=4684&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=8              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=155              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=171              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=171              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]