ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

page64.

4. Kumārapañhavaṇṇanā atthuppatti idāni "ekannāma kin"ti evamādīnaṃ kumārapañhānaṃ atthavaṇṇanākkamo anuppatto. Tesaṃ atthuppattiṃ idha nikkhepappayojanañca vatvā atthavaṇṇanaṃ karissāma:- atthuppatti tāva tesaṃ sopāko nāma bhagavato mahāsāvako ahosi. Tenāyasmatā jātiyā sattavasseneva aññā ārādhitā, tassa bhagavā pañhābyākaraṇena upasampadaṃ anuññātukāmo attanā adhippetatthānaṃ pañhānaṃ byākaraṇasamatthataṃ pakāsento 1- "ekannāma kin"ti evamādinā pañhe pucchi. So byākāsi, tena ca byākaraṇena bhagavato cittaṃ ārādhesi. 2- Sā ca 3- tassāyasmato upasampadā ahosi. Ayaṃ tesaṃ atthuppatti. -------- Nikkhepappayojanaṃ yasmā pana saraṇagamanehi buddhadhammasaṃghānussativasena cittabhāvanā, sikkhāpadehi sīlabhāvanā, dvattiṃsākārena ca kāyabhāvanā pakāsitā, tasmā idāni nānappakārato paññābhāvanāmukhadassanatthaṃ ime pañhabyākaraṇā idha nikkhittā. Yasmā vā sīlapadaṭṭhāno samādhi, samādhipadaṭṭhānā ca paññā. Yathāha "sīle patiṭṭhāya naro sapañño, cittaṃ paññaca bhāvayan"ti, 4- tasmā sikkhāpadehi sīlaṃ dvattiṃsākārena taṃ gocaraṃ samādhiṃ ca dassetvā samāhitacittassa nānādhammupaparikkhārāya paññāya pabhedadassanatthaṃ idha nikkhittātipi viññātabbā. Idaṃ tesaṃ idha nikkhepappayojanaṃ. ------------ Ekaṃ nāma kinti pañhavaṇṇanā idāni tesaṃ atthavaṇṇanā hoti:- "ekannāma kin"ti bhagavā yasmiṃ ekadhammasmiṃ bhikkhu sammā nibbindamāno anupubbena dukkhassantakaro hoti, @Footnote: 1 cha.Ma., i. passanto 2 Sī. ārādhitaṃ 3 cha.Ma. va 4 saṃ. sa. 15/23/16 jaṭāsutta

--------------------------------------------------------------------------------------------- page65.

Yasmiñcāyamāyasmā nibbindamāno anupubbena dukkhassantamakāsi, taṃ dhammaṃ sandhāya pañhaṃ pucchati. "sabbe sattā āhāraṭṭhitikā"ti thero puggalādhiṭṭhānāya desanāya vissajjeti. "katamā ca bhikkhave sammāsati, idha bhikkhave bhikkhu kāye kāyānupassī viharatī"ti 1- evamādīni cettha suttāni evaṃ vissajjanayuttisambhave sādhakāni. Yato 2- ettha yenāhārena sabbe sattā "āhāraṭṭhitikā"ti vuccanti, so āhāro taṃ vā nesaṃ āhāraṭṭhitikattaṃ "ekannāma kin"ti puṭṭhena therena niddiṭṭhanti veditabbaṃ. Tañhi bhagavatā idha ekanti adhippetaṃ, na tu sāsane loke vā aññaṃ ekaṃ nāma natthīti ñāpetuṃ vuttaṃ. Vuttañcetaṃ 3- bhagavatā:- "ekadhamme bhikkhave bhikkhu sammā nibbindamāno sammā virajjamāno sammā vimuccamāno sammā pariyantadassāvī sammattamabhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamasmiṃ ekadhamme, sabbe sattā āhāraṭṭhitikā. Imasmiṃ kho bhikkhave ekadhamme bhikkhu sammā nibbindamāno .pe. Dukkhassantakaro hoti. Eko pañho eko uddeso ekaṃ veyyākaraṇanti iti yantaṃ vuttaṃ, imametaṃ paṭicca vuttan"ti. 4- āhāraṭṭhitikāti cettha yathā "atthi bhikkhave subhanimittaṃ, tattha ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa uppādāyā"ti 5- evamādīsu paccayo āhāroti vuccati, evaṃ paccayamāhārasaddena gahetvā paccayaṭṭhititā 6- "āhāraṭṭhitikā"ti vuttā. Cattāro pana āhāre sandhāya "āhāraṭṭhitikā"ti vuccamāne "asaññīsattā 7- devā ahetukā anāhārā aphassakā 8- avedanikā"ti 9- vacanato "sabbe"ti vacanamayuttaṃ bhaveyya. Tattha siyā:- evampi vuccamāne "katame dhammā sappaccayā. Pañcakkhandhā rūpakkhandho .pe. Viññāṇakkhandho"ti 10- vacanato khandhānaṃyeva @Footnote: 1 saṃ. mahā. 19/8/8 vibhaṅgasutta 2 cha.Ma., i. yato na dissati @3 cha.Ma. vuttañhetaṃ evamuparipi 4 aṃ. dasaka. 24/27/41 paṭhamamahāpañhāsutta @5 saṃ. mahā. 19/232/91 6 cha.Ma. paccayaṭṭhitikā 7 cha.Ma., i. asaññasattā @8 cha.Ma. avedanakā 9 abhi. vi. 35/1017/510 10 abhi.saṃ. 34/1089/255

--------------------------------------------------------------------------------------------- page66.

Paccayaṭṭhitikattaṃ yuttamayuttaṃ 1- sattānantu ayuttamevetaṃ vacanaṃ bhaveyyāti. Na kho panetaṃ evaṃ daṭṭhabbaṃ. Kasmā? sattesu khandhopacārasiddhito. Sattesu hi khandhopacāro siddho. Kasmā? khandhe upādāya paññāpetabtato. Kathaṃ? gehe gāmūpacāro viya. Yathā 2- hi gehāni upādāya paññāpetabbattā gāmassa ekasmimpi dvīsu tīsupi vā gehesu daḍḍhesu "gāmo daḍḍho"ti evaṃ gehe gāmūpacāro siddho, evameva khandhesu paccayaṭṭhenāhāraṭṭhitikesu "sattā āhāraṭṭhitikā"ti ayampi upacāro siddhoti veditabbo. Paramatthato ca khandhesu jāyamānesu ca jiyyamānesu 3- ca miyyamānesu 3- ca "khaṇe khaṇe tvaṃ bhikkhu jāyase ca jiyase ca miyase cā"ti vadatā bhagavatā tesu sattesu khandhopacāro siddhoti dassito evāti veditabbo. Yato yena paccayākhayena āhārena sabbe sattā tiṭṭhanti, so āhāro taṃ vā tesaṃ āhāraṭṭhitikattaṃ ekanti veditabbaṃ. Āhāro hi āhāraṭṭhitikattaṃ vā aniccatākārato nibbidāya padaṭṭhānaṃ hoti. Atha tesu sabbasattasaññitesu saṅkhāresu aniccatādassanena nibbindamāno anupubbena dukkhassantakaro hoti, paramatthavisuddhiṃ pāpuṇāti. Yathāha:- "sabbe saṅkhārā aniccāti yadā paññāya passati atha nibbandati dukkhe esa maggo visuddhiyā"ti. 4- Ettha ca "ekannāma kin"ti ca "kimhā"ti 5- ca duvidho pāṭho, tattha sīhaḷānaṃ kimhāti pāṭho. Te hi "kin"ti vattabbe "kimhā"ti vadanti. Keci bhaṇanti "ha iti nipāto, tena ācariyānampi 6- ayameva pāṭho"ti. Ubhayathāpi pana ekova attho. Yathā ruccati, tathā paṭipajjitabbaṃ. 7- yathā pana "sukhena phuṭṭhā athavā dukkhena, 8- dukkhaṃ domanassaṃ paṭisaṃvediyatī"ti 9- evamādīsu katthaci dukkhanti ca katthaci dukkhanti ca vuccati, evaṃ katthaci ekanti, katthaci ekakanti 10- vuccati. Idha pana ekannāmāti ayameva pāṭho. @Footnote: 1 cha.Ma.,i. yuttaṃ, 2 cha.Ma. seyyathāpi 3-3 cha.Ma.jīyamānesumīyamānesu @4 khu. dhammapada. 25/277/64 aniccalakkhaṇavatthu 5 cha.Ma., i. kihā evamuparipi @6 cha.Ma., i. theriyānampi 7 cha.Ma. paṭhitabbaṃ 8 khu. dha. 25/83/31 pañcasatabhikkhuvatthu @9 cha.Ma., i. paṭisaṃvedetī"ti 10 Sī. ekāti

--------------------------------------------------------------------------------------------- page67.

Dve nāma kintipañhavaṇṇanā evaṃ iminā pañhābyākaraṇena āraddhacitto satthā purimanayeneva uttariṃ pañhaṃ pucchati "dve nāma kin"ti. Thero dveti paccanubhāsitvā "nāmañca rūpañcā"ti dhammādhiṭṭhānāya desanāya vissajjeti. Tattha ārammaṇābhimukhanamanato, cittassa ca namanahetuto 1- sabbampi arūpaṃ "nāman"ti vuccati. Idha pana nibbidāhetuttā sāsavameva 2- adhippetaṃ. Rūppanaṭṭhena cattāro ca mahābhūtā, sabbañca tadupādāya pavattamānaṃ rūpaṃ "rūpan"ti vuccati, taṃ sabbampi idhādhippetaṃ. Adhippāyavaseneva cettha "dve nāma nāmañca rūpañcā"ti vuttaṃ, na aññesaṃ dvinnamabhāvato. Yathāha:- "dvīsu bhikkhave dhammesu bhikkhu sammā nibbindamāno .pe. Dukkhassantakaro hoti. Katamesu duvīsu, nāme ca rūpe ca. Imesu kho bhikkhave dvīsu dhammesu bhikkhu sammā nibbindamāno .pe. Dukkhassantakaro hoti. `dve Pañhā dve uddesā dve veyyākaraṇānī'ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttan"ti. 3- ettha ca nāmarūpamattadassanena attadiṭṭhiṃ pahāya anattānupassanāmukheneva nibbindamāno anupubbena dukkhassantakaro hoti, paramatthavisuddhiṃ pāpuṇātīti veditabbo. Yathāha:- "sabbe dhammā anattāti yadā paññāya passati atha nibbandati dukkhe esa maggo visuddhiyā"ti. 4- Tīṇi nāma kinti pañhavaṇṇanā idāni imināpi pañhābyākaraṇena āraddhacitto satthā purimanayeneva utriṃ pañhaṃ pucchati "tīṇi nāma kin"ti. Thero tīṇīti paccanubhāsitvā puna byākaritabbassa atthassa liṅgānurūpaṃ saṅkhyaṃ dassento "tisso vedanā"ti vissajjeti. Athavā "yā bhagavatā `tisso vedanā'ti vuttā, imāsamatthamahaṃ tīṇīti @Footnote: 1 cha.Ma., i. natihetuto 2 cha.Ma., i. sāsavadhammameva @3 aṃ. dasaka. 24/27/41 paṭhamamahāpañhāsutta 4 khu. dha. 25/279/64 anattalakkhaṇavatthu

--------------------------------------------------------------------------------------------- page68.

Paccemī"ti dassento āhāti evamettha attho daṭṭhabbo. Anekamukhā hi desanā paṭisambhidappabhedena 1- desanāvilāsappattānaṃ. Keci panāhu "tīṇīti adhikapadamidan"ti. Purimanayeneva cettha"tisso vedanā"ti vuttaṃ, na aññesaṃ tiṇṇamabhāvato. Yathāha:- "tīsu bhikkhave dhammesu bhikkhu sammā nibbindamāno .pe. Dukkhassantakaro hoti. Katamesu tīsu, tīsu vedanāsu. Imesu kho bhikkhave tīsu dhammesu bhikkhu sammā nibbindamāno .pe. Dukkhassantakaro hoti. `tayo Pañhā tayo uddesā tīṇi veyyākaraṇāṇī'ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttan"ti. 2- ettha ca "yaṃkiñci vedayitaṃ, sabbantaṃ dukkhanti 3- vadāmī"ti 4- vuttasuttānusārena vā, "yo sukhaṃ dukkhato addakkhi 5- dukkhamaddakkhi sallato adukkhamasukhaṃ santaṃ addakkhi naṃ aniccato"ti 6- evaṃ dukkhadukkhatāvipariṇāmadukkhatāsaṅkhāradukkhatānusārena vā tissannaṃ vedanānaṃ dukkhabhāvadassanena sukhasaññaṃ pahāya dukkhānupassanāmukhena nibbindamāno anupubbena dukkhassantakaro hoti, paramatthavisuddhiṃ pāpuṇātīti veditabbo. Yathāha:- "sabbe saṅkhārā dukkhāti yadā paññāya passati atha nibbindati dukkhe esa maggo visuddhiyā"ti. 7- Cattāri nāma kintipañhavaṇṇanā evaṃ imināpi pañhābyākaraṇena āraddhacitto satthā purimanayeneva uttariṃ pañhaṃ pucchati "cattāri nāma kin"ti. Tattha imassa pañhassa veyyākaraṇapakkhe katthaci purimanayeneva cattāro āhārā adhippetā. Yathāha:- "catūsu bhikkhave dhammesu bhikkhu sammā nibbindamāno .pe. Dukkhassantakaro hoti. Katamesu catūsu, catūsu āhāresu. Imesu kho @Footnote: 1 cha.Ma. paṭisambhidāpabhedena, i. paṭisambhidāppabhedena @2 aṃ. dasaka. 24/27/41 paṭhamamahāpañhāsutta 3 cha.Ma., i. dukkhasminti @4 saṃ. saḷā. 18/391/268 rahogatasutta 5 cha.Ma. adda, i. addā @6 khu. iti. 25/53/274 dutiyavedanāsutta 7 khu. dha. 25/278/64 dukkhalakkhaṇavatthu

--------------------------------------------------------------------------------------------- page69.

Bhikkhave catūsu dhammesu bhikkhu sammā nibbindamāno .pe. Dukkhassantakaro hoti. `cattāro Pañhā cattāro uddesā cattāri veyyakaraṇānī'ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttan"ti. 1- Katthaci yesu bhikkhu subhāvitacitto anupubbena dukkhassantakaro hoti, tāni cattāri satipaṭṭhānāni. Yathāha kajaṅgalā bhikkhunī:- "catūsu āvuso dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī sammattamabhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu catūsu, catūsu satipaṭṭhānesu. Imesu kho āvuso catūsu dhammesu bhikkhu sammā subhāvitacitto .pe. Dukkhassantakaro hoti. `cattāro Pañhā cattāro uddesā cattāri veyyākaraṇānī'ti iti yantaṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttan"ti. 2- Idha pana yesaṃ catunnaṃ anubodhapaṭivedhato bhavataṇhāchedo 3- hoti, yasmā tāni cattāri ariyasaccāni adhippetāni. Yasmā vā iminā pariyāyena bhagavatā byākataṃ subyākatameva hoti, tasmā thero cattārīti paccanubhāsitvā "ariyasaccānī"ti vissajjeti. Tattha cattārīti gaṇanaparicchedo. Ariyāni saccānīti ariyasaccāni, ariyānīti 4- avitathāni avisaṃvādakānīti attho. Yathāha:- "imāni kho bhikkhave cattāri ariyasaccāni tathāni avitathāni anaññathāni, tasmā ariyasaccānīti vuccantī"ti. 5- Yasmā vā sadevakena lokena araṇīyato abhigamanīyatoti vuttaṃ hoti, vāyamitabbayuttaṭṭhānasaññite 6- aye vā ariyanato, anaye vā anīriyanato, sattatiṃsabodhipakkhiyadhammasamāyogato vā ariyasammatā buddhapaccekabuddhabuddhasāvakā etāni paṭivijjhanti, tasmāpi "ariyasaccānī"ti vuccanti. Yathāha:- "cattārimāni bhikkhave ariyasaccāni .pe. Imāni kho bhikkhave cattāri ariyasaccāni, ariyā imāni paṭivijjhanti, tasmā ariyasaccānīti vuccantī"ti. @Footnote: 1 aṃ. dasaka. 24/27/42 paṭhamamahāpañhāsutta 2 aṃ. dasaka. 24/28/45 dutiyamahāpañhāsutta @3 Sī., i. bhavataṇhupacchedo 4 cha.Ma., i. ariyānīti saddo na dissati @5 saṃ. mahā. 19/1097/380 tathasutta 6 cha.Ma., i. vāyamitabbaṭṭhāna...

--------------------------------------------------------------------------------------------- page70.

Apica ariyassa bhagavato saccānītipi ariyasaccāni. Yathāha:- "sadevake bhikkhave .pe. Sadevamanussāya tathāgato ariyo, tasmā ariyasaccānīti vuccantī"ti. 1- Athavā etesaṃ abhisambuddhattā ariyabhāvasiddhitopi ariyasaccāni. Yathāha:- "imesaṃ kho bhikkhave catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisambuddhattā tathāgato arahaṃ sammāsambuddhoti vuccatī"ti. 2- Ayametesaṃ padattho. Etesampana ariyasaccānaṃ anubodhapaṭivedhato bhavataṇhāchedo hoti. Yathāha:- "tayidaṃ bhikkhave dukkhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ .pe. Dukkhanirodhagāminīpaṭipadāariyasaccaṃ anubuddhaṃ paṭividdhaṃ, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthidāni punabbhavo"ti. 3- Pañca nāma kintipañhavaṇṇanā evaṃ 4- imināpi tu 5- pañhābyākaraṇena āraddhacitto satthā purimanayeneva uttariṃ pañhaṃ pucchati "pañca nāma kin"ti. Thero pañcāti paccanubhāsitvā "pañcupādānakkhandhā"ti 6- vissajjeti. Tattha pañcāti gaṇanaparicchedo. Upādānajanitā upādānajanakā vā khandhā upādānakkhandhā, yaṃkiñci rūpaṃ vedanā saññā saṅkhārā viññāṇañca sāsavā upādāniyā ca, etesametaṃ adhivacanaṃ. Pubbanayeneva cettha "pañcupādānakkhandhā"ti vuttaṃ, na aññesaṃ pañcannamabhāvato. Yathāha:- "pañcasu bhikkhave dhammesu bhikkhu sammā nibbindamāno .pe. Dukkhassantakaro hoti. Katamesu pañcasu, pañcasu upādānakkhandhesu. Imesu kho bhikkhave pañcasu dhammesu bhikkhu sammā nibbindamāno .pe. @Footnote: 1 saṃ. mahā. 19/1098/380 lokasutta 2 saṃ. mahā. 19/1093/378 sammāsambuddhasutta @3 saṃ. mahā. 19/1091/372 paṭhamakoṭigāmasutta 4 cha.Ma. ayaṃ saddo na dissati evamuparipi @5 cha.Ma. ayaṃ saddo na dissati, i. catu 6 cha.Ma., i. upādānakkhandhā

--------------------------------------------------------------------------------------------- page71.

Dukkhassantakaro hoti. `pañca Pañhā pañca uddesā pañca veyyākaraṇānī'ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttan"ti. 1- Ettha ca pañcakkhandhe udayabbayavasena sammasanto vipassanāmataṃ laddhā anupubbena nibbānāmataṃ sacchikaroti. Yathāha:- "yato yato sammasati khandhānaṃ udayabbayaṃ labhatī pītipāmojjaṃ amatantaṃ vijānatan"ti. 2- Cha nāma kintipañhavaṇṇanā evaṃ imināpi pañhābyākaraṇena āraddhacitto satthā purimanayeneva uttariṃ pañhaṃ pucchati "../../bdpicture/cha nāma kin"ti. Thero cha iti paccanubhāsitvā "ajjhattikāni āyatanānī"ti vissajjeti. Tattha cha iti gaṇanaparicchedo, ajjhatte niyuttānaṃ, 3- attānaṃ vā adhikaṃ katvā pavattāni ajjhattikāni. Āyānaṃ 4- āyassa ca tananato āyatanassa 4- vā saṃsāradukkhassa nayanato āyatanāni, cakkhusotaghānajivhākāyamanānametaṃ adhivacanaṃ. Pubbanayeneva cettha "../../bdpicture/cha ajjhattikāni āyatanānī"ti vuttaṃ, na aññesaṃ channamabhāvato. Yathāha:- "../../bdpicture/chasu bhikkhave dhammesu bhikkhu sammā nibbindamāno .pe. Dukkhassantakaro hoti. Katamesu chasu, chasu ajjhattikesu āyatanesu. Imesu kho bhikkhave chasu dhammesu bhikkhu sammā nibbindamāno .pe. Dukkhassantakaro hoti. `cha Pañhā cha uddesā cha veyyākaraṇānī"ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttan"ti. Ettha ca cha ajjhattikāni āyatanāni, "suñño gāmoti kho bhikkhave channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanan"ti 5- vuttattā 6- suññato pubbuḷakamarīcikāni viya aciraṭṭhitikato tucchato vañcanakato ca samanupassaṃ nibbindamāno anupubbena dukkhassantaṃ katvā maccurājassa adassanaṃ upeti. Yathāha:- @Footnote: 1 aṃ. dasaka. 24/27/42 paṭhamamahāpañhāsutta 2 khu.dha. 25/374/82 sambahulabhikkhuvatthu @3 cha.Ma.i. niyuttāni 4-4 cha.Ma. āyatanato, āyassa vā tananato, āyatassa @vā. saṃsāradukkhassa... i. āyatanaṃ āyassa vā tananato, āyassa... @5 saṃ. saḷā. 18/315/218 āsīvisopamasutta (sayā) 6 cha.Ma.i. vacanato

--------------------------------------------------------------------------------------------- page72.

"yathā pubbuḷakaṃ passe yathā passe marīcikaṃ evaṃ lokaṃ avekkhantaṃ maccurājā na passatī"ti. 1- Satta nāma kintipañhavaṇṇanā evaṃ 2- imināpi pañhābyākaraṇena āraddhacitto satthā uttariṃ pañhaṃ pucchati "satta nāma kin"ti. Thero kiñcāpi mahā pañhābyākaraṇe satta viññāṇaṭṭhitiyo vuttā, apica kho pana yesu dhammesu subhāvitacitto bhikkhu .pe. Dukkhassantakaro hoti, te dassento "satta bojjhaṅgā"ti vissajjeti. Ayampicattho bhagavatā anumato eva. Yathāha:- "paṇḍitā gahapatayo kajaṅgalā 3- bhikkhunī, mahāpaññā gahapatayo kajaṅgalā 3- bhikkhunī, mañcepi tumhe gahapatayo upasaṅkamitvā etamatthaṃ puccheyyātha, ahampi cetaṃ evameva byākareyyaṃ, yathā taṃ kajaṅgalāya 4- bhikkhuniyā byākatan"ti. 5- Tāya ca evaṃ byākataṃ:- "sattasu āvuso dhammesu bhikkhu sammā subhāvitacitto .pe. Diṭṭheva dhamme dukkhassantakaro hoti. Katamesu sattasu, sattasu bojjhaṅgesu. Imesu kho āvuso sattasu dhammesu bhikkhu sammā subhāvitacitto .pe. Diṭṭheva dhamme dukkhassantakaro hoti. `satta Pañhā satta uddesā satta veyyākaraṇānī'ti iti yantaṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttan"ti. 6- Evaṃ ayamattho bhagavatā anumato evāti veditabbo. Tattha sattāti ūnādhikanivāraṇagaṇanaparicchedo. Bojjhaṅgāti satiādīnaṃ dhammānametaṃ adhivacanaṃ. Tatrāyaṃ padattho:- etāya lokiyalokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhallikattakilamathānuyogauccheda- sassatābhinivesādianekūpaddavapaṭipakkhabhūtāya satidhammavicayaviriyapītipassaddhi- samādhupekkhāsaṅkhātāya @Footnote: 1 khu. dha. 25/170/47 pañcasatavipassakabhikkhuvatthu. 2 cha.Ma. ayaṃ saddo na dissati @3 cha.Ma. kajaṅgalikā evamuparipi 4 cha.Ma. kajaṅgalikāya evamuparipi @5 aṃ. dasaka. 24/28/47 dutiyamahāpañhāsutta @6 aṃ. dasaka. 24/28/46 dutiyamahāpañhāsutta

--------------------------------------------------------------------------------------------- page73.

Dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhi, kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti vuttaṃ hoti. Yathāha "satta bojjhaṅge bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho"ti. Yathāvuttappakārāya vā etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvakopi bodhi. Iti tassā dhammasāmaggīsaṅkhātāya bodhiyā aṅgabhūtattā bojjhaṅgā jhānaṅgamaggaṅgāni viya, tassa vā bodhīti laddhavohārassa ariyasāvakassa aṅgabhūtattāpi bojjhaṅgā senaṅgarathaṅgādayo viya. Apica "bojjhaṅgāti kenatthena bojjhaṅgā, bodhāya saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅagā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā"ti 1- imināpi paṭisambhidāya vuttena vidhinā bojjhaṅgānaṃ bojjhaṅgattho veditabbo. Evamime satta bojjhaṅge bhāvento bahulīkaronato nacireneva 2- ekantaṃ nibbidādiguṇapaṭilābhī hoti, tena diṭṭheva dhamme dukkhassantakaro hotīti vuccati. Vuttañcetaṃ bhagavatā:- "sattime bhikkhave bojjhaṅgā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantī"ti. 3- Aṭṭha nāma kintipañhavaṇṇanā evaṃ imināpi pañhābyākaraṇena āraddhacitto satthā uttariṃ pañhaṃ pucchati "aṭṭha nāma kin"ti. Thero kiñcāpi mahāpañhābyākaraṇe aṭṭha lokadhammā vuttā, apica kho pana yesu dhammesu subhāvitacitto bhikkhu dukkhassantakaro hoti, te dassento "ariyā aṭṭha maggaṅgā"ti 4- avatvā yasmā ariyaṭṭhaṅgavinimutto maggo nāma natthi, aṭṭhaṅgamattameva tu maggo, tasmā tamatthaṃ sādhento desanāvilāsena "ariyo aṭṭhaṅgiko maggo"ti vissajjeti. Bhagavatāpi ayamattho ca desanānayo ca anumato eva. Yathāha:- @Footnote: 1 khu. apadāna. 31/17/463 bojajhaṅgakathā 2 cha.Ma., i. nacirasseva @3 saṃ. mahā. 19/201/75 nibbidāsutta 4 cha.Ma., i. ariyāni aṭṭha maggaṅgānīti.

--------------------------------------------------------------------------------------------- page74.

"paṇḍitā gahapatayo kajaṅgalā bhikkhunī .pe. Ahaṃpi evameva byākareyyaṃ, yathā taṃ kajaṅgalāya bhikkhuniyā byākatan"ti 1- tāya ca evaṃ byākataṃ:- "aṭṭhasu āvuso dhammesu bhikkhu sammā subhāvitacitto .pe. Diṭṭheva dhamme dukkhassantakaro hoti. Katamesu aṭṭhasu? aṭṭhasu ariyesu aṭṭhaṅgikesu maggesu. Imesu kho āvuso aṭṭhasu dhammesu bhikkhu sammāsubhāvitacitto .pe. Diṭṭheva dhamme dukkhassantakaro hoti `aṭṭha pañhā aṭṭha uddesā aṭṭha veyyākaraṇānī'ti iti yantaṃ vuttaṃ bhagavatā, idametaṃ paṭicca vuttan"ti. 2- Evaṃ ayamattho ca desanānayo ca bhagavatā anumato evāti veditabbo. Tattha ariyoti nibbānatthikehi adhigantabbo, 3- apica ārakā kilesehi vattanato, ariyabhāvakaraṇato, ariyaphalapaṭilābhanato cāpi ariyoti veditabbo. Aṭṭha aṅgāni assāti aṭṭhaṅgigo. Svāyaṃ caturaṅgikā viya senā, pañcaṅgikaṃ viya turiyaṃ 4- aṅgavinibbhogena anūpalabbhasabhāvato aṅgamattamevāti veditabbo. Maggati iminā nibbānaṃ, sayaṃ vā maggati, mārento vā kilese gacchatīti maggo. Evamaṭṭhabhedañcimaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento bhikkhu avijjaṃ bhindati, vijjaṃ uppādeti, nibbānaṃ sacchikaroti, tena diṭṭheva dhamme dukkhassantakaro hotīti vuccati. Vuttañcetaṃ bhagavatā:- "seyyathāpi bhikkhave sālisūkaṃ vā yavasūkaṃ vā sammāpaṇihitaṃ hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhijjissati, 5- lohitaṃ vā uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu, sammāpaṇihitattā bhikkhave sūkassa, evameva kho bhikkhave so vata bhikkhu sammāpaṇihitāya diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhijjissati. 6- Vijjaṃ uppādessati, nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjatī"ti. 7- @Footnote: 1 aṃ. dasaka. 24/28/47 dutiyamahāpañhāsutta 2 aṃ. dasaka. 24/28/46 dutiyamahāpañhāsutta @3 cha.Ma. abhigantabbo 4 cha.Ma. tūriyaṃ 5 bhecchati, Sī., i. chejjati @6 Ma. Ma. bhecchati, Sī.,i. chejjati 7 aṃ. eka. 20/42/7

--------------------------------------------------------------------------------------------- page75.

Evaṃ imināpi pañhābyākaraṇena āraddhacitto satthā uttariṃ pañhaṃ pucchati "nava nāma kin"ti. Thero nava iti paccanubhāsitvā "nava sattāvāsā"ti vissajjeti. Tattha tattha navāti gaṇanaparicchedo. Sattāti jīvitindriyapaṭibaddhe khandhe upādāya paññattā pāṇinoti 1- paññatti vā. Āvāsāti āvasanti etesūti āvāsā, sattānaṃ āvāsā sattāvāsā. Esa desanāmaggo, atthato pana navavidhānaṃ sattānamevetaṃ adhivacanaṃ. Yathāha:- "santāvuso sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā, ayaṃ paṭhamo sattāvāso. Santāvuso sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā, ayaṃ dutiyo sattāvāso. Santāvuso sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā, ayaṃ tatiyo sattāvāso. Santāvuso sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā, ayaṃ catuttho sattāvāso. Santāvuso sattā asaññino apaṭisaṃvedino seyyathāpi devā asaññīsattā, ayaṃ pañcamo sattāvāso. Santāvuso sattā sabbaso rūpasaññānaṃ .pe. Ākāsānañcāyatanūpagā, ayaṃ chaṭṭho sattāvāso. Santāvuso sattā .pe. Viññāṇañcāyatanūpagā, ayaṃ sattamo sattāvāso. Santāvuso sattā .pe. Ākiñcaññāyatanūpagā, ayaṃ aṭṭhamo sattāvāso. Santāvuso sattā .pe. Nevasaññānāsaññāyatanūpagā, ayaṃ navamo sattāvāso"ti. 2- Purimanayeneva cettha "nava sattāvāsā"ti vuttaṃ, na aññesaṃ navannamabhāvato. Yathāha:- "navasu bhikkhave dhammesu bhikkhu sammā nibbindamāno .pe. Dukkhassantakaro hoti. Katamesu navasu? navasu sattāvāsesu. Imesu kho Bhikkhave navasudhammesu bhikkhu sammā nibbindamāno .pe. Dukkhassantakaro @Footnote: 1 cha.Ma., i. pāṇiṇo 2 dī. pāṭi. 11/341/232

--------------------------------------------------------------------------------------------- page76.

Hoti. `nava Pañhā nava uddesā nava veyyākaraṇānī'ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttan"ti. 1- Ettha pana "nava dhammā pariññeyyā. Katame nava? nava sattāvāsā"ti 2- vacanato navasu sattāvāsesu ñātapariññāya dhuvasubhasukhattabhāvadassanaṃ pahāya suddhasaṅkhārapuñjamattadassanena nibbindamāno tīraṇapariññāya aniccānupassanāya 3- virajjamāno dukkhānupassanena vimucacamāno anattānupassanena sammā pariyantadassāvī pahānapariññāya sammattaṃ abhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Tena cetaṃ vuttaṃ:- "navasu bhikkhave dhammesu bhikkhu sammā nibbindamāno .pe. Diṭṭheva dhamme dukkhasantakaro hoti. Katamesu navasu, navasu sattāvāsesū"ti. 4- Dasa nāma kintipañhavaṇṇanā evaṃ imināpi pañhābyākaraṇena āraddhacitato satthā uttariṃ pañhaṃ pucchati "dasa nāma kin"ti. Tattha kiñcāpi imassa pañhassa ito aññataraṃ 5- veyyākaraṇesu dasa akusalakammapathā vuttā. Yathāha:- "dasasu bhikkhave dhammesu bhikkhu sammā nibbindamāno .pe. Diṭṭheva dhamme dukkhassantakaro hoti. Katamesu dasasu? dasasu akusalesu kammapathesu. Imesu kho bhikkhave dasasu dhammesu bhikkhu sammā nibbindamāno .pe. Diṭṭheva dhamme dukkhassantakaro hoti. `dasa Pañhā dasa uddesā dasa veyyākaraṇānī'ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttan"ti. Idha pana yasmā ayamāyasmā attānaṃ anupanetvāva aññaṃ byākātukāmo, yasmā vā imināpi pariyāyena byākataṃ subyākatameva hoti, tasmā yehi dasahi aṅgehi samannāgato arahāti vuccati, tesaṃ adhigamaṃ dīpento "dasahaṅgehi samannāgato arahāti vuccatī"ti puggalādhiṭṭhānāya desanāya vissajjeti. Yato ettha @Footnote: 1 aṃ. dasaka. 24/27/43 paṭhamapañhāsutta 2 dī. pāṭi. 11/359/272 3 cha.Ma., @i....passanena 4-4 aṃ. dasaka. 24/27/43 5 cha.Ma., i. aññatara veyyākaraṇesu

--------------------------------------------------------------------------------------------- page77.

Yehi dasahi aṅgehi samannāgato arahāti vuccati, tāni dasaṅgāni "dasa nāma kin"ti puṭṭhena therena niddiṭṭhānīti veditabbāni. Tāni ca dasa:- asekho asekhoti bhante vuccati, kittāvatā nu kho bhante bhikkhu asekho hotīti. Idha bhikkhave bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṅkappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya sammāvimuttiyā hoti. Evaṃ kho bhikkhave bhikkhu asekho hotīti. 1- Evamādīsu suttesu vuttanayeneva veditabbānīti. Iti paramatthajotikāya khuddakapāṭhaṭṭhakathāya kumārapañhavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 aṃ. dasaka. 24/111/179


             The Pali Atthakatha in Roman Book 17 page 64-77. http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=1665&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=1665&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=4              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=33              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=34              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=34              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]