ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         5. Mettasuttavaṇṇanā
     [15] Pañcame sukhaṃ supatīti yathā sesajanā samparivattamānā kākacchamānā dukkhaṃ
supanti, evaṃ asupitvā sukhaṃ supati. Niddaṃ okkamantopi samāpattiṃ samāpanno
viya hoti. Sukhaṃ paṭibujjhatīti yathā aññe nitthunantā vijambhamānā samparivattantā
@Footnote: 1 cha.Ma. kabaḷīkārāhārabhakkhānanti  2 cha.Ma. sudattassa  3 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page385.

Dukkhaṃ paṭibujjhanti, evaṃ appaṭibujjhitvā vikasamānaṃ viya padumaṃ sukhaṃ nibbikāro paṭibujjhati. Na pāpakaṃ supinaṃ passatīti supinaṃ passantopi bhaddakameva supinaṃ passati, cetiyaṃ vandanto viya pūjaṃ karonto viya ca dhammaṃ suṇanto viya ca hoti. Yathā panaññe attānaṃ corehi samparivāritaṃ viya vāḷehi upaddutaṃ viya papāte patantaṃ viya ca passanti, na evaṃ pāpakaṃ supinaṃ passati. Manussānaṃ piyo hotīti ure āmukkamuttāhāro viya sīse pilandhitamālā viya ca manussānaṃ piyo hoti manāPo. Amanussānaṃ piyo hotīti yatheva manussānaṃ piyo, evaṃ 1- amanussānaṃ piyo hoti visākhatthero viya. Vatthu visuddhimagge 2- mettā- kammaṭṭhānaniddese vitthāritameva. Devatā rakkhantīti puttamiva mātāpitaro devatā rakkhanti. Nāssa aggi vā visaṃ vā satthaṃ vā kamatīti mettāvihārissa kāye uttarāya upāsikāya viya aggi vā, saṃyuttabhāṇacūḷasīvattherassa viya visaṃ vā saṅkiccasāmaṇerassa viya satthaṃ vā na kamati na pavisati, nāssa kāyaṃ vikopetīti vuttaṃ hoti. Dhenuvatthuṃpi cettha kathayanti. Ekā kira dhenu vacchakassa khīradhāraṃ muñcamānā aṭṭhāsi, eko luddako "taṃ vijjhissāmī"ti hatthena samparivattetvā dīghadaṇḍaṃ sattiṃ muñci. Sā tassā sarīraṃ āhacca tālapaṇṇaṃ viya vaṭṭamānā gatā, neva upacārabalena na appanābalena, kevalaṃ vacchake balavahitacittatāya. 3- Evaṃmahānubhāvā mettā. Tuvaṭaṃ cittaṃ samādhiyatīti mettāvihārino khippameva cittaṃ samādhiyati, natthi tassa dandhāyitattaṃ. Mukhavaṇṇo vippasīdatīti bandhanā pamuttaṃ tālapakkaṃ 4- viya cassa vippasannavaṇṇaṃ mukhaṃ hoti. Asammūḷho kālaṃ karotīti mettāvihārino sammohamaraṇaṃ nāma natthi, asammūḷho pana niddaṃ okkamanto viya kālaṃ karoti. Uttariṃ appaṭivijjhantoti mettāsamāpattito uttari arahattaṃ adhigantuṃ asakkonto ito cavitvā suttappabuddho viya brahmalokaṃ upapajjatīti. @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 visuddhi. 2/115 3 ṭīkā. balavapiyacittatāya @4 cha.Ma. pavuttatālapakkaṃ


             The Pali Atthakatha in Roman Book 16 page 384-385. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8613&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8613&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=211              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5882              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5911              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5911              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]