ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         5. Mettasuttavaṇṇanā
     [15] Pañcame sukhaṃ supatīti yathā sesajanā samparivattamānā kākacchamānā dukkhaṃ
supanti, evaṃ asupitvā sukhaṃ supati. Niddaṃ okkamantopi samāpattiṃ samāpanno
viya hoti. Sukhaṃ paṭibujjhatīti yathā aññe nitthunantā vijambhamānā samparivattantā
@Footnote: 1 cha.Ma. kabaḷīkārāhārabhakkhānanti  2 cha.Ma. sudattassa  3 cha.Ma. ayaṃ pāṭho na dissati
Dukkhaṃ paṭibujjhanti, evaṃ appaṭibujjhitvā vikasamānaṃ viya padumaṃ sukhaṃ nibbikāro
paṭibujjhati. Na pāpakaṃ supinaṃ passatīti supinaṃ passantopi bhaddakameva supinaṃ passati,
cetiyaṃ vandanto viya pūjaṃ karonto viya ca dhammaṃ suṇanto viya ca hoti. Yathā
panaññe attānaṃ corehi samparivāritaṃ viya vāḷehi upaddutaṃ viya papāte patantaṃ
viya ca passanti, na evaṃ pāpakaṃ supinaṃ passati.
     Manussānaṃ piyo hotīti ure āmukkamuttāhāro viya sīse pilandhitamālā
viya ca manussānaṃ piyo hoti manāPo. Amanussānaṃ piyo hotīti yatheva manussānaṃ piyo,
evaṃ 1- amanussānaṃ piyo hoti visākhatthero viya. Vatthu visuddhimagge 2- mettā-
kammaṭṭhānaniddese vitthāritameva. Devatā rakkhantīti puttamiva mātāpitaro devatā
rakkhanti. Nāssa aggi vā visaṃ vā satthaṃ vā kamatīti mettāvihārissa kāye uttarāya
upāsikāya viya aggi vā, saṃyuttabhāṇacūḷasīvattherassa viya visaṃ vā saṅkiccasāmaṇerassa
viya satthaṃ vā na kamati na pavisati, nāssa kāyaṃ vikopetīti vuttaṃ hoti. Dhenuvatthuṃpi
cettha kathayanti. Ekā kira dhenu vacchakassa khīradhāraṃ muñcamānā aṭṭhāsi, eko
luddako "taṃ vijjhissāmī"ti hatthena samparivattetvā dīghadaṇḍaṃ sattiṃ muñci. Sā
tassā sarīraṃ āhacca tālapaṇṇaṃ viya vaṭṭamānā gatā, neva upacārabalena na
appanābalena, kevalaṃ vacchake balavahitacittatāya. 3- Evaṃmahānubhāvā mettā.
     Tuvaṭaṃ cittaṃ samādhiyatīti mettāvihārino khippameva cittaṃ samādhiyati, natthi
tassa dandhāyitattaṃ. Mukhavaṇṇo vippasīdatīti bandhanā pamuttaṃ tālapakkaṃ 4- viya  cassa
vippasannavaṇṇaṃ mukhaṃ hoti. Asammūḷho kālaṃ karotīti mettāvihārino sammohamaraṇaṃ
nāma natthi, asammūḷho pana niddaṃ okkamanto viya kālaṃ karoti. Uttariṃ
appaṭivijjhantoti mettāsamāpattito uttari arahattaṃ adhigantuṃ asakkonto ito
cavitvā suttappabuddho viya brahmalokaṃ upapajjatīti.
@Footnote: 1 cha.Ma. ayaṃ saddo na  dissati  2 visuddhi. 2/115  3 ṭīkā. balavapiyacittatāya
@4 cha.Ma. pavuttatālapakkaṃ



             The Pali Atthakatha in Roman Book 16 page 384-385. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8613              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8613              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=211              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5882              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5911              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5911              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]