ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                      6. Dutiyayodhājīvasuttavaṇṇanā
     [76] Chaṭṭhe asicammaṃ gahetvāti asiṃ ca cammaṃ ca gahetvā. Dhanukalāpaṃ
sannayhitvāti dhanuñca sarakalāpañca sannayhitvā. Viyuḷhanti yuddhasannivesavasena
ṭhitaṃ. 1- Saṅgāmaṃ otaratīti mahāyuddhaṃ otarati. Ussahati vāyamatīti ussāhañca
vāyāmañca karoti. Hanantīti ghātenti. Pariyādentīti pariyādayanti. 2-
Upalikkhantīti vijjhanti. Apanentīti sakasenaṃ gahetvā gacchanti. Apanetvā ñātakānaṃ
nentīti sakasenaṃ netvā tato ñātakānaṃ santikaṃ nenti. Nīyamānoti attano gehaṃ vā
sesañātakasantikaṃ vā nīyamāno. Upaṭṭhahanti paricarantīti pahārasodhanavaṇakappanādīni
karontā jagganti gopayanti.
     Arakkhiteneva kāyenāti arakkhitena kāyadvārena. Arakkhitāya vācāyāti
arakkhitena vacīdvārena. Arakkhitena cittenāti arakkhitena manodvārena. Anupaṭṭhitāya
satiyāti satiṃ sūpaṭṭhitaṃ akatvā. Asaṃvutehi indriyehīti manacchaṭṭhehi
indriyehi apihitehi agopitehi. Rāgo cittaṃ anuddhaṃsetīti rāgo uppajjamānova
samathavipassanācittaṃ dhaṃseti, dūre khipati. Rāgapariyuṭṭhitomhi āvuso rāgaparetoti ahaṃ
āvuso rāgena ratto, rāgena anugato.
     Aṭṭhikaṅkalūpamātiādīsu aṭṭhikaṅkalūpamā appassādaṭṭhena. Maṃsapesūpamā
bahusādhāraṇaṭṭhena. Tiṇukkūpamā anudahanaṭṭhena. Aṅgārakāsūpamā mahābhitāpaṭṭhena.
Supinakūpamā ittarapaccupaṭṭhānaṭṭhena. Yācitakūpamā tāvakālikaṭṭhena. Rukkhaphalūpamā
sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Asisūnūpamā adhikuṭṭanaṭṭhena. Sattisūlūpamā
@Footnote: 1 cha.Ma. viyūḷhanti yuddhasannivesavesena ṭhitaṃ  2 Sī. pariyādentīti pariyādiyanti,
@cha.Ma. pariyādāpentīti pariyāpādayanti

--------------------------------------------------------------------------------------------- page39.

Vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhena. Ussahissāmīti ussāhaṃ karissāmi. Dhārayissāmīti samaṇabhāvaṃ dhāressāmi. 1- Abhiramissāmīti abhiratiṃ uppādessāmi na ukkaṇṭhissāmi. Sesamettha uttānameva. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitanti.


             The Pali Atthakatha in Roman Book 16 page 38-39. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=859&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=859&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=76              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2178              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2231              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2231              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]