ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         9. Saddhasuttavaṇṇanā
     [9] Navame doṇiyā baddhoti yavasassadoṇiyā samīpe baddho. Anantaraṃ 3-
karitvāti abbhantare katvā. Jhāyatīti cinteti. Pajjhāyatīti ito cito ca nānap-
pakārakajjhānaṃ jhāyati. 4- Nijjhāyatīti nirantaravasena nibaddhaṃ jhāyati. Paṭhavimpi nissāya
jhāyatīti samāpattiyaṃ sanikantikavasenetaṃ vuttaṃ. Samāpattiyañhi sanikantikattā esa
khaḷuṅko nāma kato. Āpādīsupi eseva nayo.
     Kathañca sandha 5- ājānīyajhāyitaṃ hotīti kathaṃ kāraṇākāraṇaṃ jānantassa
sindhavassa jhāyitaṃ hoti. Yathā iṇantiādīsu iṇasadisaṃ bandhanasadisaṃ dhanajānisadisaṃ
kalisaṅkhātamahāparādhasadisañca katvā attano abhimukhassa patodassa ajjhoharaṇasaṅkhātaṃ
@Footnote: 1 cha.Ma. sampavattissati  2 cha.Ma. na virajjhissati
@3 cha.Ma. antaraṃ  4 cha.Ma. nānappakārakaṃ jhāyati  5 cha.Ma. saddha
Patanaṃ passatīti 1- attho. Neva paṭhaviṃ nissāya jhāyatīti samāpattisukhanikantiyā abhāvena
paṭhavīārammaṇāya catukkapañcakajjhānasaññāya na jhāyati, nikantiyā abhāveneva so
ājānīyo nāma hotīti. Jhāyati ca panāti nibbānārammaṇāya phalasamāpattiyā
jhāyati. Paṭhaviyaṃ paṭhavīsaññā vibhūtā hotīti paṭhavārammaṇe uppannā catukka-
pañcakajjhānasaññā vibhūtā pākaṭā hoti. "vibhūtā bhante rūpasaññā avibhūtā
aṭṭhikasaññā"ti imasmiñhi sutte samatikkamassa atthitāya vibhūtatā vuttā, idha pana
vipassanāvasena aniccadukkhānattato diṭṭhattā vibhūtā nāma  jātā. Āposaññādīsupi
eseva nayo. Evamettha heṭṭhā viya samāpattivasena samatikkamaṃ avatvā
vipassanāvāravasena 2- samatikkamo vutto. Evaṃjhāyīti evaṃ vipassanāpaṭipāṭiyā
āgantvā uppāditāya phalasamāpattiyā jhāyanto.



             The Pali Atthakatha in Roman Book 16 page 382-383. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8566              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8566              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=205              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5784              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5842              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5842              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]