ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                     7-8. Sañcetanikasuttadvayavaṇṇanā
     [217-218] Sattame sañcetanikānanti cetetvā pakappetvā katānaṃ. Upacitānanti
citānaṃ vaḍḍhitānaṃ. Appaṭisaṃviditvāti tesaṃ kammānaṃ vipākaṃ avediyitvā.
Byantībhāvanti vigatantabhāvaṃ 3- tesaṃ kammānaṃ paricchedaparivaṭumakāraṇaṃ. 4- Tañca kho
diṭṭheva dhammeti tañca kho vipākaṃ diṭṭhadhammavedanīyaṃ diṭṭheva dhamme uppajjati. 5-
Upapajjeti 6- upapajjavedanīyaṃ anantare attabhāve. Apare vā pariyāyeti
aparāpariyavedanīyaṃ pana saṃsārappavatte sati satasahassameva attabhāveti. 7- Iminā idaṃ
dasseti "saṃsārappavatte sati laddhavipākārahakamme 8- na vijjati so jagatippadeso, yattha
ṭhito mucceyya pāpakammā"ti. Tividhāti tippakāRā. Kāyakammantasandosabyāpattīti
kāyakammantassa dosasaṅkhātā 9- vipatti. Iminā nayena sabbapadāni veditabbāni. Aṭṭhame
apaṇṇako maṇīti samantato caturasso pāsako.
@Footnote: 1 cha.Ma. saṃsappanīyasutta...  2 cha.Ma. saṃsappanīyapariyāya  3 Ma. santibhāvaṃ
@4 cha.Ma....vaṭumatākaraṇaṃ  5 cha.Ma. ayaṃ pāṭho na dassati  6 Ma. upapajjāti,
@cha. upapajjanti  7 Sī. sahassime attabhāve vāti, cha.Ma. sahassimepi attabhāveti
@8 Ma. paṭiladdhavipākavārakammena, cha. paṭiladdhavipākārahakamme  9 cha.Ma. kāyakammantasaṅkhātā



             The Pali Atthakatha in Roman Book 16 page 379. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8512              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8512              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=192              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5215              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5257              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5257              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]