ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                      5. Paṭhamayodhājīvasuttavaṇṇanā
     [75] Pañcame yodhājīvāti yuddhūpajīvino. Rajagganti  hatthiassādīnaṃ
pādappahārabhinnāya bhūmiyā uggataṃ rajakkhandhaṃ. Na santhambhatīti santhambhitvā ṭhātuṃ
na sakkoti. Sahati rajagganti rajakkhandhaṃ disvāpi adhivāseti. Dhajagganti
hatthiassādīnaṃ piṭṭhesu vā rathesu vā ussāpitānaṃ dhajānaṃ aggaṃ. Ussāhananti 1-
hatthiassarathānañceva balakāyassa ca uccāsaddamahāsaddaṃ. Sampahāreti 2- samāgate
appamattakepi pahāre. Haññatīti 3- vihaññati vighātaṃ āpajjati. Byāpajjatīti vipattiṃ
āpajjati, pakatibhāvaṃ jahati. Sahati sampahāranti dve tayo pahāre patvāpi
sahati adhivāseti. Tameva saṅgāmasīsanti taṃyeva jayakkhandhāvāraṭṭhānaṃ. Ajjhāvasatīti
sattāhamattaṃ abhibhavitvā āvasati. Kiṃkāraṇā? laddhappahārānupakārajagganatthañceva 4-
katakammānaṃ visesaṃ ñatvā ṭhānantaradānatthañca issariye sukhānubhavanatthañca.
     Idāni yasmā satthu yodhājīvehi kiccaṃ natthi, imasmiṃ pana sāsane tathārūpe
pañca puggale dassetuṃ idaṃ opammaṃ ābhataṃ. Tasmā te puggale dassento evameva
khotiādimāha. Tattha saṃsīdatīti micchāvitakkasmiṃ saṃsīdati anupavisati. Na sakkoti
brahmacariyaṃ sandhāretunti brahmacariyavāsaṃ anupacchijjamānaṃ gopetuṃ na sakkoti.
Sikkhādubbalyaṃ āvikatvāti sikkhāya dubbalabhāvaṃ pakāsetvā. Kimassa rajaggasminti
kiṃ tassa puggalassa rajaggaṃ nāmāti vadati. Abhirūpāti abhirūpavatī. 5- Dassanīyāti
dassanayoggā. Pāsādikāti dassaneneva cittappasādāvahā. Paramāyāti uttamāya.
Vaṇṇapokkharatāyāti sarīravaṇṇena ceva aṅgasaṇṭhānena ca. Ohasatīti 6- avahasati.
Ullapatīti katheti. Ujjagghatīti pāṇiṃ paharitvā mahāhasitaṃ hasati. Upphaṇḍetīti
upphaṇḍanakathaṃ 7- katheti. Abhinisīdatīti abhibhavitvā santike vā ekāsane vā nisīdati.
@Footnote: 1 cha.Ma. ussāraṇanti  2 ka. sampadhāreti
@3 Sī. āhaññatīti  4 cha.Ma. laddhapahārānaṃ pahārajagganatthañceva  5 Sī. atirūpā
@6 Ma. uhasatīti, cha. ūhasatīti  7 cha.Ma. uppaṇḍetīti uppaṇḍanakathaṃ
Dutiyapadepi eseva nayo. Ajjhottharatīti avattharati. Viniveṭhetvā vinimocetvāti
gahitaṭṭhānato tassā hatthaṃ vinibbeṭhetvā ceva mocetvā ca. Sesamettha uttānattha-
mevāti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.



             The Pali Atthakatha in Roman Book 16 page 37-38. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=832              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=832              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=75              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2070              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2110              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2110              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]