ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        6. Kokanudasuttavaṇṇanā
     [96] Chaṭṭhe pubbāpayamānoti pubbasadisāni nirudakāni kurumāno. Kvettha
āvusoti ko ettha āvuso. Yāvatā āvuso diṭṭhīti yattikā dvāsaṭṭhividhāpi
diṭṭhi nāma atthi. Yāvatā diṭṭhiṭṭhānanti "khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi,
phassopi, saññāpi, vitakkopi, ayonisomanasikāropi, pāpamittopi, paratoghosopi
diṭṭhiṭṭhānan"ti 2- evaṃ yattakaṃ aṭṭhavidhaṃ diṭṭhiṭṭhānaṃ diṭṭhikāraṇaṃ nāma atthi.
Adhiṭṭhānanti diṭṭhādhiṭṭhānaṃ, 3- adhiṭhatvā 4- adhibhavitvā pavattāya diṭṭhiyā etaṃ
nāmaṃ. Diṭṭhipariyuṭṭhānanti "katamāni aṭṭhārasa diṭṭhipariyuṭṭhānāni. Yā diṭṭhi
diṭṭhigataṃ diṭṭhiggahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ
diṭṭhisaṃyojanaṃ diṭṭhisallaṃ diṭṭhisambādho diṭṭhipalibodho diṭṭhibandhanaṃ diṭṭhipapāto
diṭṭhānusayo diṭṭhisantāpo diṭṭhipariḷāho diṭṭhigantho diṭṭhupādānaṃ
diṭṭhābhiniveso diṭṭhiparāmāso. Imāni aṭṭhārasa diṭṭhipariyuṭṭhānānī"ti 5- evaṃ
vuttadiṭṭhipariyuṭṭhānaṃ. Samuṭṭhānanti diṭṭhiṭṭhānasseva vevacanaṃ. Vuttañhetaṃ
"khandhā paccayo diṭṭhīnaṃ upādāya samuṭṭhānaṭṭhenā"ti 6- sabbaṃ vitthāretabbaṃ.
Sotāpattimaggo pana diṭṭhisamugghāto nāma sabbadiṭṭhīnaṃ samugghātakattā. Tamahanti taṃ
sabbaṃ ahaṃ jānāmi. Kyāhaṃ vakkhāmīti kiṃkāraṇā ahaṃ vakkhāmi.
@Footnote: 1 cha.Ma. maggaṃ  2 khu.paṭi. 31/304/200 diṭṭhikathā (syā)
@3 cha.Ma. diṭṭhādhiṭṭhānanti diṭṭhīnaṃ adhiṭṭhānaṃ  4 Ma. adhitiṭṭhitvā
@5 khu. paṭi. 31/305/201 diṭṭhikathā (syā)  6 khu.paṭi. 31/304/200 diṭṭhikathā (syā)



             The Pali Atthakatha in Roman Book 16 page 369. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8308              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8308              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=94              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2741              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2833              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2833              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]