ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                      3. Paṭhamadhammavihārīsuttavaṇṇanā
     [73] Tatiye divasaṃ atināmetīti divasaṃ atikkāmeti. Riñcati paṭisallānanti
ekībhāvaṃ vissajjeti. Desetīti katheti pakāseti. Dhammapaññattiyāti dhammassa
paññāpanāya. 3- Dhammaṃ pariyāpuṇātīti navaṅgavasena catusaccadhammaṃ pariyāpuṇāti
vaḷañjeti katheti. Na riñcati paṭisallānanti ekībhāvaṃ na vissajjeti. Anuyuñjati
ajjhattaṃ cetosamathanti niyakajjhatte cittasamādhiṃ āsevati bhāveti, samathakammaṭṭhāne
yuttappayutto hoti.
     Hitesināti hitaṃ esantena. Anukampakenāti anukampamānena. Anukampaṃ
upādāyāti anukampaṃ cittena pariggahetvā, paṭiccātipi vuttaṃ hoti. Kataṃ vo
@Footnote: 1 cha.Ma. vikiritvā  2 cha.Ma. nagarasobhatthāya  3 Sī. dhammasaññattiyāti dhammassa
@saññāpanāya
Taṃ mayāti taṃ mayā ime pañca puggale desentena tumhākaṃ kataṃ. Ettakameva
hi anukampakassa satthu kiccaṃ yadidaṃ aviparītadhammadesanā. Ito paraṃ pana paṭipatti
nāma sāvakānaṃ kiccaṃ. Tenāha etāni bhikkhu rukkhamūlāni .pe. Anusāsanīti.
Tattha ca rukkhamūlānīti iminā rukkhamūlasenāsanaṃ dasseti. Suññāgārānīti iminā
janavivittaṭṭhānaṃ. Ubhayenāpi ca yogānurūpaṃ senāsanamācikkhati, dāyajjaṃ niyyādeti.
Jhāyathāti ārammaṇūpanijjhānena aṭṭhatiṃsārammaṇāni, lakkhaṇūpanijjhānena ca
aniccādito khandhāyatanādīni upanijjhāyatha, samathañca vipassanañca vaḍḍhethāti vuttaṃ
hoti. Mā pamādatthāti mā pamajjittha. Mā pacchā vippaṭisārino ahuvatthāti ye
hi pubbe daharakāle ārogyakāle annasappāyādisampattikāle 1- satthusammukhībhāva-
kāle ca yonisomanasikāravirahitā rattindivaṃ maṅkuṇabhattā 2- hutvā seyyasukha-
middhasukhamanuyuttā pamajjanti, te pacchā jarākāle rogakāle maraṇakāle
vipattikāle satthu parinibbutakāle 3- ca taṃ pubbe pamādavihāraṃ anussarantā
sappaṭisandhikālakiriyañca bhāriyaṃ sampassamānā vippaṭisārino honti. Tumhe pana
tādisā mā ahuvatthāti etamatthaṃ dassento āha "mā pacchā vippaṭisārino
ahuvatthā"ti. Ayaṃ vo amhākaṃ anusāsanīti ayaṃ amhākaṃ santikā "jhāyatha mā
pamādatthā"ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hoti.



             The Pali Atthakatha in Roman Book 16 page 35-36. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=798              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=798              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=73              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2024              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2068              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2068              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]